Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dṛśyopaśamopadeśo nāma sargaḥ |
ekaṣaṣṭyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
sāhantādijagacchāntau bodhe saṃvitkalātmani |
dīpasaṃśāntisaṅkāśastyāgaḥ sidhyati nānyathā || 1 ||
[Analyze grammar]

na tyāgaḥ karmasantyāgo bodhastyāga iti smṛtaḥ |
ajagatpratibhaikātmā yo'nahantādiravyayaḥ || 2 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme iti nissnehadīpavat |
śānte paramanirvāṇaṃ prabodhātmaiva śiṣyate || 3 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme śāntamityeva yasya no |
na jñānaṃ tasya no śāntirna tyāgo na ca nirvṛtiḥ || 4 ||
[Analyze grammar]

mamedamayamevāhamityetāvati yaḥ kṣayaḥ |
bodhātmā śivaṃ śāntaṃ tu tasmādanyanna vidyate || 5 ||
[Analyze grammar]

ahamaṃśe citā kṣīṇe sarvameva kṣayaṃ gatam |
na kiñcicca kvacitkṣīṇaṃ nirvāṇaikaghanaṃ sthitam || 6 ||
[Analyze grammar]

ahaṃvidanahaṃvittvādeva śāmyatyavighnataḥ |
etāvanmātrasādhyeyaṃ kimeveyaṃ kadarthanā || 7 ||
[Analyze grammar]

ahaṃ nāhamiti bhrāntirna ca vittvādṛte'sti sā |
vittvaṃ cākāśaviśadamataḥ kvaiṣā bhramasthitiḥ || 8 ||
[Analyze grammar]

na bhramo bhramaṇaṃ naiva na bhrāntirbhramako'sti vā |
anālokanamevedamālokānnedamasti te || 9 ||
[Analyze grammar]

viddhi vinmātramevedamasadrūpopamaṃ tatam |
omalaṃ maunamāssvaivaṃ sarvaṃ nirvāṇamātrakam || 10 ||
[Analyze grammar]

yenaivāśu nimeṣeṇa tvahamityeva cetati |
tenaiva nāhamityeva cetitvāśu na śocyate || 11 ||
[Analyze grammar]

ahambhāvaṃ nañarthena nirvāpyārūḍhabāṇavat |
ajasramāsavakṣīvastiṣṭhāvaṣṭabdhatatpadaḥ || 12 ||
[Analyze grammar]

sanañarthāmahantāṃ tvaṃ cetannevamanāratam |
sarvabhāvairanārūḍho bhava tīrṇabhavārṇavaḥ || 13 ||
[Analyze grammar]

svabhāvamātrāvajaye svayaṃ yasya na vīratā |
tasyottamapadaprāptau paśorbrūhi kathaiva kā || 14 ||
[Analyze grammar]

ṣaḍvargo nirjitaḥ pūrvaṃ yenottamavidā svataḥ |
bhājanaṃ sa prakarṣāṇāṃ netaro naragardabhaḥ || 15 ||
[Analyze grammar]

yasya svāntarmanovṛttirjīyamānā jitātha vā |
viṣayaḥ sa vivekānāṃ sa pumāniti kathyate || 16 ||
[Analyze grammar]

artho dṛṣadivāmbhodhau yo ya āpatati tvayi |
tasmādeva palāyyāssva nāhamityeva bhāvanāt || 17 ||
[Analyze grammar]

nāhamasmīti buddhvāpi sopapattikamapyalam |
jñānājjño jñaptimātraṃ ca kimajña iva muhyasi || 18 ||
[Analyze grammar]

na jñe'hamarthatāstīha hemnīva kaṭakāditā |
bhrāntimātrādṛte sā ca śāmyatyasmaraṇena te || 19 ||
[Analyze grammar]

yo yo bhāva udetyantastvayi spanda ivānile |
nāhamasmīti cidvṛttyā tamanādhāratāṃ naya || 20 ||
[Analyze grammar]

lobho lajjā mado moho yenādāviti no jitāḥ |
nirarthakamanarthe'smin sa kimarthaṃ pravartate || 21 ||
[Analyze grammar]

ahantvaṃ pavane spanda iva yattvayi saṃsthitam |
paramātmani tannānyadetatspanda ivānile || 22 ||
[Analyze grammar]

asargasaṃvidā sargaḥ pare'stīti virājate |
sanniveśaviśeṣeṇa durartho'pi hi śobhate || 23 ||
[Analyze grammar]

paramātmā tu nodeti nāstaṃ yāti kadācana |
na cāsmādanyadastīti ko bhāvo'bhāva eva vā || 24 ||
[Analyze grammar]

paraṃ pare parāpūrṇaṃ śānte śāntaṃ śivaśśive |
ityevamātraṃ vitataṃ nāhaṃ na ca jaganna dhīḥ || 25 ||
[Analyze grammar]

anirvāṇaṃ vinirvāṇe śānte śāntaṃ śive śivam |
nirvāṇamapi nirvāṇe sanañarthaṃ na vāpi tat || 26 ||
[Analyze grammar]

śastrāghātāḥ prasahyante sahyante vyādhivedanāḥ |
nāhamityevamātrasya sahane kā kadarthanā || 27 ||
[Analyze grammar]

jagatpadārthasārthānāmahamityaṅkuro'kṣayaḥ |
tasminnirmūlatāṃ nīte jagannirmūlatāṃ gatam || 28 ||
[Analyze grammar]

bāṣpeṇevāhamarthena nissāreṇāpi sāravān |
śyāmalaḥ paramādarśastacchāntau samprasīdati || 29 ||
[Analyze grammar]

ahamarthaḥ pare vāyau spandastatpraśame tu tat |
anirdeśyamanābhāsamanantamajamavyayam || 30 ||
[Analyze grammar]

ahamarthaḥ puro dravyapratibimbakaraḥ pare |
ratne tadvilayādāste tadarāgamabimbanam || 31 ||
[Analyze grammar]

ahamarthaḥ puro dravyapratibimbapradaściti |
tacchāntau sā nirābhāsā paramā kevalāyate || 32 ||
[Analyze grammar]

ahamarthāmbude kṣīṇe paramārthaśarannabhaḥ |
parayānantayā lakṣmyā svacchayācchaṃ virājate || 33 ||
[Analyze grammar]

ahamarthamalonmuktamahantātāmramaṅga cet |
tadparaṃ paramābhāsaṃ sampannaṃ hemakāntimat || 34 ||
[Analyze grammar]

yathā nirabhidhārthaśrīrbhajatyavyapadeśyatām |
tathānahantāhanteyaṃ brahmatvamadhigacchati || 35 ||
[Analyze grammar]

satyahantve sthitaṃ brahma sanāmeva padārthavat |
śāntavatsadivāsadvattadvatsavyapadeśavat || 36 ||
[Analyze grammar]

ahamartho jagadbījaṃ yadi dagdhamabhāvanāt |
tadahaṃ tvaṃ jagadbandha ityādeḥ kalanaiva kā || 37 ||
[Analyze grammar]

sadbrahma śivamātmeti pare nāmakalaṅkitā |
udetyahantā kumbhatvādiva mṛddhātuvismṛtiḥ || 38 ||
[Analyze grammar]

ahamarthādiyaṃ bījātsattā viṣalatotthitā |
yasyāṃ jagantyanantāni phalānyāyānti yānti ca || 39 ||
[Analyze grammar]

sādridyūrvīnadīśeyaṃ rūpālokaiṣaṇādikā |
ahamarthasya maricabījasyāntaścamatkṛtiḥ || 40 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
ityāmodo'hamarthograkusumasya vikāsinaḥ || 41 ||
[Analyze grammar]

ahamarthaḥ pravisṛtaḥ prakaṭīkurute jagat |
sadrūpālokamananaṃ pravṛtta iva vāsaraḥ || 42 ||
[Analyze grammar]

pravṛttena dinenābhā prakaṭīkriyate yathā |
asajjagadahantvena kṣaṇānnirmīyate tathā || 43 ||
[Analyze grammar]

ahamityarthadustailalavo brahmaṇi vāriṇi |
prasṛto yattadāśvetattrijagaccakrikaṃ sthitam || 44 ||
[Analyze grammar]

unmeṣamātreṇāhantā jagantyanubhavatyaho |
na nimeṣeṇa dṛgiva satyānītyapyasantyalam || 45 ||
[Analyze grammar]

ahamarthe pravisṛte saṃsāro hyanubhūyate |
nāntarlayaparikṣīṇe locanasyeva tārake || 46 ||
[Analyze grammar]

ahamaṃśe niraṃśatvaṃ nīte śāśvatasaṃvidā |
śāmyatīyamaśeṣeṇa saṃsāramṛgatṛṣṇikā || 47 ||
[Analyze grammar]

svasaṃvidbhāvanāmātrasādhye'sminvaravastuni |
siddhamātrātmani svairaṃ mā khedaṃ gaccha mā bhramīḥ || 48 ||
[Analyze grammar]

svayatnamātrasaṃsādhyādasahāyādisādhanāt |
anahaṃvedanānnānyacchreyaḥ paśyāmi te'nagha || 49 ||
[Analyze grammar]

vismṛtyāhantvamāssva pravisṛtavibhavo bhūṣitāśeṣaviśvo viṣvakśailāntarikṣakṣitijaladhimarunmārgarūpo'malātmā |
svasthaśśānto viśokaḥ karaṇamalakalāvarjito niṣprapañco nissañcāraścarātmā sakalamasakalaṃ ceti siddhāntasāraḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 161

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: