Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

piṇḍadānanirṇayo nāma sargaḥ |
pañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atraivodāharantīmamitihāsaṃ purātanam |
saṃvādaṃ daityanāthasya tathā devaguroḥ purā || 1 ||
[Analyze grammar]

atītaṣaṣṭhakalpasya pūrvamekādaśe manau |
caturyuge pañcadaśe tretāyāṃ vasudhātale || 2 ||
[Analyze grammar]

āsiddaityo balo nāma sākṣādbalamivoddhatam |
lasaddarpāvadalitadaityadānavarākṣasaḥ || 3 ||
[Analyze grammar]

utsāditāśeṣapuro bhuktāśeṣajanavrajaḥ |
ākrāntāśeṣabhuvano jitāśeṣasureśvaraḥ || 4 ||
[Analyze grammar]

trailokyaṃ tena nirjitya svīkṛtā vāsavasthitiḥ |
kṣuṇṇagrāmaṭikevaikā deśe'rājani dasyunā || 5 ||
[Analyze grammar]

śakraḥ saparivāro'sya bhṛtyatāmanujagmivān |
lokapālāpsarassiddhavidyādharagaṇaiḥ saha || 6 ||
[Analyze grammar]

sa pālayañjagadrājyaṃ hṛtvendratvaṃ śacīpateḥ |
yathāvadakhilaṃ samyagācāramanutasthivān || 7 ||
[Analyze grammar]

sa kadācitsabhāsaṃsthaḥ kathāprastāvataḥ kvacit |
naramṛtyukathāmadhye guruṃ papraccha vākpatim || 8 ||
[Analyze grammar]

balaḥ |
bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ |
paralokopalambhaśca śarīreṇa vinā kutaḥ || 9 ||
[Analyze grammar]

bṛhaspatiḥ |
mṛgatṛṣṇāmbuvaddeho jīvasya pratibhāsate |
asatyātmā svasaṃvitteḥ payasīva taraṅgakaḥ || 10 ||
[Analyze grammar]

na tattvato dahyate'sau jāyate na ca tattvataḥ |
na tattvataśca mriyate duḥkhaṃ cānubhavatyati || 11 ||
[Analyze grammar]

yādṛgbhāvo bhavatyeṣa jīvastatphalamaśnute |
nāsatyatvaṃ na satyatvaṃ kiñcidasyopayujyate || 12 ||
[Analyze grammar]

yayā kayācid yuktyaiva rājanbhāvanabhāvane |
vinivṛtte kva jīvatvaṃ bandhamokṣadṛśau kva ca || 13 ||
[Analyze grammar]

sadeho'haṃ hi jīvāmi ciramapyupalabhya ha |
cetatyahaṃ mṛto'smīti jīvaḥ svapna ivāvapuḥ || 14 ||
[Analyze grammar]

piṇḍadānādinā bhūyo bhāvitenāśu paśyati |
jāto'smīti tataḥ karmabhoktāsmīti ca cetati || 15 ||
[Analyze grammar]

iyaṃ mṛtirayaṃ vyādhiridaṃ maraṇamāgatam |
idaṃ jīvitametā me yonayaḥ sukhaduḥkhadāḥ || 16 ||
[Analyze grammar]

ityantaścetati pumāñjaladravavivṛttivat |
abhāvitaṃ bhāvitaṃ ca svacamatkārajaṃ ca tat || 17 ||
[Analyze grammar]

jīvitapratibhāso'tha maraṇapratibhāsanam |
anyatāpratibhāsāśca jīvasyaiva vyavasthitāḥ || 18 ||
[Analyze grammar]

na dehaḥ paramārthena vidyate na ca bhūtatā |
asadevedamābhāti sadiva bhramamātrakam || 19 ||
[Analyze grammar]

vedanaṃ viddhi saṃsāramavedanamasaṃsṛtim |
jīvo yādṛksaṃsṛtiḥ syāttādṛgeva ca cetati || 20 ||
[Analyze grammar]

etāvanmātrakaiveyaṃ yuktiruktā manīṣibhiḥ |
anubhūyata evaitatkimetāvati vibhramaḥ || 21 ||
[Analyze grammar]

jīve'ntarasti saṃsārastile tailamivābilam |
na saṃsārāntare jīvaḥ svapnādāviti dṛśyate || 22 ||
[Analyze grammar]

kaṭakatvaṃ suvarṇe'sti kaṭakatve na hematā |
avicāraṇayāstyetatprekṣayā neha vidyate || 23 ||
[Analyze grammar]

adhikaprekṣayā kaiścinna hemāpyanubhūyate |
ato na hema no jīvaḥ kaṭakatvaṃ ca nāṅga sat || 24 ||
[Analyze grammar]

yadantarasti tad rājannantarevānubhūyate |
manāgapyatra no bāhyasādhanādyupayujyate || 25 ||
[Analyze grammar]

mṛgatṛṣṇāmbu jīvādi tatsamāścānubhūtayaḥ |
vedanāvedanādyāstad yacchiṣṭaṃ tadavāggati || 26 ||
[Analyze grammar]

bhrama evodito mithyā bhramo mithyā vilīyate |
śeṣaṃ śāntamavāgyogyaṃ yattadasti na cāsti vā || 27 ||
[Analyze grammar]

ayaṃ mṛto'hamasmīti jīvo bhāvitabhāvanaḥ |
ajāto mriyate'nyatra jāto'smītyavagacchati || 28 ||
[Analyze grammar]

deśakālakriyādravyarāśīn svamananātmakān |
jīvako'nubhavatyantarjalaṃ dravarayāniva || 29 ||
[Analyze grammar]

pramāṇātītacidrūparūpatvājjīvako'pyasan |
tenānubhāvyānubhavau na santau nānubhāvakaḥ || 30 ||
[Analyze grammar]

asatyameva satyābhaṃ jīvaḥ svapratibhātmakam |
sabhūmyambaraśailārkaṃ vapuḥ paśyati vā na vā || 31 ||
[Analyze grammar]

jīvaḥ paśyati cedetattadanarthavijṛmbhaṇā |
na cetpaśyati cātmaiva tatparopaśamaśśivaḥ || 32 ||
[Analyze grammar]

nirastaśāstrārthavicāracāpalaṃ vilīnanānākulakāryagauravam |
asambhavatsānubhavodbhavabhramaṃ praśāntanirvāṇamaśeṣamīśvaraḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 150

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: