Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānabandhuvicāro nāma sargaḥ |
ekonāśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
jñānena jñeyaniṣṭhatvād yo'citaṃ citameva vā |
na bhuñjate karmaphalaṃ sa jñānītyabhidhīyate || 1 ||
[Analyze grammar]

jñātvā samyaganuṣṭhānaṃ dṛśyate yasya karmasu |
nirvāsanātmakaṃ jñasya sa jñānītyabhidhīyate || 2 ||
[Analyze grammar]

antaśśītalatehāsu prājñairyasyāvalokyate |
akṛtrimaiva śāntasya sa jñānītyabhidhīyate || 3 ||
[Analyze grammar]

apunarjanmane yaḥ syādbodhaḥ sa jñānaśabdabhāk |
vasanāśanadā śeṣā vyavasthā śilpajīvikā || 4 ||
[Analyze grammar]

pravāhāpatite kārye kāmasaṅkalpavarjitaḥ |
tiṣṭhatyākāśahṛdayo yaḥ sa paṇḍita ucyate || 5 ||
[Analyze grammar]

akāraṇaṃ pravartante iva bhāvā akāraṇāt |
avidyamānā apyete vidyamānā iva sthitāḥ || 6 ||
[Analyze grammar]

āvirbhāvatirobhāvairbhāvābhāvabhavābhavaiḥ |
paścātkāraṇatāṃ yānti mithaḥ kāraṇakarmabhiḥ || 7 ||
[Analyze grammar]

asataśśaśaśṛṅgādermṛgatṛṣṇāmbhaso'tha vā |
ālokanādalabhyasya kīdṛksyādatha kāraṇam || 8 ||
[Analyze grammar]

asataśśaśaśṛṅgādeḥ kāraṇaṃ mārgayanti ye |
vandhyāputrasya pautrasya skandhamāsādayanti te || 9 ||
[Analyze grammar]

asatyapratibhāsānāmetadevāśu kāraṇam |
yadanālokanaṃ nāma samālokākṣayakṣayam || 10 ||
[Analyze grammar]

paramātmāyate jīvo'budhyamānastvacetanam |
cetanaṃ budhyamānastu jīva evāvatiṣṭhate || 11 ||
[Analyze grammar]

paramātmaiva jīvo'yaṃ budhyamānastvacetanam |
āmra eva rasāpatteḥ prayāti sahakāratām || 12 ||
[Analyze grammar]

cetanaṃ budhyamānastu jīva evāvatiṣṭhate |
jīvo jīvati jīrṇeṣu jātijanmasu jarjaraḥ || 13 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā dṛśyaśrīpāradarśinaḥ |
na vidyamānamapyasti teṣāṃ vedanamātatam || 14 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā viddhi teṣāmapāmiva |
arūpālokamananaṃ spandamaspandanaṃ sadā || 15 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātā viddhi teṣāmapāmiva |
spandamaspandanaṃ sarvamavedanavaśādiha || 16 ||
[Analyze grammar]

arūpālokamananaṃ veṣṭitonmuktadāmavat |
buddhāḥ karmasu ceṣṭante vṛkṣapattreṣvivānilāḥ || 17 ||
[Analyze grammar]

ye parāṃ dṛṣṭimāyātāḥ saṃsṛteḥ pāradarśinaḥ |
na te karma praśaṃsanti kūpaṃ nadyāṃ pibanniva || 18 ||
[Analyze grammar]

ye baddhavāsanā mūḍhāḥ karma śaṃsanti te'nagha |
śrutismṛtyuditaṃ tena vinādho'dhaḥ patanti te || 19 ||
[Analyze grammar]

indriyāṇi patantyarthaṃ dhṛṣṭagṛdhrā ivāmiṣam |
tāni saṃyamya manasā yukta āsīta tatparaḥ || 20 ||
[Analyze grammar]

nāsanniveśaṃ hemāsti nāsargaṃ brahma vidyate |
kiṃ tu sargādiśabdārthamuktaṃ yuktamataśśivam || 21 ||
[Analyze grammar]

ekāndhakāre sampanne vyavahāro yugakṣaye |
nirvibhāgo nirābhāso yathā brahmaghane tathā || 22 ||
[Analyze grammar]

abhrodare'bhrabhāgānāṃ spandāspandamayī yathā |
svasaṃvidātmikā sattā bhūtānāmīśvare tathā || 23 ||
[Analyze grammar]

jalasyāntarjalāṃśānāṃ dvaitādvaitamayo yathā |
svasaṃvidātmā svaspandastathā brahmaṇi bhūtadṛk || 24 ||
[Analyze grammar]

yathāmbare'mbarāṃśānāṃ dvaitādvaitaikatātmani |
svasaṃvidātmikā sattā bhūtānāmīśvare tathā || 25 ||
[Analyze grammar]

ananyāvayavavyāptiryathāvayavini sthitā |
ananyā sṛṣṭirābhāti tathānavayave śive || 26 ||
[Analyze grammar]

jagato'ntarahaṃrūpamahaṃrūpāntare jagat |
sthitamanyo'nyavalitaṃ kadalīdalapīṭhavat || 27 ||
[Analyze grammar]

rūpālokamanaskārai randhrairbahiriva sthitām |
sṛṣṭiṃ paśyati jīvo'ntaḥ sarasīmiva parvataḥ || 28 ||
[Analyze grammar]

jīvo jagattayātmānaṃ paśyatyayamakāraṇam |
hemeva kaṭakāditvaṃ tadapaśyanna paśyati || 29 ||
[Analyze grammar]

jīvanto'pi na jīvanti mriyante na mṛtā api |
santo'pi na ca santīva parāvaravidaśśubhāḥ || 30 ||
[Analyze grammar]

prabuddhaḥ sarvakarmāṇi kurvannapi na paśyati |
gṛhakarmāṇi gehastho goṣṭhabhāṇḍamanā iva || 31 ||
[Analyze grammar]

virāḍ hṛdi yathā candraḥ pratidehaṃ tathā sthitaḥ |
jīvo himakaṇākāraḥ sthūle sthūlo laghau laghuḥ || 32 ||
[Analyze grammar]

ahamātmā trikoṇatvamupagacchati kalpanāt |
asadeva sadābhāsaṃ manyate cetanādvapuḥ || 33 ||
[Analyze grammar]

karmakośe trikoṇe tu śukrasāro'vatiṣṭhate |
dehe jīvo'hamityātmā svāmodaḥ kusume yathā || 34 ||
[Analyze grammar]

ahamityeva śukrasthā saṃvidāpādamastakam |
visaratyakhile jyotsnā yathā brahmāṇḍamaṇḍape || 35 ||
[Analyze grammar]

akṣarandhrapraṇālena vivṛtaṃ vedanodakam |
vyāpnoti trijagaddhūmo viyanmeghatayā yathā || 36 ||
[Analyze grammar]

dehe yadyapyaśeṣe'sminbahirantaśca vedanam |
vidyate tattathāpyatra śukre'sti ghanavāsanam || 37 ||
[Analyze grammar]

jīvaḥ saṅkalpamātrātmā yatsaṅkalpo'vatiṣṭhate |
hṛdi bhūtvā sa evāśu bahiḥ prasarati sphuṭam || 38 ||
[Analyze grammar]

yathāsthitāsyāṃ niścintāṃ varjayitvāmbaropamām |
na kayācidapi sthityā śāmyatyahamiti bhramaḥ || 39 ||
[Analyze grammar]

cintā tu cintyamānāpi bhāvanīyāmbaropamā |
ahambhāvopaśamane śamanena krameṇa te || 40 ||
[Analyze grammar]

tajjñā vyavaharantīha bhāvyabhāvanavarjitam |
arūpālokamananaṃ maunadārunarā iva || 41 ||
[Analyze grammar]

akiñcidbhāvano yaḥ syātsa mukta iti kathyate |
jīvannākāśaviśado baddhastvanya iva sphuṭam || 42 ||
[Analyze grammar]

ahamityeva śukrasthā saṃvidāpādamastakam |
visaratyakhile dehe brahmāṇḍe'rkaprabhā yathā || 43 ||
[Analyze grammar]

dṛṅ netraṃ svadanaṃ jihvā śrutiśśrotraṃ bhavatyasau |
ityādyā vāsanāḥ pañca baddhvā tāsu nimajjati || 44 ||
[Analyze grammar]

vidbhāvo'kṣatayodeti mano bhūtvaikadeśataḥ |
sarvago'pi raso bhūmau yathāṅkuratayā madhau || 45 ||
[Analyze grammar]

yo bhāvayati bhāveṣu neha rūḍheṣvabhāvatām |
tasyāyatnavato duḥkhamanantaṃ nopaśāmyati || 46 ||
[Analyze grammar]

yena kenacidācchanno yena kenacidāśitaḥ |
yatra kvacana śāyī jñaḥ samrāḍiva virājate || 47 ||
[Analyze grammar]

vāsanābhirupeto'pi samagrābhiravāsanaḥ |
antaśśūnyo'pyaśūnyātmā khamiva śvasanānvitaḥ || 48 ||
[Analyze grammar]

āsane śayane yāne sthito yatnena bodhyate |
nidrāluriva nirvāṇamanomanananirvṛtaḥ || 49 ||
[Analyze grammar]

saṃvinmātraṃ hi puruṣaḥ sarvago'pi sa tiṣṭhati |
sphuṭaṃ sāre śarīrasya yathā gandho'bjakoṭare || 50 ||
[Analyze grammar]

saṃvinmātraṃ vidurjantuṃ tasya prasaraṇaṃ jagat |
ātmaniṣṭhatvamajagatparametyupadeśabhūḥ || 51 ||
[Analyze grammar]

nīraso bhava bhāveṣu sarveṣu vibhavādiṣu |
pāṣāṇaṃ hṛdayaṃ kṛtvā tathā bhavasi bhūtaye || 52 ||
[Analyze grammar]

sādho hṛdayasauṣiryamasauṣiryamivāstu te |
avidvadvapuṣo'vittvādupalasyeva rāghava || 53 ||
[Analyze grammar]

tajjñājñayoraśeṣeṣu bhāvābhāveṣu karmasu |
ṛte nirvāsanatvāttu na viśeṣo'sti kaścana || 54 ||
[Analyze grammar]

sattaivaiṣā vido yatsā bhavatyunmiṣitā jagat |
paraṃ tattvaṃ nimiṣitā dṛgivānāmakaṃ tatam || 55 ||
[Analyze grammar]

dṛśyaṃ vinaśyatyakhilaṃ vinaṣṭaṃ jāyate punaḥ |
yanna naṣṭaṃ na cotpannaṃ tatsattadbhava tadbhavān || 56 ||
[Analyze grammar]

bhāvanā jñaptinirmūlā bhāvitāpi na vidyate |
salilaṃ mṛgatṛṣṇeva na dadāti bhavāṅkuram || 57 ||
[Analyze grammar]

yathābhūtārthasandarśacchinnāhamiti bhāvanā |
dṛṣṭāpi na karotyantardagdhaṃ bījamivāṅkuram || 58 ||
[Analyze grammar]

karma kurvannakurvanvā vītarāgo nirāmayaḥ |
nirmanā nityanirvāṇo munirātmani tiṣṭhati || 59 ||
[Analyze grammar]

cittopaśāntau saṃśāntāśśāntaye bhogabandhavaḥ |
na tvabhāvaparikṣīṇāścittameṣāṃ kilākaraḥ || 60 ||
[Analyze grammar]

aghanaḥ kevalāloko buddho jīvaḥ parāyate |
sa evānyo'pyananyo'ntaraparāhṇa ivātapaḥ || 61 ||
[Analyze grammar]

ekadeśasthitātpuṃso dūraṃ yātasya cetasaḥ |
yad rūpamakalaṃ madhye tad rūpaṃ paramātmanaḥ || 62 ||
[Analyze grammar]

cāru cidvyomakarpūraṃ yaccamatkurute svayam |
anantamantaravyaktaṃ jagadityeva vetti tat || 63 ||
[Analyze grammar]

gatabhavabhramabhāsuramakṣayaṃ śamamupetamupekṣitadīpavat |
sthitamapīha janaṃ jagadīśvarā nanu namanti ramanti mudā ca khe || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 179

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: