Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanirṇayayogopadeśo nāma sargaḥ |
aṣṭasaptatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
jñāninaiva sadā bhāvyaṃ rāma na jñānabandhunā |
ajñataiva varaṃ manye na punarjñānabandhutā || 1 ||
[Analyze grammar]

rāmaḥ |
kimucyate jñānabandhurjñānī caiva kimucyate |
kiṃ phalaṃ jñānabandhutve jñānitve'pi ca kiṃ phalaṃ || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
vyācaṣṭe yaḥ paṭhati ca śāstraṃ bhogāya śilpivat |
yatate na tvanuṣṭhāne jñānabandhuḥ sa ucyate || 3 ||
[Analyze grammar]

karmaspandeṣu no bodhaḥ phalito yasya dṛśyate |
bodhaśilpopajīvitvājjñānabandhuḥ sa ucyate || 4 ||
[Analyze grammar]

vasanāśanamātreṇa tuṣṭāśśāstraphalena ye |
ajñāñjñānāṃśabandhūṃstānvidyācchāstrārthaśilpinaḥ || 5 ||
[Analyze grammar]

pravṛttilakṣaṇe dharme vartate yaśśrutocitam |
adūravartijñānatvājjñānabandhuḥ sa ucyate || 6 ||
[Analyze grammar]

ātmajñānaṃ vidurjñānaṃ jñānānyanyāni yāni tu |
tāni jñānāvabhāsāni sārasyānavabodhanāt || 7 ||
[Analyze grammar]

ātmajñānamanāsādya jñānāntaralavena ye |
santuṣṭāḥ kaṣṭaceṣṭena te smṛtā jñānabandhavaḥ || 8 ||
[Analyze grammar]

jñānoditajñeyavikāsaśāntyā vinā na santuṣṭadhiyeha bhāvyam |
tvaṃ jñānabandhutvamupetya rāma ramasva mā bhogabhavāmayeṣu || 9 ||
[Analyze grammar]

āhārārthaṃ karma kuryādanindyaṃ kuryādāhāraṃ prāṇasandhāraṇārtham |
prāṇāḥ sandhāryāstattvajijñāsanārthaṃ tattvaṃ jijñāsyaṃ yena bhūyo na duḥkham || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 178

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: