Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ahantānirāso nāma sargaḥ |
dviṣaṣṭyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
svabhāvamavajityādāvindriyāṇāṃ sacetasām |
pravartate viveke yaḥ sarvaṃ tasyāśu sidhyati || 1 ||
[Analyze grammar]

svabhāvamātraṃ yenāntarna jitaṃ dagdhabuddhinā |
tasyottamapadaprāptiḥ sikatātailadurlabhā || 2 ||
[Analyze grammar]

śuddhe'lpo'pyupadeśo hi nirmalādarśatailavat |
lagatyuttānacitte tu nādarśa iva mauktikam || 3 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
mama pūrvaṃ bhusuṇḍena kathitaṃ merumūrdhani || 4 ||
[Analyze grammar]

purā bhusuṇḍaḥ kasmiṃścitpṛṣṭa āsītkathāntare |
mayā kadācidekānte merośśikharakoṭare || 5 ||
[Analyze grammar]

mugdhabuddhimanātmajñaṃ kañcittvaṃ cirajīvitam |
smarasīti mayā pṛṣṭenoktaṃ tenedamaṅga me || 6 ||
[Analyze grammar]

bhusuṇḍaḥ |
āsīdvidyādharaḥ pūrvamanātmajñaḥ sukhocitaḥ |
lokālokottare śṛṅge śuṣka āryo'vicāravān || 7 ||
[Analyze grammar]

tapasā bahurūpeṇa yamena niyamena ca |
akṣīṇāyurvyatiṣṭhatsa purā kalpacatuṣṭayam || 8 ||
[Analyze grammar]

tataścaturthe kalpānte vivekastasya tūdabhūt |
viḍūrasyeva vaiḍūryamaucityājjaladodayāt || 9 ||
[Analyze grammar]

punarmṛtiḥ punarjanma jarā ceti vicārayan |
lajje'haṃ tatkimekaṃ syātsthiramityavamṛśya saḥ || 10 ||
[Analyze grammar]

samājagāma sampraṣṭumaṣṭāpadamayīṃ purīm |
svāmupojjhya viraktātmā saṃsārārasatāṃ gataḥ || 11 ||
[Analyze grammar]

sa matsamīpamāgatya kṛtodāranamaskṛtiḥ |
matpūjito'vasarata uvācedamaninditam || 12 ||
[Analyze grammar]

vidyādharaḥ |
mṛdūni paritāpena dṛṣaddṛḍhamalāni ca |
chede bhede ca dakṣāṇi śastrāṅgānīndriyāṇi ca || 13 ||
[Analyze grammar]

paryākulāni malināni vipatpradāni duḥkhormimanti guṇakānanapāvakatvāt |
hārdāndhakāragahanāni tamomayāni jitvendriyāṇi sukhamemi hi kiṃ mamārthaiḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 162

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: