Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ṣaṣṭhabhūmikāvarṇanaṃ nāma sargaḥ |
ṣaṭpañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ahantādehatādyarthaścirameva layaṃ gataḥ |
jīvanmuktasya tenāsau jño'pi vyomnaikatāṃ gataḥ || 1 ||
[Analyze grammar]

agamyā vacasāṃ sā tu sā sīmā bhavabhūmiṣu |
saṃsārasarasaḥ pāramapārasyeha sā param || 3 ||
[Analyze grammar]

kaiścitsā śiva ityuktā kaiścidbrahmetyudāhṛtā |
kaiścijjñaptiriti proktā kaiścicchūnyamiti smṛtā || 4 ||
[Analyze grammar]

artha ityūhitā kaiścitkaiścitkāla iti śritā |
kaiścitprakṛtipuṃbhāvavibhāga iti bhāvitā || 5 ||
[Analyze grammar]

anyairapyanyathā nānābhedairātmavikalpitaiḥ |
nityamavyapadeśyāpi kilānyaivopadiśyate || 6 ||
[Analyze grammar]

videhamuktairevaiṣā videhaikāntamuktatā |
budhyate tādṛśaireva samanaskaistu netaraiḥ || 7 ||
[Analyze grammar]

na sattvasthairna cittasthaiḥ kaiścidevāvagamyate |
videhamuktatvamṛte videhā muktateti hi || 8 ||
[Analyze grammar]

asaṃsaktadhiyo ye hi jñatvātprakṣīṇavāsanāḥ |
tṛtīyāṃ bhūmikāṃ prāptāsteṣāṃ cittaṃ na vidyate || 9 ||
[Analyze grammar]

ajñatve ghanabhāvatvaṃ cittamāhurmanīṣiṇaḥ |
punarjanmāntarakaraṃ kāraṇaṃ bhavabhūruhām || 10 ||
[Analyze grammar]

jñatvātkṣīṇarasaṃ cittamajanmamayavāsanam |
sattvamityucyate tajjñaistatsthāḥ sattvapade sthitāḥ || 11 ||
[Analyze grammar]

sattvasthā jñānadahanairdagdhavāsanatāṃ gatāḥ |
jīvāḥ kṣīṇāḥ prayacchanti na saṃsārāṅkuraṃ punaḥ || 12 ||
[Analyze grammar]

cittasthairatha sattvasthairetairyā nāvabudhyate |
saptamībhūmikā saiṣā videhā muktatocyate || 13 ||
[Analyze grammar]

etāstā bhūmikāḥ proktā mayā tava raghūdvaha |
āsāmabhyāsayogena na duḥkhamanubhūyate || 14 ||
[Analyze grammar]

etāsu bhūmiṣu padaṃ kuru kāraṇajña kāryāntarāṇyavikalāni nijāni kurvan |
jīvanvimukta iha tiṣṭha ciraṃ tato'nte bhūtvā videha uditaṃ padamekamāssva || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 156

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: