Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

icchāmāhātmyavarṇanaṃ nāma sargaḥ |
aṣṭapañcāśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
naiṣkarmyātkalpanātyāgāttanuḥ patati dehinaḥ |
kathametadato brahman sambhavatyāśu jīvataḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
jīvataḥ kalpanātyāgo yujyate na tvajīvataḥ |
rūpamasya yathāvattvaṃ śṛṇu śravaṇabhūṣaṇam || 2 ||
[Analyze grammar]

ahambhāvanamevāhuḥ kalpanaṃ kalpakovidāḥ |
nañarthabhāvanaṃ tasya saṅkalpatyāga ucyate || 3 ||
[Analyze grammar]

padārtharasamevāhuḥ kalpanaṃ kalpanāvidaḥ |
nañarthabhāvanaṃ tasya saṅkalpatyāga ucyate || 4 ||
[Analyze grammar]

idamastviti saṃvegamāhuḥ saṅkalpamuttamāḥ |
nañarthabhāvanaṃ tasya saṅkalpatyāga ucyate || 5 ||
[Analyze grammar]

smaraṇaṃ viddhi saṅkalpaṃ śivamasmaraṇaṃ viduḥ |
tacca prāganubhūtaṃ ca nānubhūtaṃ ca bhāvyate || 6 ||
[Analyze grammar]

anubhūtāṃ nānubhūtāṃ smṛtiṃ vismṛtya kāraṇam |
sarvamevāśu vismṛtya gūḍhastiṣṭha mahāmuniḥ || 7 ||
[Analyze grammar]

sarvāsmaraṇamātreṇa tiṣṭhāyāteṣu karmasu |
ardhasuptaśiśuspanda ivābhyastopapattiṣu || 8 ||
[Analyze grammar]

nissaṅkalpaṃ pravāheṇa cakraṃ praspandate yathā |
spandasva karmasvanagha prāksaṃskāravaśāttathā || 9 ||
[Analyze grammar]

avidyamānacittastvaṃ sattvasaṃskāramāgataḥ |
pravāhāpatiteṣveva spandasva sveṣu karmasu || 10 ||
[Analyze grammar]

ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me |
asaṅkalpaḥ paraṃ śreyaḥ sa kimantarna bhāvyate || 11 ||
[Analyze grammar]

aho mohasya māhātmyaṃ yadayaṃ sarvaduḥkhahā |
cintāmaṇirvicārākhyo hṛtstho'pi tyajyate janaiḥ || 12 ||
[Analyze grammar]

avedanamasaṅkalpastanmayenaiva bhūyatām |
etāvatparamaṃ śreyaḥ svayamevānubhūyatām || 13 ||
[Analyze grammar]

kila tūṣṇīṃsthitenaiva tatpadaṃ prāpyate param |
paramaṃ yatra sāmrājyamapi rāma tṛṇāyate || 14 ||
[Analyze grammar]

gamyadeśaikaniṣṭhasya yathā pānthasya pādayoḥ |
spando'viditasaṅkalpastathā spandasva karmasu || 15 ||
[Analyze grammar]

sarvakarmaphalābhogamalaṃ vismṛtya suptavat |
pravāhāpatite kārye spandasva gatavedanam || 16 ||
[Analyze grammar]

spandasva gatasaṅkalpaṃ sukhaduḥkhānyabhāvayan |
pravāhāpatite kārye veṣṭitonmuktaśaṣpavat || 17 ||
[Analyze grammar]

rasabhāvanamantaste mālaṃ bhavatu karmasu |
dāruyantramayasyeva parārthamiva kurvataḥ || 18 ||
[Analyze grammar]

nīrasā eva te santu samastendriyasaṃvidaḥ |
ākāramātrasaṃlakṣyā hemantartau latā iva || 19 ||
[Analyze grammar]

bodhārkāpītarasayā spandiṣaḍvargasattayā |
yantraspandābhayā tiṣṭha vallyeva śiśire drumaḥ || 20 ||
[Analyze grammar]

vidāntararasānyeva pravṛttānyapi dhāraya |
svayatnenendriyāṇyāśu hemantartustarūniva || 21 ||
[Analyze grammar]

sarasendriyavṛttaistaiḥ kurvato'kurvatastathā |
saṃsārānarthasārtho'yaṃ na kadācana śāmyati || 22 ||
[Analyze grammar]

nissaṅkalpaṃ marujjvālāyantrāmbuspandavad yadi |
spandase tadanantāya śreyase parikalpase || 23 ||
[Analyze grammar]

etadeva paraṃ dhairyaṃ janmajvaranivāraṇam |
yadavāsanamabhyastanijakarmasu kartṛtā || 24 ||
[Analyze grammar]

avāsanamasaṅkalpaṃ yathāprāptānuvṛttimān |
śanaiścakraṃ bhramābhoga iva spandasva karmasu || 25 ||
[Analyze grammar]

mā karmaphalabuddhirbhūrmā te saṅgo'stvakarmaṇi |
ubhayaṃ vā tyajaitattvamubhayaṃ vā samāśraya || 26 ||
[Analyze grammar]

bahunātra kimuktena saṅkṣepādidamucyate |
saṅkalpanaṃ paro bandhastadabhāvo vimuktatā || 27 ||
[Analyze grammar]

neha kāryaṃ na cākāryamasti kiñcana kutracit |
sarvaṃ śivamanādyantamanantaṃ prāgvadāsyatām || 28 ||
[Analyze grammar]

paśyan karmaṇyakarmatvamakarmaṇi ca karmatām |
yathābhūtārthavidrūpaśśāntamāssva yathāsukham || 29 ||
[Analyze grammar]

avedanaṃ viduryogaṃ śāntamāsitamakṣayam |
yogasthaḥ kuru karmāṇi nīraso mātha vā kuru || 30 ||
[Analyze grammar]

avedanaṃ viduryogaṃ cittakṣayamakṛtrimam |
atyantaṃ tanmayo bhūtvā tathā tiṣṭha yathāsi bhoḥ || 31 ||
[Analyze grammar]

same śānte śive sūkṣme dvaitaikyaparivarjite |
tate'nante pade śuddhe kiṃ kena kila vidyate || 32 ||
[Analyze grammar]

modetu tvayi saṅkalpo marubhūmāvivāṅkuraḥ |
icchā modetu bhavato latikevopalodare || 33 ||
[Analyze grammar]

avedanasya śāntasya jīvato vāpyajīvataḥ |
neha kaścitkṛtenārtho nākṛtenāpi kaścana || 34 ||
[Analyze grammar]

na karmākarma śānte'ntaśśāśvatābhedarūpiṇi |
na karmaṇyapi karmāṇi na kartaryapi kartṛtā || 35 ||
[Analyze grammar]

ahaṃ mameti saṃvidanna duḥkhato vimucyase |
asaṃvidanvimucyase yadīpsitaṃ tadāhara || 36 ||
[Analyze grammar]

ahaṃ mameti nāstyalaṃ yadasti tacchivaṃ param |
parātparaṃ tvidaṃ śivamaśabdamarthavarjitam || 37 ||
[Analyze grammar]

yaddṛśyate jagadidaṃ khalu kiñcidetaddhemno'ṅgadatvamiva bhāti na vidyamānam |
arthakṣayaṃ viduravedanameva paścātsatyaṃ tadeva paramārthamathāvaśiṣṭam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 158

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: