Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadabhāvapratipādanaṃ nāma sargaḥ |
ekonapañcāśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
ahantābījasaṅkalpamātramevamidaṃ mune |
avidyamānamevāti vidyamānamiva sthitam || 1 ||
[Analyze grammar]

evaṃ cettadvada brahmaṃl loke śāstre śrutau smṛtau |
dehaḥ piṇḍādinodeti mṛtasyeti kimucyate || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā brahma tathaivāsti sargo'yaṃ niyamānvitaḥ |
atadanyastadanyatvaṃ sargatāpratyayādgataḥ || 3 ||
[Analyze grammar]

atra sargādiśabdārtho bhūtādīnyupasaṃsthitaḥ |
bhūtatvaṃ viddhi bhūtānāmahantāmananātmakam || 4 ||
[Analyze grammar]

rāgadveṣātmikā caiṣā kalanā netarātmikā |
idamevamidaṃ naivamityekātmasvarūpiṇī || 5 ||
[Analyze grammar]

soditā sargaśabdārthakalanā mānamāninī |
brahmādinādipuruṣarūpeṇāhantvarūpiṇī || 6 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti niyamena vinā ca sā |
na bhavatyātmanaitāvanmātrarūpaikajīvitā || 7 ||
[Analyze grammar]

brahmāditāṃ gatāyāstu tasyāstavamamātmikām |
na bhavatyanyatā tasmātsvabhāvātparamātmanaḥ || 8 ||
[Analyze grammar]

tena brahmāditāmetya svarūpasthaiva tiṣṭhati |
nopaśāmyati nodeti niricchatvātparātmikā || 9 ||
[Analyze grammar]

bhāvābhāvau samāvasyā niṣkalaṅkātmakasthiteḥ |
tenaiṣāste samaṃ vetti nābhāvaṃ bhavanaṃ na ca || 10 ||
[Analyze grammar]

yadotpannaiva sā saṃvidbrahmādikalanāmayī |
ātmanyeva niricchāste śāntānutpannasannibham || 11 ||
[Analyze grammar]

tadevamakhilaṃ śāntaṃ vyomevānantakaṃ sthitam |
kamapyakalitaṃ kālaṃ nāsmābhistadvicāryate || 12 ||
[Analyze grammar]

yadā tu sā manassattā prasarantī svabhāvataḥ |
āste tadā tadākāraḥ sarga ityeva tiṣṭhati || 13 ||
[Analyze grammar]

prasarantyā yathā nadyāḥ svāvartādisvarūpakam |
tathā saṅkalpasattāyā jagadādyātmakaṃ vapuḥ || 14 ||
[Analyze grammar]

sthitāyāḥ sargasaṃvitteridamitthamidaṃ tviti |
iti saṃsthānaracanādṛte sattā na vidyate || 15 ||
[Analyze grammar]

viriñcatādisampannā yadātmanyeva śāmyati |
idamitthamidaṃ ceti tadā na bhavati kramaḥ || 16 ||
[Analyze grammar]

śāntaṃ sarvagataṃ śūnyamāste brahmaiva kevalam |
vārīvāvartavatsatyaṃ tadasmābhirna carcyate || 17 ||
[Analyze grammar]

yadā tvāśu na nirvāti svātmasattātmakaṃ tadā |
idaṃ kāryamidaṃ neti sargadṛṣṭyā prasarpati || 18 ||
[Analyze grammar]

yatkalpanāvisaraṇaṃ tatsarga iti dṛśyate |
visārī cakrakavyūhastailabindurivāmbhasi || 19 ||
[Analyze grammar]

yadeva sargasaṃsthānaṃ sargasattākaraṃ param |
tadevetthamidaṃ tvitthamidamatyarthajṛmbhaṇam || 20 ||
[Analyze grammar]

idamitthamidaṃ cetthamityāste yadi neha tat |
kathamūrdhvaṃ bhavedūrdhvamadhaścādhaḥ kathaṃ bhavet || 21 ||
[Analyze grammar]

pratibhātmani sampanne sanniveśe jagatsthiteḥ |
brahmādirūpamananaṃ marumārgavṛthāmbhasi || 22 ||
[Analyze grammar]

śabdasparśādayastasyāḥ sva evāvayavāstataḥ |
saṅkalpātmāna evāśu sarūpālokavedanaiḥ || 23 ||
[Analyze grammar]

parasparaṃ vivartante payāṃsīva dravaujasaḥ |
arthaḥ sattāmupādatte śabdo'rthamanudhāvati || 24 ||
[Analyze grammar]

anya ādhāratāṃ dhatte para ādheyatāmapi |
prayacchatyārtavamṛtukālaścedṛtutāṃ vahan || 25 ||
[Analyze grammar]

evaṃ krame vikasite vastusattāniyāmake |
niyatiḥ sthiratāmeti svayaṃ nimne yathā payaḥ || 26 ||
[Analyze grammar]

vedā ityeva niyatestataste nāma tadgatāḥ |
bhāvayantyartharūpeṇa niyantritajagatsthiteḥ || 27 ||
[Analyze grammar]

jagatsthiterathākalpaṃ jñānāyāpi ca siddhaye |
sthairyāya cāśu niyatiṃ te vedā iti kalpitām || 28 ||
[Analyze grammar]

śabdarāśimayīṃ kṛtvā brahmaviṣṇuharādayaḥ |
dhārayanti cirārūḍhāṃ hṛdyarthagaṇanāmiva || 29 ||
[Analyze grammar]

tasyā vedābhidhānāyāḥ sthiteravayavā ime |
piṇḍadānādayastena saiva rūḍhimupāgatā || 30 ||
[Analyze grammar]

bhāvitāste yathābhāvaṃ phalanti manasi sthitāḥ |
pakṣīvāṇḍarasāccittvātkālenodyanti santi ca || 31 ||
[Analyze grammar]

śrutismṛtyarthabhāvātmā mṛto bhāvitamagragam |
sarvaṃ paśyati sadrūpaṃ tacca tasya phalapradam || 32 ||
[Analyze grammar]

śrutismṛtigatiryena na manāgapi bhāvitā |
sa mṛto mohamāyāti ghanamātmajñatāṃ vinā || 33 ||
[Analyze grammar]

manāgapi ca sā yena bhāvitā sa mṛtaḥ pumān |
tāvanmātraphalaṃ bhuktvā punarjanmani jāyate || 34 ||
[Analyze grammar]

śrutismṛtigatiryena bhāvitā vā na bhāvitā |
bhāvitā cātmasattāsau mukta eva na saṃśayaḥ || 35 ||
[Analyze grammar]

yaccittabhūmau patitaṃ bījamāśu manāgapi |
tadavaśyaṃ hi kālena phalatyavikalaṃ phalam || 36 ||
[Analyze grammar]

piṇḍādidānasya phalāni loke śrutvā mṛtaḥ sanpuruṣaḥ purastāt |
prāpnoti tānyantaravaśyameva bhuṅkte yathābhāvitameva cetaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 149

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: