Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittābhāvapratipādanaṃ nāma sargaḥ |
tripañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
bhūmikātritayābhyāsādajñāne kṣayamāgate |
samyagjñānodaye citte pūrṇacandrodayopame || 1 ||
[Analyze grammar]

nirvibhāgamanādyantaṃ yogino yuktacetasaḥ |
samaṃ sarvaṃ prapaśyanti caturthīṃ bhūmikāmitāḥ || 2 ||
[Analyze grammar]

advaite sthairyamāyāte dvaite ca praśamaṃ gate |
paśyanti svapnaval lokaṃ caturthīṃ bhūmikāmitāḥ || 3 ||
[Analyze grammar]

bhede tvaprasṛtaprajñā abhede śāntabuddhayaḥ |
īṣaccheṣavido bhānti caturthīṃ bhūmikāmitāḥ || 4 ||
[Analyze grammar]

īṣaccheṣātivilayā ardhasuptābhasaṃvidaḥ |
bālakā iva ceṣṭante caturthīṃ bhūmikāmitāḥ || 5 ||
[Analyze grammar]

bhūbhṛtāmiva kāṭhinyamarkaraśmighanopamam |
paśyanti kalpanāṃśātma caturthīṃ bhūmikāmitāḥ || 6 ||
[Analyze grammar]

īpsitānīpsitānarthairjagadduḥkhe nimajjati |
tanmanāgapi nopaiti caturthīṃ bhūmikāmitaḥ || 7 ||
[Analyze grammar]

bhūmikātritayaṃ yāvattāvajjāgraditi sthitam |
caturthīṃ bhūmikāṃ prāpya svapnābhaṃ dṛśyate jagat || 8 ||
[Analyze grammar]

uttamapratibimbābhamavyavasthiti bhaṅguram |
dṛśyaṃ draṣṭā na jānāti caturthīṃ bhūmikāmitaḥ || 9 ||
[Analyze grammar]

rāmaḥ |
jāgratsvapnasuṣuptānāṃ yathāvadbrūhi lakṣaṇam |
turyasya turyātītasya mune yadi na khidyase || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
aparāmṛṣṭatattvasya yatpadārthaikabhāvanam |
amlānaṃ tadbhavejjāgradasadastu sadastu vā || 11 ||
[Analyze grammar]

bhāvinyā kṣaṇavidhvaṃsadhiyānutphullarūpayā |
asatyapratyayatayā yuktaṃ garbhaniṣaṇṇayā || 12 ||
[Analyze grammar]

jāgradevānubhūtaṃ yadasatyaṃ satyameva vā |
mlānamābilabuddhitvātsvapnamāhustamuttamāḥ || 13 ||
[Analyze grammar]

jāgratsvapnānubhavayoravaśyambhāvinoḥ punaḥ |
kamapyastamayaḥ kālaṃ yastamāhuḥ suṣuptakam || 14 ||
[Analyze grammar]

buddhatvācchāntabhedaṃ yadajāgratsvapnamakṣayam |
asuṣuptaṃ sthitaṃ svacchaṃ tatturyamiti kathyate || 15 ||
[Analyze grammar]

yatparāmṛṣṭatattvānāmapadārthavibhāvanam |
avasthātrayanirmuktaṃ tatturīyamiti sthitam || 16 ||
[Analyze grammar]

etaddaśātrayaṃ pūrvaṃ sarveṇaivānubhūyate |
jīvanmuktādṛte tveṣā turyāvasthā na labhyate || 17 ||
[Analyze grammar]

samyagjñānavataivāntaravasthātritayakṣaye |
cidākāśātmanācchena turyāvasthānubhūyate || 18 ||
[Analyze grammar]

videhamuktairyāvasthā turyātītānubhūyate |
turyasthiticirābhyāsairna vāggocarameti sā || 19 ||
[Analyze grammar]

na jīvanmuktaviṣayā turyātītadaśā yataḥ |
tato'syāḥ kathanaṃ nāsti brahmatvāditaratkvacit || 20 ||
[Analyze grammar]

na svapnasuptatājāgratkāraṇaṃ kāryakovida |
jāgratsvapnasuṣuptānāṃ parameva hi tiṣṭhati || 21 ||
[Analyze grammar]

jāgratsvapnatvamāyāti buddhiśyāmalatāvaśāt |
svapnaśca jāgradbhavati buddhinirmalatodayāt || 22 ||
[Analyze grammar]

ghanamohatayā jāgradapi yāti suṣuptatām |
svapnaścāpi tathaivaiṣa svabhāvo rāma saṃsṛteḥ || 23 ||
[Analyze grammar]

nidrālorapyanidrālo rāghavaitaddaśātrayam |
bhavatyā turyasamprāpteḥ kramānno tulyakālataḥ || 24 ||
[Analyze grammar]

turyāvasthasya cābhyāsādavasthātritayaṃ śanaiḥ |
śāmyati prauḍharūpāyāṃ śaradīva ghanabhramaḥ || 25 ||
[Analyze grammar]

turyāvasthāsthito bhūyo nāvasthātrayameti hi |
jīvannapi ciraṃ bhṛṣṭaṃ bījamaṅkuratāmiva || 26 ||
[Analyze grammar]

bhāsurākāramaskandhastambhaśākhādalādikam |
chāyāvṛkṣaṃ jagadvetti caturthīṃ bhūmikāmitaḥ || 27 ||
[Analyze grammar]

arthaśūnyasamārambhaṃ dṛśyamānamasanmayam |
bāleneva kṛtaṃ paṅkājjñaḥ paśyati jagattrayam || 28 ||
[Analyze grammar]

nānevaitāmanānāttāṃ taraṅgaracanāmiva |
nirvāsanāṃ spandamayīṃ jñaḥ paśyati jagatsthitim || 29 ||
[Analyze grammar]

adṛṣṭamitarācāraṃ śrutaṃ dūre kṣaṇakṣayam |
ajño deśamivāpūrvaṃ tajjñaḥ sarvaṃ prapaśyati || 30 ||
[Analyze grammar]

ajihvasvapnakathanaṃ bhāvanānubhavopamam |
bhramābhramātraṃ vibhrāntaṃ jñaḥ paśyati jagattrayam || 31 ||
[Analyze grammar]

nīhārasadṛśaṃ dūrāddṛśyamānabṛhadvapuḥ |
nakiñcinnipuṇāloke jñaḥ paśyati jagattrayam || 32 ||
[Analyze grammar]

śaradabhrasamaṃ sphāramāmṛṣṭaṃ sannakiñcana |
nakāryakāri śūnyātma jñaḥ paśyati jagattrayam || 33 ||
[Analyze grammar]

parāmarśāsahānekarāganirmitamaṇḍalam |
barhibarhasamākāraṃ jñaḥ paśyati jagattrayam || 34 ||
[Analyze grammar]

avidyamānaṃ bhramadaṃ prekṣitaṃ praśamaṃ gatam |
trastabālakayakṣābhaṃ jñaḥ paśyati jagattrayam || 35 ||
[Analyze grammar]

vistīrṇamapyanākrāntadeśaṃ paśyati sargakam |
ākhyāyikārambhamiva caturthīṃ bhūmikāmitaḥ || 36 ||
[Analyze grammar]

aspṛṣṭadeśakālāṃśamasatyamiva satyavat |
mahāravaṃ maunamayaṃ mahārambhamapakriyam || 37 ||
[Analyze grammar]

sthūlaṃ karmendriyālabhyaṃ jagatpaśyatyasadvapuḥ |
saṅkalpasainyasaṅkāśaṃ caturthīṃ bhūmikāmitaḥ || 38 ||
[Analyze grammar]

cittabhittigataṃ bhāvi citratantramiva sthitam |
paśyatyasargakaṃ sarvaṃ caturthīṃ bhūmikāmitaḥ || 39 ||
[Analyze grammar]

indrajālajalādarśapratibimbamivāsthitam |
sargaṃ sadānubhavati caturthīṃ bhūmikāmitaḥ || 40 ||
[Analyze grammar]

dravyabhāvakriyehānāmajñatvānmūkatāṃ gataḥ |
durdeśamiva vikrīto jñaḥ paśyati jagattrayam || 41 ||
[Analyze grammar]

atyantāpūrvasaṃsthānaṃ deśāntaramivālpadhīḥ |
aśūnyaṃ śūnyamevāti jñaḥ paśyati jagattrayam || 42 ||
[Analyze grammar]

anūḍhamuhyamānātma sthiraṃ calamasacca sat |
saridbimbasthapuravajjñaḥ paśyati jagattrayam || 43 ||
[Analyze grammar]

pratibimbitamambhodhāviva nirmajjadeva vā |
calite śapharaspandājjñaḥ paśyati jagattrayam || 44 ||
[Analyze grammar]

jātyandharūpānubhavamiva nāsanna sanmayam |
andhaprāgdṛṣṭarūpābhaṃ jñaḥ paśyati jagattrayam || 45 ||
[Analyze grammar]

masṛṇaikamahābhittau saṅkalpollikhitātmakam |
citrasainyamivābhāti jagajjñaṃ pratyarodhakam || 46 ||
[Analyze grammar]

ākāśabhittilikhitamalabdhamapi vāyunā |
cittacitrakṛtaścitraṃ jñaḥ paśyati jagattrayam || 47 ||
[Analyze grammar]

dṛśye patatyadṛśye'pi parayatnāvabodhitaḥ |
bahirdraṣṭaiva nāntarjño hṛdayenāparājitaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 153

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: