Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vidyādharopākhyāne vidyādharanirvāṇaṃ nāma sargaḥ |
catussaptatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
anahaṃvedanādeva śubhāśubhaphalapradā |
saṃsāraphalinī nūnamicchāntarupaśāmyati || 1 ||
[Analyze grammar]

anahaṃvedanābhyāsātsamaloṣṭāśmakāñcanaḥ |
bhūtvā śāntabhavāpīḍo na naraḥ paritāmyati || 2 ||
[Analyze grammar]

svasattāpuṭakoḍḍīnaḥ parabodhabaleritaḥ |
ahamityarthapāṣāṇo na jāne kvāśu gacchati || 3 ||
[Analyze grammar]

ahantāpuṭakoḍḍīno brahmavīrabaleritaḥ |
śarīrayantrapāṣāṇo na jāne kvāśu gacchati || 4 ||
[Analyze grammar]

ahamarthahimaṃ tvantaranahantāvidarciṣā |
uḍḍīyeva vilīnaṃ sanna jāne kvāśu gacchati || 5 ||
[Analyze grammar]

ahaṃraso vilīno'ntaranahantāvidarciṣā |
śarīraparṇādudvarṇānna jāne kvāśu gacchati || 6 ||
[Analyze grammar]

śarīraparṇānniṣpīto hyahambhāvarasāsavaḥ |
anahantārkamārgeṇa paratāmadhigacchati || 7 ||
[Analyze grammar]

śayane kardame śaile gṛhe vyomni sthale jale |
sthūlā sūkṣmā nirākārā rūpāntaragatāpi ca || 8 ||
[Analyze grammar]

yatra tatra sthitā suptā prabuddhā bhasmatāṃ gatā |
mṛtā pītā nimagnā ca dūrasthā nikaṭā satī || 9 ||
[Analyze grammar]

śarīravaṭadhānāntassthitāhantvanavāṅkurā |
śākhājālaṃ tanotyuccaiḥ saṃsārākhyamidaṃ kṣaṇāt || 10 ||
[Analyze grammar]

ahantvavaṭadhānāntassthito dehabṛhaddrumaḥ |
saṃsāraśākhānivahaṃ yatra tatra tanotyalam || 11 ||
[Analyze grammar]

śākhāśateddhadalapuṣpaphalo drumo'sti bījodare na tu dṛśā paridṛśyate'sau |
deho'pyahantvakaṇikāntaraśeṣadṛśyasaṃvitparīta iti dṛśyadṛśaiva dṛṣṭam || 12 ||
[Analyze grammar]

dehādahantvamanavāptavato vicārairvidvyomamātravapuṣo vapuṣo'tha voccaiḥ |
nāhantvabījajaṭharādasato'bhyudeti saṃsāravṛkṣa iha bodhamahāgnidagdhāt || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 174

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: