Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

māyāmaṇḍapavarṇanaṃ nāma sargaḥ |
ṣaṭṣaṣṭyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
abudhyamānaścetyādi cidrūpamapi cānagha |
śāntacidghana evāssva nirmalāmbvantaraṃśuvat || 1 ||
[Analyze grammar]

acetanaṃ cetanāntaścetanādeva vidyate |
vaisādṛśye'pi sadṛśaṃ payorāśāvivānalaḥ || 2 ||
[Analyze grammar]

sā cetanācetanayorhetuścittvātmanaiva cit |
vināśotpādayorvahnijvālayoḥ pavano yathā || 3 ||
[Analyze grammar]

nāhamastīti cidrūpamiti viśrāntirastu te |
tato yathā yādṛśena bhūyate tādṛśo bhava || 4 ||
[Analyze grammar]

cidrūpaḥ sarvabhāvānāmantarbahirasi sthitaḥ |
prasannāmbubharasyāntarbahiścaiva yathātapaḥ || 5 ||
[Analyze grammar]

nāyamasmīti cidrūpaṃ citau cel lagnamaṅga te |
na cānyaśceti tadbrahmarūpaḥ kenāsi mīyase || 6 ||
[Analyze grammar]

sasurāsurapātālabhūviṣṭapamivotthitam |
nānājavañjavībhāvakriyākālamivākulam || 7 ||
[Analyze grammar]

yathā raṅgamayaṃ kuḍye jaganmaunamiva sthitam |
tathā ciccitrakacitaṃ khakuḍye cātmasaṃsthitam || 8 ||
[Analyze grammar]

tenaiva bhūyate bhūri yaccitau kacitaṃ svataḥ |
acetanaṃ cetanaṃ vā yathecchasi tathā kuru || 9 ||
[Analyze grammar]

ciccamatkṛtayo vyomni sphurantyetā jagattayā |
arkāṃśuvadarodhinyaḥ svecchāviditavedinām || 10 ||
[Analyze grammar]

timirāvṛtadṛṣṭīnāṃ yathā keśoṇḍukādi khe |
sphuratyevaṃ jagadrūpamanātmanyeva tiṣṭhatām || 11 ||
[Analyze grammar]

etajjagattvamahamityavabodharūpamābhāsamātramuditaṃ ca na coditaṃ ca |
arkāṃśujālaracanānagarābhamatra kuḍyādi satyamidamasti na khe lateva || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 166

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: