Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhūmikāvicāro nāma sargaḥ |
dvicatvāriṃśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
mūḍhasyāsatkulotthasya pravṛttasya narasya ca |
aprāptayogasaṅgasya kathamuttaraṇaṃ bhavet || 1 ||
[Analyze grammar]

ekāmatha dvitīyāṃ vā tṛtīyāṃ cetarāṃ ca vā |
ārūḍhasya mṛtasya syātkīdṛśī bhagavan gatiḥ || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
mūḍhasyārūḍhadoṣasya tāvatsaṃsṛtirātatā |
yāvajjanmāntaraśataiś kākatālīyayogataḥ || 3 ||
[Analyze grammar]

atha vā sādhusaṅgatyā pravṛttasya narasya no |
udeti vairāgyamatirmarau puṣpalatā yathā || 4 ||
[Analyze grammar]

vairāgyamatirevaṃ sā pravṛddhā bhūmikākrame |
niyojayati saṃsāre taṭīmiva taraṅgiṇī || 5 ||
[Analyze grammar]

kecijjanmamahāyogairapyalabdhavicāraṇāḥ |
araghaṭṭaghaṭīyantramivordhvādhaḥparāḥ sthitāḥ || 6 ||
[Analyze grammar]

prathamāṃ vetarāṃ vāpi yogabhūmiṃ tu yo'bhyaset |
āyuḥkṣayamavāpnoti punaḥpāścātyajanmane || 7 ||
[Analyze grammar]

sa tamabhyastamevāntarbuddhau parikaraṃ varam |
vahanyāti mṛteḥ pārśvaṃ yathā srotaḥ saridrayam || 8 ||
[Analyze grammar]

tatra taiśśubhasaṅkalpaiḥ pavitrakalanātmakaḥ |
tādṛgguṇamayaireva mitrabandhubhiranvitaḥ || 9 ||
[Analyze grammar]

adīnātmā jagadbhāvānakhilānaparāmṛśan |
saṃsmaranparayā bhaktyā jagattaraṇakāraṇam || 10 ||
[Analyze grammar]

sadvāsanāmanorūpo vijahāti śarīrakam |
vātāvadhūnanādhūtamāmodaḥ kusumaṃ yathā || 11 ||
[Analyze grammar]

prāṇavātānvito jīvagandho dehasaroruham |
pravihāya samuḍḍīnaḥ kamapyākāśamāgataḥ || 12 ||
[Analyze grammar]

muhūrtamekaṃ sauṣuptīmavasthāmanutiṣṭhati |
dehabhāraṃ parityajya gāḍhāṃ nidrāmupāgataḥ || 13 ||
[Analyze grammar]

kṣaṇātprabodhamāyātaḥ satatābhyastayā svayā |
āpūryate vāsanayā saritkhāta ivāmbhasā || 14 ||
[Analyze grammar]

saṃsmṛtya svadhiyā sādhuḥ sa svabhāvanayā tayā |
vyomni vyomavapuryasmiṃstiṣṭhetpuryaṣṭakānvitaḥ || 15 ||
[Analyze grammar]

na tu dūre na nikaṭe vyoma nedaṃ na cetarat |
kāmapyavarṇanāyogyāṃ tāmākāśadaśāṃ viduḥ || 16 ||
[Analyze grammar]

tataḥ sa jīvo vyomnyatra prāṇavātamayātmakaḥ |
śanaiḥ prāgbhāvamādatte madhau rasamivāṅkuraḥ || 17 ||
[Analyze grammar]

bhāvanā yā sadābhyastā tāmeva maraṇāvadhau |
smarañjīvo jahātīmaṃ bhīmaṃ bhāraṃ kalevaram || 18 ||
[Analyze grammar]

yaṃ yaṃ bhāvaṃ smarandehātsadābhāvitamutplutaḥ |
tasyaiva phalamāpnoti svapauruṣabalārjitam || 19 ||
[Analyze grammar]

ādehaṃ yatsadābhyastaṃ jīvena tadasau mṛtau |
sarvānbhāvānanādṛtya smaratīdaṃ kṛtaṃ mayā || 20 ||
[Analyze grammar]

yuddharājyasurārāmapāṭharodanavibhramān |
svakarmaphalabhīto'sau nāgrasthānapi paśyati || 21 ||
[Analyze grammar]

ya āsannaphalo bhāvaḥ svavaśenāvaśena vā |
sarvabhāvopamardena sa evāgre vilokyate || 22 ||
[Analyze grammar]

śubhamastu mamedānīṃ ciraṃ māśubhamastu me |
ākīṭāmaramāśaiṣā kṣīyate na kadācana || 23 ||
[Analyze grammar]

kṣīyate bhāvanaiṣāntaḥ kevalaṃ viditātmanaḥ |
ākāśaviśadaśśānto jñaḥ pranirvāti śāmyati || 24 ||
[Analyze grammar]

jaḍaścettatpuro bhāvānmṛtau kāṃścinna paśyati |
ajaḍaścettadabhyastairbhāvairākramyate'vaśaḥ || 25 ||
[Analyze grammar]

evamākāśarūpo'sau jīvaḥ saṃvṛtavāsanaḥ |
taṃ muhūrtaṃ jaḍāvastho yugaṃ yātaṃ prapaśyati || 26 ||
[Analyze grammar]

abhavaṃ prāgahaṃ janturmṛtastatrāsmi bandhuṣu |
yugamatra parikṣīṇamabhipaśyati sa kṣaṇāt || 27 ||
[Analyze grammar]

muhūrta eva sañjāte sa jīvo yuganiścaye |
iha jātu pravṛtto'smi deśa ityavabudhyate || 28 ||
[Analyze grammar]

abhavaṃ prāgahaṃ janturmṛtastatrāsmi bandhuṣu |
tataḥ kṛtā me svajanaiḥ piṇḍadānādikāḥ kriyāḥ || 29 ||
[Analyze grammar]

tābhirlabdhaśarīreṇa mayā sukṛtaduṣkṛte |
bhukte cirataraṃ kālaṃ jāto'smyadyetthamutthitaḥ || 30 ||
[Analyze grammar]

itthaṃ muhūrta evāsau gate pratyayavānbhavan |
svavāsanānusāreṇa dehamātmani paśyati || 31 ||
[Analyze grammar]

muhūrte suciraṃ kālamaśarīraśśarīrakam |
cinoti paśyatyabhyeti jīvaḥ svapnaṃ bhavāniva || 32 ||
[Analyze grammar]

aśreṣṭhayā vāsanayā duṣṭātmaphalavānaham |
duḥkhavānadhamo jāta iti paśyati jīvakaḥ || 33 ||
[Analyze grammar]

pradhānayā vāsanayā pradhānaphalavānaham |
jātaḥ pradhāna eveti cinotyātmānamātmanā || 34 ||
[Analyze grammar]

jīva evamadeho'pi sadehatvamupāgataḥ |
deśakālakramaprauḍhaṃ paralokaṃ prapaśyati || 35 ||
[Analyze grammar]

ayaṃ sa paraloko me dharmarājanarā ime |
ayaṃ nīto'smi neyo'yaṃ mamedaṃ tattvamīhitam || 36 ||
[Analyze grammar]

paralokabhuvastvetāḥ satyaṃ vacmi purākṛtam |
pṛṣṭo'smyayaṃ dharmabhṛtā cchāyeyaṃ mama sākṣiṇī || 37 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ cedaṃ karma me purataḥ sthitam |
ayaṃ nīto'smi gacchāmi svargaṃ narakameva vā || 38 ||
[Analyze grammar]

evampratyayavāñjīvo dīrghaṃ saṃsṛtivibhramam |
sampaśyati kṣaṇenaiva saṃvatsaraśatena ca || 39 ||
[Analyze grammar]

eṣa duḥkhamahāṣaṇḍo vāsanābījakoṭarāt |
ahamityātmano vyaktaṃ durjātādupajāyate || 40 ||
[Analyze grammar]

niyojito'smyayaṃ duḥkhe sukhe vā yojito'smyayam |
ayaṃ me vatsaro yāta idaṃ varṣaśataṃ gatam || 41 ||
[Analyze grammar]

etattadduṣkṛtaṃ bhuktametāstāḥ svargasampadaḥ |
yonyantareṣu tiṣṭhan hi sthito'smyahamiha drumaḥ || 42 ||
[Analyze grammar]

sthitāsmīyamahaṃ vallī sampanno'smīha ṣaṇḍakaḥ |
gardabho'yamahaṃ jātaśśuko'yamahamāsthitaḥ || 43 ||
[Analyze grammar]

markaṭo'smīha sampannaḥ sampanno'smīha tittiriḥ |
ṛkṣo'smīha vaṭo'smīha matsyo'smīhātha kacchapaḥ || 44 ||
[Analyze grammar]

iha varṣaśataṃ tiryagiha varṣaśataṃ tṛṇam |
prāpnomi mānuṣīṃ jātiṃ naro bhūyo bhavāmyaham || 45 ||
[Analyze grammar]

piṇḍadānādibhirbandhukṛtyaiḥ satputraceṣṭitaiḥ |
kṣīṇaduṣkṛtasampanno bhavāmi puruṣo'dhunā || 46 ||
[Analyze grammar]

ayamasyāḥ striyā garbhe māturasmi niyojitaḥ |
garbhamāsāṣṭake kṣīṇe piturjāto'smyayaṃ gṛhe || 47 ||
[Analyze grammar]

sthito'smyayamahaṃ bālaḥ prāpto'smi navayauvanam |
ayaṃ jarāmahamitaścirādayamahaṃ mṛtaḥ || 48 ||
[Analyze grammar]

ityādyanubhavañjīvo nijavibhramajarjaraḥ |
uhyate vāsanāvātyāparāvartaiḥ punaḥ punaḥ || 49 ||
[Analyze grammar]

vāsanābilakallolairvividhāvartavṛttibhiḥ |
jīvatṛṇyāḥ sphurantīmāḥ saṃsāraikamahārṇave || 50 ||
[Analyze grammar]

jīvaḥ kvacitsuṣuptasthaḥ kvacitsthāvaratājaḍaḥ |
kvacidvyādhiparimlānaḥ kvacidādhibhirāturaḥ || 51 ||
[Analyze grammar]

sukhī duḥkhī bhavo'bhāvo naro nāgo'maro'suraḥ |
bakaḥ kākaśśukaśśaṅkhastittirirhariṇo vṛṣaḥ || 52 ||
[Analyze grammar]

bhavatyabhavyatāmetya duḥkhādduḥkhaṃ bhayādbhayam |
patannāpātaramyeṣu ramate bhogabhasmasu || 53 ||
[Analyze grammar]

aśarīro nirākāraḥ saṅkalpātmāmbarāspadaḥ |
piśāco'smīti saṃvittyā kvaciddhatte piśācatām || 54 ||
[Analyze grammar]

yad yatsarge yathā rūḍhaṃ tattathā tu niṣevate |
jīvaṃ sarvātmakaṃ tajjñamatajjñamapi vānagha || 55 ||
[Analyze grammar]

yakṣarakṣaḥpiśācādibhāvanābhramabhedataḥ |
janmanāmatra saṅkhyāṃ na kartuṃ mama samārthatā || 56 ||
[Analyze grammar]

padārthabhāvanāmātrādatiduḥkhaparamparāḥ |
ahantātmana udyanti satyāsatyaghanabhramāḥ || 57 ||
[Analyze grammar]

evaṃ kha eva jāyante kharūpāḥ saṃsṛtibhramāḥ |
na deśakālāvaraṇaṃ kurvantyete manāgapi || 58 ||
[Analyze grammar]

anārataṃ sargaparamparāṇāmarūpiṇīnāmatha rūpiṇīnām |
jaladravānukramasaṃsthitānāṃ krānto'smi khe khātmatayoditānām || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 142

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: