Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṅkalpāsaṅkalpayoraikyapratipādanaṃ nāma sargaḥ |
dvisaptatyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
yatrāhantvaṃ jagattatra pūrvamāgatya tiṣṭhati |
parāṇvantarapīndrasya trasareṇūdare yathā || 1 ||
[Analyze grammar]

bhramasya jāgatasyāsya jātasyākāśavarṇavat |
ahambhāvo'bhimantrātmā mūlamādyamudāhṛtam || 2 ||
[Analyze grammar]

vāsanārasasaṃsiktādahambījakaṇādayam |
brahmādrau vyomavipine jāyate trijagaddrumaḥ || 3 ||
[Analyze grammar]

tārakāpuṣpanikaro vinīlācalapallavaḥ |
saritsārasirāpūro vāsanāsārasatphalaḥ || 4 ||
[Analyze grammar]

ahantvasalilasyedaṃ jagatspanda udāhṛtaḥ |
ciccamatkaraṇe svādu vāsanāvisaradrasaḥ || 5 ||
[Analyze grammar]

tārakāśīkarāsāro nabho'nantanikhātavān |
bhāvābhāvamahāvarto nānāgiritaraṅgakaḥ || 6 ||
[Analyze grammar]

trilokīvilikhallekho vilolālokaphenilaḥ |
brahmāṇḍabudbudodbhedaḥ kavāṭāpīḍapīvaraḥ || 7 ||
[Analyze grammar]

bhūpīṭhadṛḍhadiṇḍīrapiṇḍaścidghanamaṇḍavān |
citrājavañjavībhāvamajjanonmajjanātmakaḥ || 8 ||
[Analyze grammar]

jarāmaraṇamohādivīcīcayacamatkṛtiḥ |
utpannadhvaṃsadehādibinduvṛndaikamandiraḥ || 9 ||
[Analyze grammar]

ahantvapavanaspando jagadityavagamyatām |
ahantvacandrasaugandhyaṃ jagadityeva budhyatām || 10 ||
[Analyze grammar]

nāhantvajagatī bhinne pavanaspandavatsadā |
payo dravatvamiva ca vahnirauṣṇyamivāpi ca || 11 ||
[Analyze grammar]

jagadastyahamarthe'ntarahamasti jagaddhṛdi |
anyo'nyabhāvinī hyete ādhārādheyavatsthite || 12 ||
[Analyze grammar]

jagadbījamahantvaṃ yo mārṣṭi bodhādavedanāt |
alaṃ citraṃ jaleneva tena dhautaṃ jaganmalam || 13 ||
[Analyze grammar]

ahantvaṃ nāma tatkiñcidvidyādhara na vidyate |
akāraṇamavastutvācchaśaśṛṅgamivoditam || 14 ||
[Analyze grammar]

brahmaṇyatitate'nante sakalollekhavarjite |
ahantvaṃ kāraṇābhāvānna kadācana sanmayam || 15 ||
[Analyze grammar]

avastunyotuśṛṅgādau na sambhavati kāraṇam |
ato'hantvādi nāstyeva vandhyāsuta iva kvacit || 16 ||
[Analyze grammar]

tadabhāvājjagannāsti cittvaṃ jagadabhāvataḥ |
śiṣṭaṃ nirvāṇamevātaśśāntamāssva yathāsukham || 17 ||
[Analyze grammar]

abhāvādupapattisthādevaṃ jagadahantvayoḥ |
rūpālokamanaskārāśśāntāstava bhavetarat || 18 ||
[Analyze grammar]

yannāsti tattu nāstyeva śeṣaṃ śāntamasi dhruvam |
samprabuddho'si mā bhūyo nirmūlāṃ bhrāntimāhara || 19 ||
[Analyze grammar]

vyapagatakalanākalaṅkaśuddhaśśivamasi śāntamasīśvaro'si nityam |
khamiva bhavasi sarvatopamānaṃ jagadapi vā paramāṇurūpameva || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 172

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: