Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vidyādharavairāgyavarṇanaṃ nāma sargaḥ |
catuṣṣaṣṭyuttaraśatatamaḥ sargaḥ |
bhusuṇḍaḥ |
tatastasya mayā brahmaṃstacchrutvā pāvanaṃ vacaḥ |
idamuktaṃ yathāpṛṣṭaṃ suspaṣṭapadayā girā || 1 ||
[Analyze grammar]

sādhu vidyādharādhīśa diṣṭyā buddho'si bhūtaye |
bhavāndhakūpakuharāccireṇotthātumicchasi || 2 ||
[Analyze grammar]

pāvanīyaṃ tava matī rājate śuddharūpiṇī |
vivekenānaleneva kanakadravasantatiḥ || 3 ||
[Analyze grammar]

upadeśagirāmarthamādatte hārihelayā |
makure nirmale dravyamayatnenaiva bimbate || 4 ||
[Analyze grammar]

yadidaṃ vacmi tatsarvamomityādātumarhasi |
asmābhiściramanviṣṭaṃ nātra kāryā vicāraṇā || 5 ||
[Analyze grammar]

yatkiñcitsvadate'ntaste vastu vastutayāśritam |
tadasvādviti nirvighnaṃ tyajaṃstiṣṭha yathāsukham || 6 ||
[Analyze grammar]

nirahaṅkāritāṃ satyāṃ budhyasvābodhamutsṛjan |
nāsi tvaṃ ciramapyantaḥ prekṣito'si na lakṣyase || 7 ||
[Analyze grammar]

nāhantvamasti na jagaditi niścayinastava |
sarvamasti śivaṃ tacca na duḥkhāya sukhāya no || 8 ||
[Analyze grammar]

kimajñatvājjagajjātaṃ jagato'tha kimajñatā |
vicāryāpīti no vidma ekatvādalametayoḥ || 9 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvaṃ avastutvātsadapyasat |
yaccedaṃ bhāti tatraiva kiñcidityeva niścayaḥ || 10 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvaṃ avastutvātsadapyasat |
yaccedaṃ bhāti tadbrahma nakiñcitkiñcideva vā || 11 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvaṃ na sannāsanna kiñcana |
pratibhāsavaśātsatyamavastutvādasatsadā || 12 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadviśvaṃ nāsti satyamathāsti ca |
pratibhātāpi nāstyatra tadabhāvādataśśivam || 13 ||
[Analyze grammar]

viśvabījamahantvaṃ tvaṃ viddhi tasmāddhi jāyate |
sādridyūrvīnadīśādijagajjaraḍhapādapaḥ || 14 ||
[Analyze grammar]

ahantvabījādaṇuto jāyate'sau jagaddrumaḥ |
tasyendriyarasāḍhyāni mūlāni bhuvanāni ca || 15 ||
[Analyze grammar]

tārakā bālakalikā ṛkṣaughaḥ korakotkaraḥ |
vāsarā gucchavisarāḥ pūrṇacandrāḥ phalālayaḥ || 16 ||
[Analyze grammar]

svargādayo bṛhadvargā mahāviṭapakoṭarāḥ |
merumandarasahyādyā girayaḥ pattrarājayaḥ || 17 ||
[Analyze grammar]

saptābdhayo'ṅga srutayaḥ pātālaṃ mūlakoṭaram |
agāni ghuṇavṛndāni parvāṇi purapaṅktayaḥ || 18 ||
[Analyze grammar]

ajñānamutpattimahī vihagā bhūtakoṭayaḥ |
upalambho bṛhatstambho dāvo nirvāṇanirvṛtiḥ || 19 ||
[Analyze grammar]

rūpālokamanaskārā vividhāmodavṛttayaḥ |
vanaṃ vipulamākāśaṃ śuklā jalamucastvacaḥ || 20 ||
[Analyze grammar]

vicitraśākhā ṛtava upaśākhā diśo daśa |
saṃvid rasamahāpūro vātaspando vivartanaḥ || 21 ||
[Analyze grammar]

candrārkarucayo lolā majjanonmajjanonmukhāḥ |
ramyāḥ kusumamañjaryastimirabhramarabhramāḥ || 22 ||
[Analyze grammar]

pātālamāśāgaṇamantarikṣamāpūrya tiṣṭhatyasadeva sadvat |
tasyānahantāgnihate'hamarthabīje punarnāsti sato'pi rohaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 164

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: