Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadahantvaikyayogo nāma sargaḥ |
trisaptatyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
kathayatyatha mayyevaṃ sa vidyādharanāyakaḥ |
āsītsaṃśāntasaṃvittiḥ samādhipariṇāmavān || 1 ||
[Analyze grammar]

prabodhyamāno'pi mayā bhūyo bhūyastatastataḥ |
na papāta purodṛśye paraṃ nirvāṇamāgataḥ || 2 ||
[Analyze grammar]

sa prāpa paramaṃ sthānaṃ tāvanmātraprabodhanāt |
kenacinnādhikenāṅga yatnenātiśayaiṣiṇā || 3 ||
[Analyze grammar]

ata uktaṃ mayā nāma yadi śuddhe hi cetasi |
upadeśaḥ prasarati tailabindurivāmbhasi || 4 ||
[Analyze grammar]

nāhamityasti tenāntarmaivaṃ bhāvaya śāntaye |
etāvatyupadeśoktiḥ paramā netarāsti hi || 5 ||
[Analyze grammar]

eṣaivābhavyamanasi patitā prapalāyate |
uttāne masṛṇādarśe muktāphalamivātalam || 6 ||
[Analyze grammar]

bhavye tu śānte manasi lagatyabhyeti ca dyutim |
praviśyāntarvicārākhyāmarcirarkamaṇāviva || 7 ||
[Analyze grammar]

ahambhāvanamevoccairbījaṃ duḥkhākhyaśalmaleḥ |
mamedaṃ tadvaśādeti śākhāprasarakāraṇam || 8 ||
[Analyze grammar]

ahamādau mametyantastata icchā pravartate |
idamarthaśatānarthakāriṇī bhavabhāvinī || 9 ||
[Analyze grammar]

evaṃvidhā muniśreṣṭha mūḍhā api cirāyuṣaḥ |
bhavanti niyamo hyaṅga dīrghāyuṣṭvasya kāraṇam || 10 ||
[Analyze grammar]

antaśśuddhamanaskā ye sucirāyābhavapradam |
manāgapyupadiṣṭāste prāpnuvanti paraṃ padam || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
merumūrdhani māmevamuktvā sa vihagādhipaḥ |
tūṣṇīṃ babhūva muktātmā vṛṣṭamūka ivāmbudaḥ || 12 ||
[Analyze grammar]

ahamāmantrya taṃ siddhaṃ vidyādharapathā punaḥ |
prāpta ātmāspadaṃ rāma munimaṇḍalamaṇḍitam || 13 ||
[Analyze grammar]

etattavādya kathitaṃ balibhukkathotthaṃ vidyādharopaśamanaṃ laghubodhanottham |
asminbhusuṇḍavihagendrasamāgame me caikādaśeha hi gatāni mahāyugāni || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 173

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: