Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pariṇativicārayogopadeśo nāma sargaḥ |
aṣṭacatvāriṃśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
bhagavanbhūmikāmadhyamaraṇoktiprasaṅgataḥ |
etaduktaṃ tvayā sāramidānīṃ tadudāhara || 1 ||
[Analyze grammar]

paralokagato yogī śubhasaṅkalpasaṃsṛtau |
bhogān surapure bhuktvā bhūyo bhavati kīdṛśaḥ || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
tataḥ sukṛtasambhāre duṣkṛte ca purākṛte |
bhogakṣaye parikṣīṇe jāyante yogino bhuvi || 3 ||
[Analyze grammar]

śucīnāṃ śrīmatāṃ gehe gupte guṇavatāṃ satām |
asatāṃ naiva paśyanti paiśunyābhimukhaṃ mukham || 4 ||
[Analyze grammar]

tatra prāgvāsanābhyastaṃ yogabhūmikramaṃ budhāḥ |
spṛṣṭvā paripatantyuccairuttaraṃ bhūmikākramam || 5 ||
[Analyze grammar]

tatrodvegamadaglānimohamātsaryavibhramaiḥ |
dūrojjhitāḥ pratiṣṭhante samaṃ somyā ivendavaḥ || 6 ||
[Analyze grammar]

asaṃsaktadhiyo dhīrā dhanyā dhavalabuddhayaḥ |
bhavanti bhavabhārasthāstṛtīyāṃ bhūmikāmitāḥ || 7 ||
[Analyze grammar]

jāgratsvapnasuṣuptāṃśaturyaturyātigābhidhā |
saptaprakārā brahmātmasatteyaṃ pāramātmikī || 8 ||
[Analyze grammar]

bhūmikātritayaṃ hyetad rāma jāgraditi sthitam |
tacca brāhmamavasthānamanyāsambhavasambhṛtam || 9 ||
[Analyze grammar]

bhūmikātritaye yogī sarvaṃ jāgradidaṃ sphuṭam |
paripaśyati saṃsāraṃ pṛthakkāryaśatākulam || 10 ||
[Analyze grammar]

ghaṭāditā ghaṭāṃśādau paṭāṃśādau paṭāditā |
vaṭāṃśādau vaṭāditvamavasthātrayasaṃsthitau || 11 ||
[Analyze grammar]

yathāvadbhedabuddhyedaṃ jagajjāgrati dṛśyate |
udeti yogayuktānāmatra kevalamāryatā || 12 ||
[Analyze grammar]

aparāmṛṣṭatattvasya yatpadārthaikabhāvanam |
amlānaṃ tadbhavejjāgradasadastu sadastu vā || 13 ||
[Analyze grammar]

kartavyamācaran kāryamakartavyamanācaran |
tiṣṭhati prakṛtācāro yaḥ sa ārya iti smṛtaḥ || 14 ||
[Analyze grammar]

yathācāraṃ yathāśāstraṃ yathācittaṃ yathāsthitam |
vyavahāramupādatte yaḥ sa ārya iti smṛtaḥ || 15 ||
[Analyze grammar]

prāptaṃ karmendriyairyāti nāprāptamabhivāñchati |
harṣāmarṣamadonmukto yaḥ sa ārya iti smṛtaḥ || 16 ||
[Analyze grammar]

prathamāyāmaṅkuritaṃ bhūmau vikasitaṃ tataḥ |
phalībhūtaṃ tṛtīyāyāmāryatvaṃ yogino bhavet || 17 ||
[Analyze grammar]

āryatāyāṃ mṛto yogī śubhasaṅkalpasambhṛtān |
bhogānbhuktvā kalpitāṃśca yogavāñjāyate punaḥ || 18 ||
[Analyze grammar]

rāmaḥ |
ādehaṃ bhāvitaṃ yatsyāttaddehānte'nubhūyate |
tanmuhūrte yugāvasthā kiṃ jīvenānubhūyate || 19 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
kālatrayavibhāgasthamādyantaparivarjitam || 20 ||
[Analyze grammar]

tadbrahmatilatailatvaṃ viddhi brahmavidāṃ vara |
yathā tile sthitaṃ tailaṃ tathedaṃ brahmaṇi sthitam || 21 ||
[Analyze grammar]

maraṇaṃ jīvitaṃ ceṣṭā jāḍyacittve sukhāsukhe |
itīdaṃ brahmaṇi brahma tile tailamiva sthitam || 22 ||
[Analyze grammar]

māyā jīvo manaścittamīhānīhā gatirjagat |
itīdaṃ brahmaṇi bṛhattile tailamiva sthitam || 23 ||
[Analyze grammar]

tilo'ntassaṃsthitaṃ tailaṃ yathānubhavati svayam |
tathānubhavati brahma svasminnevāntare jagat || 24 ||
[Analyze grammar]

cetatyantastilastailaṃ kvacitpūrvaṃ kvacitparam |
kvacidalpaṃ kvacidbhūri mlānaṃ śuddhaṃ kvacid yathā || 25 ||
[Analyze grammar]

cetatyantastathā brahma kvacijjāḍyaṃ kvaciccitim |
kvaciccittādi śailādi kvacidākāśatāṃ kvacit || 26 ||
[Analyze grammar]

kvacicchūnyaṃ kvacitspandaṃ kvacitkālaṃ kvaciddiśam |
kvacicchabdaṃ kvacicchāntaṃ kvacittanu kvacidghanam || 27 ||
[Analyze grammar]

tamastejaśśubhaṃ pāpamahaṃ tvaṃ tāni tatra tat |
deśaṃ tattvamatattvaṃ prāgadya sattvamasadbalam || 28 ||
[Analyze grammar]

evamekamanānaiva nānevāste paraṃ padam |
daṇḍacakralatākāraistaraṅgairambvivāmbhasi || 29 ||
[Analyze grammar]

evaṃ sarvātmani tate kvacitkiñcitprakāśate |
advitīyamanādyante dravatvamiva vāriṇi || 30 ||
[Analyze grammar]

tanmṛtiprasare rāma muhūrtaṃ jaḍatābhrame |
cirācirapratyayini praśnaste nopapadyate || 31 ||
[Analyze grammar]

pratibhātmani vistāre yad yathā pratibhāsate |
sa eva tattathā tena kimivātra vikalpyate || 32 ||
[Analyze grammar]

kiṃ dravaspandane vārimarutoriva no yathā |
tayostadātmakatayā yuktaḥ praśno bhavādṛśām || 33 ||
[Analyze grammar]

brahmātmani tathā sarge sargatāpratyaye kṛte |
kiṃ bhūḥ kiṃ khaṃ kimāśeti praśnaste rāma nocitaḥ || 34 ||
[Analyze grammar]

etasmācca padācchuddhāl luṭhitānāṃ bhavārṇave |
bhūtānāṃ sucirābhyastā vāsanaivātra kāraṇaṃ || 35 ||
[Analyze grammar]

yad yathā saṃvidābhyastaṃ śaityauṣṇyādi nijodayam |
asadeva dvicandrābhaṃ tatsvabhāvaṃ vidurbudhāḥ || 36 ||
[Analyze grammar]

svabhāvasya svabhāvaṃ svamabuddhvaiva bhramākulāḥ |
avikalpyaḥ svabhāvo na iti niścayinaḥ sthitāḥ || 37 ||
[Analyze grammar]

asambhavātpare tattve svatvabhāvadṛśoḥ pṛthak |
svabhāvo brahmaṇītyuktiramūlā na virājate || 38 ||
[Analyze grammar]

evameva pravartante iti bhāvā bhavā iva |
evameva nivartante ityavṛttiyutā iva || 39 ||
[Analyze grammar]

na jāyate na mriyate kvacitkiñcitkadācana |
sarvaṃ śāntamanirdeśyaṃ śailotkīrṇamivākṣayam || 40 ||
[Analyze grammar]

ghanavāsanayocchūne mohe ghanatarātmani |
muhūrta eva kalpatvaṃ duḥkhitvādanumīyate || 41 ||
[Analyze grammar]

yathā brahmaṇi brahmatvaṃ tathaivaitāstadātmikāḥ |
nāmaśabdārtharahitāḥ saṃsthitāḥ svānubhūtayaḥ || 42 ||
[Analyze grammar]

vāsanā dīrghaduḥkhāya prekṣitā sā na vidyate |
nāhamityeva saṃvittyā svayatnena vilīyate || 43 ||
[Analyze grammar]

ahantānubhavo duḥkhamanahantodayaḥ sukham |
dṛṣaddhṛdayatābhāvādalametadudeti te || 44 ||
[Analyze grammar]

paramaṃ maunamāśritya yathāsthitamavasthitaḥ |
akhaṇḍametadāpnoti naro nirvighnamuttamam || 45 ||
[Analyze grammar]

brahmābhidhānāsti śilātivistṛtā tasyāṃ trilokīcirasālabhañjikā |
sthitā bhavābhāvarayādikātmikā cittānvitācittakakāṣṭhamauninī || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 148

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: