Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

balabṛhaspatisaṃvādo nāma sargaḥ |
dvipañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
satyaṃ bhavatvasatyaṃ vāpyasatāpi satāpi vā |
cetaseṣadapi spṛṣṭamavaśyamanubhūyate || 1 ||
[Analyze grammar]

sadyaḥ kālāntare vāpi sakṛddṛṣṭaṃ hi cetasā |
dravatvamambhasevāntaravaśyamanubhūyate || 2 ||
[Analyze grammar]

kālāntaravisāryantaḥ sakṛddṛṣṭaṃ dadhanmanaḥ |
vismṛtya tiṣṭhati jaḍaṃ barhyaṇḍarasapiṇḍavat || 3 ||
[Analyze grammar]

vinā jñānāgnidāhena na kadācinnivartate |
cittātsakṛdgṛhīto'rtho nīlīrāga ivāmbarāt || 4 ||
[Analyze grammar]

na cāstyavāsanaṃ cittamakārṣṇyamiva kajjalam |
jagatpadārthasārthātmā vāsanaugho mano'bhidhaḥ || 5 ||
[Analyze grammar]

na cāsya labhyate sattā cetasaḥ kācidīkṣitā |
timirasyeva dīpena tadasattaiva śiṣyate || 6 ||
[Analyze grammar]

nātaścittaṃ na caittādi vidma ityevamātrakam |
viddhi jñānamanenaiṣā śāmyedbhavaviṣūcikā || 7 ||
[Analyze grammar]

kha evāhantvamuditaṃ śūnyatvamiva tanmanaḥ |
noditaṃ taditi jñaptermanaśśāntyopaśāmyati || 8 ||
[Analyze grammar]

manaḥpraśamanopāyo yoga ityabhidhīyate |
saptabhūmistu sa proktastatra bhūmikramaṃ śṛṇu || 9 ||
[Analyze grammar]

bhūmikānāṃ trayaṃ proktaṃ tava rāma yathākramam |
bhūmikātritayasthā ye te mahāpuruṣāḥ smṛtāḥ || 10 ||
[Analyze grammar]

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasārairbhavanti bhūmitrayamabhyupetāḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 152

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: