Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

upaśamapratipattirnāma sargaḥ |
ekapañcāśaduttaraśatatamaḥ sargaḥ |
balaḥ |
satāsatā vā jīvena kenāpyanyena vā guro |
tathā na kenacidvāpi dehenaivātha vāpi ca || 1 ||
[Analyze grammar]

bhāvitaṃ piṇḍadānādeḥ phalaṃ yadyanubhūyate |
tadākarturna doṣeṇa sambandha iti me matiḥ || 2 ||
[Analyze grammar]

bṛhaspatiḥ |
akartuḥ piṇḍadānādeḥ kriyāpīṭhasya sanmate |
virodhabhāvanaṃ cittātkva gacchati vadāśu me || 3 ||
[Analyze grammar]

parasparānapekṣitvātkriyātyāgātprajāhitam |
bhavetteneha saṃyogo jāyate mahatainasā || 4 ||
[Analyze grammar]

ahamityeva yasyāsti saṃvittasyāsti cittabhūḥ |
yatra yatpatitaṃ bījaṃ tadavaśyaṃ prarohati || 5 ||
[Analyze grammar]

jñānādṛte vimūḍhasya bālasya ca sacetasaḥ |
satyaṃ samastamevedamā sarganiyatikramāt || 6 ||
[Analyze grammar]

mṛtena jīvatā vāpi sarvaḥ kartavyatākramaḥ |
bhāvitastena sarvatra sa hi sarvaphalapradaḥ || 7 ||
[Analyze grammar]

balaḥ |
evaṃ cettatsuraguro na kiñcid yena bhāvitam |
pāṣāṇeneva manasā sa mukta iti vedmyaham || 8 ||
[Analyze grammar]

bṛhaspatiḥ |
na kiñcidbhāvitaṃ yena dṛṣajjāḍye tu tiṣṭhatā |
sa mukto nātra sandeho muktiḥ kevalataiva hi || 9 ||
[Analyze grammar]

nakiñcidbhāvanaṃ jantorjīvato nopapadyate |
jñānādṛte jīvataiva kila kiñcinmayī yataḥ || 10 ||
[Analyze grammar]

yayā kayācidvā yuktyā nakiñcidbhāvanaṃ yadi |
nūnaṃ rūḍhamarūḍhasya tatprāpyaṃ nāvaśiṣyate || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
itthaṃ purā surapure'suranāyakasya rāmaivamuttamavidā guruṇā surāṇām |
tatte mayādya kathitaṃ kathayānayeha piṇḍādidānakṛtacāru vicārayeti || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 151

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: