Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagajjālākāśasādharmyayogopadeśo nāma sargaḥ |
ṣaṭsaptatyuttaraśatatamaḥ sargaḥ |
rāmaḥ |
mune jīvasya yad rūpamākṛtigrahaṇaṃ tathā |
yathā ca paramārthatvaṃ sthānaṃ yaccāsya tadvada || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
svasaṅkalpāṅkacetyāṅkaṃ cidityaparanāmakam |
anantaṃ cetanākāśaṃ jīvaśabdena kathyate || 2 ||
[Analyze grammar]

na parāṇu na ca sthūlaṃ na śūnyaṃ na ca kiñcana |
cinmātraṃ svānubhūtyātma sarvagaṃ jīva ucyate || 3 ||
[Analyze grammar]

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |
nakiñcinmātrakaṃ caiva sarvaṃ jīvaṃ vidurbudhāḥ || 4 ||
[Analyze grammar]

yasya yasya padārthasya yo bhāvastena tatra tam |
sthitaṃ viddhi tadābhāsaṃ tadātmaikāntavedanāt || 5 ||
[Analyze grammar]

sa cetati yathā yatra yad yadāśu tadeva hi |
tathā tatra tadā rāma bhavatyanubhavātmakam || 6 ||
[Analyze grammar]

pavanasya yathā spandaścetyaṃ jīvasya vai tathā |
svasaṃvinmātranirṇeyaṃ nopadeśāmayakṣatam || 7 ||
[Analyze grammar]

yathaivāspandanādvātaḥ sannevaityasadātmatām |
tathaivācetanājjīvo jīvanneti parāṃ gatim || 8 ||
[Analyze grammar]

jīvaścidghanarūpatvādahamityeva cetanāt |
deśakālakriyādravyaśaktīrnirmāya tiṣṭhati || 9 ||
[Analyze grammar]

deśakālakriyādravyacarcitāṃ carcitāṃ svayam |
asatyāṃ satyavatsphārāṃ tāvanmātraśarīrakām || 10 ||
[Analyze grammar]

cetitāmasadākārāṃ prāleyaparamāṇutām |
paśyatyātmanyathātmatve svapne svamaraṇopamām || 11 ||
[Analyze grammar]

svapnasvāvayavānyatvasadṛśīṃ tāṃ vibhāvayan |
vismṛtya cetanīṃ sattāṃ tattāmevāśu gacchati || 12 ||
[Analyze grammar]

evaṃrūpo budhyamānaḥ procchūnatvamathātmani |
paśyatyāśu svamātmānaṃ candrabimbamiva drutam || 13 ||
[Analyze grammar]

ātmanyathendubimbātmanyasau saṃvittipañcakam |
kākatālīyavadbhinnamuditaṃ cetati svayam || 14 ||
[Analyze grammar]

pañcānāṃ saṃvidāṃ pañca bhinnānyaṅgānyasāvatha |
budhyate tāni tadrūparandhrāṇyanubhavatyapi || 15 ||
[Analyze grammar]

sa pañcāvayavaḥ paścād rājate puruṣo virāṭ |
anantākārasaṃvittiravyaktātmā nirāmayaḥ || 16 ||
[Analyze grammar]

manomayo'sāv uditaḥ parasmātprathamotthitaḥ |
ākāśaviśadaśśānto nityānantavibhāmayaḥ || 17 ||
[Analyze grammar]

sa cāpyapañcabhūtātmā pañcabhūtātmakopamaḥ |
virāḍātmaikapuruṣaḥ paramaḥ parameśvaraḥ || 18 ||
[Analyze grammar]

svayamevāśu bhavati svayameva vilīyate |
svayameva prasarati svayaṃ saṅkocameti ca || 19 ||
[Analyze grammar]

svasaṅkalpakṛtenāsau kalpaughena kṣaṇena vā |
yadṛcchayodeti punaḥ punarbhūtvopaśāmyati || 20 ||
[Analyze grammar]

manomātraikarūpātmā prakṛterdeha eṣa saḥ |
eṣa puryaṣṭakaṃ proktaḥ sarvasyaivātivāhikaḥ || 21 ||
[Analyze grammar]

sthūlaḥ sūkṣmo'mbarātmaiṣa vyakto'vyakto'ntavarjitaḥ |
sarvasya bahirantaśca nakiñcitkiñcideva ca || 22 ||
[Analyze grammar]

aṅgāni rāma tasyāṣṭau manaṣṣaṣṭhāni pañca ca |
sāhambhāvānīndriyāṇi bhāvābhāvamayāni ca || 23 ||
[Analyze grammar]

tena gītā ime vedāḥ saha śabdārthakalpanaiḥ |
niyatiḥ sthāpitā tena tathādyāpi yathā sthitā || 24 ||
[Analyze grammar]

anantamūrdhvaṃ mūrdhāsya tathādhaḥ pādayostalam |
aparākāśamudaramidaṃ brahmāṇḍamaṇḍalam || 25 ||
[Analyze grammar]

lokāntarāṇyanantāni pārśukāḥ kṣatajaṃ payaḥ |
māṃsapeśyaḥ kṣitidharāḥ saritaḥ santatāḥ sirāḥ || 26 ||
[Analyze grammar]

raktadhārā jaladhayo dvipānyevāntraveṣṭanam |
bāhavaḥ kakubhaḥ sphārāstārakā romasantatiḥ || 27 ||
[Analyze grammar]

pañcāśadanilaskandhā ekonāḥ prāṇavāyavaḥ |
mārtāṇḍamaṇḍalaṃ caṇḍaṃ pittaṃ jaṭharapāvakaḥ || 28 ||
[Analyze grammar]

śaśāṅkamaṇḍalaṃ jīvaśśleṣmā śukraṃ sitaṃ balam |
manaḥ saṅkalpakośātma sārātma paramāmṛtam || 29 ||
[Analyze grammar]

mūlaṃ śarīrakośasya bījaṃ karmadrumasya ca |
prasavaḥ sarvabhāvānāmindurānandakāraṇam || 30 ||
[Analyze grammar]

yadindumaṇḍalaṃ nāma sa samrāḍjīva ucyate |
śarīrakarmamanasāṃ bījaṃ mūlaṃ ca kāraṇam || 31 ||
[Analyze grammar]

asmādindunibhājjīvātprasaranti jagattraye |
jīvā manāṃsi karmāṇi sukhānyannāmṛtāni ca || 32 ||
[Analyze grammar]

virāja ete saṅkalpā brahmaviṣṇujinādayaḥ |
tasya cittacamatkārāḥ surāsuranabhaścarāḥ || 33 ||
[Analyze grammar]

citsvabhāvo budhyamānaḥ prāleyaparamāṇutām |
yadādau bhāvayatyāśu tadā tatraiva tiṣṭhati || 34 ||
[Analyze grammar]

tenaitadeva jīvasya sthānaṃ viddhi raghūdvaha |
pañcāvayavametattaccharīramanubhūyate || 35 ||
[Analyze grammar]

virāḍjīvāccandramaso jīvabhūtāni dehinām |
prasarantyannajātāni prāleyavisarātmanā || 36 ||
[Analyze grammar]

tānyeva dehideheṣu jīvā jīvanti jīviṣu |
manobhūtā viceṣṭante karma janmasu kāraṇam || 37 ||
[Analyze grammar]

evaṃ virāṭ sahasrāṇi mahākalpaśatāni ca |
gatānyatha bhaviṣyanti nānācārāṇi santi ca || 38 ||
[Analyze grammar]

sarvato'nubhavarūpayānayā sattayottamapadādabhinnayā |
antavarjitamahāṅgasaṅgayā tiṣṭhatīti puruṣaḥ paraṃ virāṭ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 176

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: