Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktacihnavicāro nāma sargaḥ |
ekatriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
bhūyaśśṛṇu mahābāho saṅgraheṇa vaco mama |
yadvacmi tava bodhāya mayūrasyeva vāridaḥ || 1 ||
[Analyze grammar]

tvadbodhanamupādeyamātmīyāttapaso mama |
abuddhapṛcchakā rāma ke raghūṇāṃ hi daiśikāḥ || 2 ||
[Analyze grammar]

janmāntaraśatābhyastaghanabhramaṇavihvalaḥ |
śṛṇu jīvan kathaṃ māyāpañjarātpravimucyate || 3 ||
[Analyze grammar]

kṛtāhambhāvanā saṃvijjīvādyabhidhayānvitā |
ahambhāvo'tra mithyaiva satyaṃ saṃvidudāhṛtā || 4 ||
[Analyze grammar]

yanmithyā tadbhramāyālpaṃ kālaṃ sphurati no ciram |
mohātmaśuktirupyādimṛgatṛṣṇādvicandravat || 5 ||
[Analyze grammar]

yanmithyā tatkṣayaṃ yāti yatsatyaṃ tanna naśyati |
ābālametajjagati prasiddhamaśanādivat || 6 ||
[Analyze grammar]

nāsato vidyate bhāvaḥ snigdhatvaṃ sikatāsviva |
sataśca dṛṣṭo nābhāvo bhekacūrṇādaṇorapi || 7 ||
[Analyze grammar]

yathā bhekarajo'lakṣyaṃ yāti prāvṛṣi bhekatām |
yatra yatra sthito jīvastathodeti na naśyati || 8 ||
[Analyze grammar]

kevalaṃ bhāvanāmātraṃ buddhyaivāsya pramārjaya |
ātmatvāyāṅga tāmrasya hematvāyeva kālatām || 9 ||
[Analyze grammar]

jagadbhāvāsthayā muktaḥ prayāti paramātmatām |
jīvo vimuktaṃ kālimnā tāmraṃ kanakatāmiva || 10 ||
[Analyze grammar]

sarveṣāmeva jīvānāṃ bhāvanā bhavabandhanī |
vāgureva vihaṅgānāmekāvaṣṭambhakāriṇī || 11 ||
[Analyze grammar]

ātmatattvādṛte nāsti madīyamahamityalam |
yuktito niścaye rūḍhe nūnaṃ galati bhāvanā || 12 ||
[Analyze grammar]

māṃsāsthyoghaśśavo dehaḥ khaṃ khamadrigaṇo jagat |
buddhyādayo vikalpāṃśāḥ ko'haṃ mama kathaṃ ca kim || 13 ||
[Analyze grammar]

saṃvido'nantaśuddhāyāḥ kilākalitacetasaḥ |
iyattopaśamaṃ yāti bhāvanāpralaye sati || 14 ||
[Analyze grammar]

samyagdarśanamevāsyā bhāvanāyā viśāmpate |
vināśaṃ viddhyanantābhaṃ yāminyā divasaṃ yathā || 15 ||
[Analyze grammar]

praśāntavāsano jīva ekatāṃ yāti cidghane |
ghṛte ghṛtaṃ jale toyaṃ kṣīre kṣīramivārpitam || 16 ||
[Analyze grammar]

atadātmā tadātmā ca jīvaḥ prasphuratīśvare |
jvālāyāṃ tu yathāloko yathā gandhalavaḥ kṣitau || 17 ||
[Analyze grammar]

yenaikatāṃ bhāvayati jīvastadbhavati kṣaṇāt |
yaccittastanmayo jantuḥ kenaitannānubhūyate || 18 ||
[Analyze grammar]

brahmabhāvanayā jīvo brahmatāmeti śāśvatīm |
amṛtaṃ bhāvyate yena so'mṛtībhavati svayam || 19 ||
[Analyze grammar]

abrahmabhāvanājjīvo dīnatāmetya naśyati |
viṣabhāvanayaivāṅga viṣībhavati mānavaḥ || 20 ||
[Analyze grammar]

ātmanaḥ saṃvido'cchasya saṃvedyakalanāmalam |
sampramārjyoditaḥ saṃvidātmā vyavaharānagha || 21 ||
[Analyze grammar]

rāmaḥ |
svedotthadaṃśayaukāntaṃ bhūtajātaṃ surādyapi |
kiṃ sarvameva karmotthamuta kiñcidvadeti me || 22 ||
[Analyze grammar]

vasiṣṭhaḥ |
caturdaśavidhasyāsya bhūtajātasya rāghava |
kiñcitsakāraṇaṃ jātaṃ prāktanairātmakarmabhiḥ || 23 ||
[Analyze grammar]

kiñcinniṣkāraṇaṃ jātaṃ kacanaṃ sumaṇeriva |
svabhāvato'dhunā karma kāraṇāttaṃ bhaviṣyati || 24 ||
[Analyze grammar]

rāmaḥ |
hārdāndhakāramārtāṇḍa saṃśayābdānilaprabho |
jagatāṃ bhūtajātasya jātasyātha bhaviṣyataḥ || 25 ||
[Analyze grammar]

kiṃ kathaṃ kāraṇāyātaṃ kiṃ kathaṃ cāpyakāraṇam |
jātaṃ vā jāyate vāpi kathaṃ vāpi janiṣyate || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
dikkālādyanavacchinnaṃ vyomnyavyomni ca saṃsthitam |
cidvyomānubhavaprāpyamāmodaḥ pavane yathā || 27 ||
[Analyze grammar]

kha ivārko'mbudavyāpto vaṭabīja ivāṅkuraḥ |
vāyau spanda ivālakṣyaṃ vyomnyavyomni ca cetanam || 28 ||
[Analyze grammar]

tatkvacinnityamacalaṃ śāntaṃ samasamasthiti |
brahmāṇḍapārāmbaravadanantamavikāri ca || 29 ||
[Analyze grammar]

kvacitsvabhāvajātspandātsphuratyagniriva tviṣā |
bhūtatanmātrabhāvena jagattāṃ samupeyuṣā || 30 ||
[Analyze grammar]

kvacitprākspandasampannabhūtatanmātrarañjanāt |
bhūtatvaṃ samupādatte hemāṅgadadaśāmiva || 31 ||
[Analyze grammar]

yathā sattvamupekṣya svaṃ śanairvipro durīhayā |
aṅgīkaroti śūdratvaṃ tathā jāḍyaṃ cidīśvaraḥ || 32 ||
[Analyze grammar]

bhūtāni dvividhānyevaṃ pratisargaṃ sphuranti hi |
adyacitspandajātāni ciracitspandajāni ca || 33 ||
[Analyze grammar]

tatra ye citsvabhāvotthaspandajāste hi jīvakāḥ |
niṣkāraṇaṃ samutpannā rucayaḥ sanmaṇeriva || 34 ||
[Analyze grammar]

sakāraṇatvamadhunā gantavyaṃ taiḥ svakarmabhiḥ |
daśāsu bandhamokṣāsu nāśe janmani karmaṇi || 35 ||
[Analyze grammar]

īśvarātsamupāgatya bhuktajanmāntarāstu ye |
jātā janmani teṣāṃ hi prāktanaṃ karmakāraṇam || 36 ||
[Analyze grammar]

adhunaiva hi sampannā ye jīvā brahmaṇaḥ padāt |
te hyakāraṇajanmāno bhaviṣyajjanmakāraṇam || 37 ||
[Analyze grammar]

kāryakāraṇabhāvo'yamīdṛśo jīvakarmaṇoḥ |
jīvo'kāraṇajaḥ puṇyo dhanyaḥ kāraṇajaḥ smṛtaḥ || 38 ||
[Analyze grammar]

kecitpuṇyāḥ prajāyante keciddhanyāśca jīvakāḥ |
puṇyā dhanyatvamāyānti na dhanyā yānti puṇyatām || 39 ||
[Analyze grammar]

dhanyāḥ puṇyatvamagatā eva kecidvimokṣaṇāḥ |
dhanyatvānmokṣiṇaḥ keciddhanyatvādapi netare || 40 ||
[Analyze grammar]

vīruttṛṇalatāgulmayaukakīṭakhagādayaḥ |
surāsuranarāhīndrapiśācāśīviṣādayaḥ || 41 ||
[Analyze grammar]

keciddhanyāḥ kecitpuṇyāḥ keciddhāsyanti puṇyatām |
puṇyatvānmokṣiṇaḥ keciddhanyatvādvā tato'pi no || 42 ||
[Analyze grammar]

yathā ratnasya kacanaṃ spandanaṃ pavanasya ca |
yathauṣṇyamanalādeśca cinmātrasya tathā jagat || 43 ||
[Analyze grammar]

asamyagdarśanotpannaṃ puṃstvaṃ sthāṇau yathoditam |
kṣīyate samyagālokāddvitvameva tathātmani || 44 ||
[Analyze grammar]

cinmātrasyātiśuddhasya nissaṅkalpoditātmanaḥ |
anantasya prakāśasya sarvagatvād raghūdvaha || 45 ||
[Analyze grammar]

khādeva jāyate kaścitkaścidvyomnyeva līyate |
jīvaḥ saṅkalpamātrātmā madhāviva jaradghanaḥ || 46 ||
[Analyze grammar]

ātmānaṃ samyagālokya yaḥ kha eva vilīyate |
na sa sandṛśyate bhūyo himaṃ tāpadrutaṃ yathā || 47 ||
[Analyze grammar]

yastvapaśyan svamātmānaṃ saspandaḥ kalanātmabhiḥ |
karmabhiḥ sa sphuratyuccairvilīno jāyate punaḥ || 48 ||
[Analyze grammar]

yaḥ saṅkalpaparispandaiḥ sthaulyameti jaḍātmakaḥ |
prāvṛṣīva payovāhaḥ kṣīṇakṣīṇo'pyudetyasau || 49 ||
[Analyze grammar]

ātmatvāṃśānvitamapi citsaṅkalpaṃ raghūdvaha |
dūrīkuru mahāsiddhyai viṣasiktamivāśanam || 50 ||
[Analyze grammar]

nirvikalpamanādyantamudāsīnamavasthitam |
sarvātmaikaṃ samuditaṃ cidvyoma bhava bhūtaye || 51 ||
[Analyze grammar]

akāraṇamupāyānti sarve jīvāḥ parātpadāt |
paścātkāraṇatāṃ yānti bandhamokṣadaśāsviha || 52 ||
[Analyze grammar]

saṅkalpitvaṃ hi bandhasya kāranaṃ tatparityaja |
mokṣastu nissaṅkalpatvaṃ tadabhyāsaṃ dhiyā kuru || 53 ||
[Analyze grammar]

akāraṇaṃ tvakaraṇātsarvakāraṇakāraṇāt |
yāvannimeṣamavyaktājjīvaḥ sampadyate śivāt || 54 ||
[Analyze grammar]

tāvannimeṣa evāsau yāti kāraṇatāṃ svayam |
saṃsṛtau svāsvavasthāsu vīciṣviva calajjalam || 55 ||
[Analyze grammar]

sāvadhāno bhavātastvaṃ grāhyagrāhakasaṅgame |
ajasrameva saṅkalpadaśāḥ pariharañchanaiḥ || 56 ||
[Analyze grammar]

mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava |
bhāvanāmakhilāṃ tyaktvā yacchiṣṭaṃ tanmayo bhava || 57 ||
[Analyze grammar]

grāhyagrāhakasambandhasāvadhāno hyanāratam |
akurvanvāpi kurvanvā muktimevānudhāvati || 58 ||
[Analyze grammar]

grāhyagrāhakarūpātmā hyajño rāma kṣaṇaṃ prati |
navaṃ navamupāyāti bandhanaṃ bhāvanāvaśāt || 59 ||
[Analyze grammar]

grāhyagrāhakasambandhe rasabhāvanayā svayā |
nimeṣaṃ prati jīvasya bandho gacchati pīnatām || 60 ||
[Analyze grammar]

grāhyagrāhakasambandhe vinaiva rasabhāvanām |
nimeṣaṃ prati jīvo'yamātmatāmeti mokṣabhāk || 61 ||
[Analyze grammar]

ajasraṃ yaṃ yamevārthaṃ patatyakṣagaṇo'nagha |
badhyate tatra rāgeṇa tatrārāgeṇa mucyate || 62 ||
[Analyze grammar]

kiñcicced rocate tubhyaṃ tadbaddho'si bhavasthitau |
na kiñcid rocate te cettanmukto'si bhavasthiteḥ || 63 ||
[Analyze grammar]

asmātpadārthanicayātsahasthāvarajaṅgamāt |
tṛṇāderdevaparyantānmā kiñcittava rocatām || 64 ||
[Analyze grammar]

ratirnityamanarthārthamaratiśśreyase nṛṇām |
antavattvād ratirduḥkhairanantairyojayennaram || 65 ||
[Analyze grammar]

aratiḥ sanyadaśnāsi yatkaroṣi jahāsi yat |
na kartāsi na bhoktāsi tatra muktamatiśśamī || 66 ||
[Analyze grammar]

neha prajāyate kiñcinneha kiñcidvinaśyati |
sarvaṃ śāntaṃ nirālambaṃ cidvyomāmalamātatam || 67 ||
[Analyze grammar]

santo'tītaṃ na śocanti bhaviṣyaccintayanti no |
vartamānaṃ ca gṛhṇanti kramaprāptaṃ sadānagha || 68 ||
[Analyze grammar]

sphuranti jīvapuṣpāṇi jātāni brahmapādape |
tajjānyatanmayānīva phenā iva mahārṇave || 69 ||
[Analyze grammar]

anyo'nyapratibimbena cidarṇavataraṅgakāḥ |
ekātmakā api dvitvaṃ yānti jīvā jagatsthitau || 70 ||
[Analyze grammar]

dṛḍhabhāvanayā jīvo manastāmupagacchati |
śītātiśayataḥ svacchaṃ payaḥ pāṣāṇatāmiva || 71 ||
[Analyze grammar]

manasi grathitāḥ pāśāstṛṣṇāmohamadādayaḥ |
vāgurāyāmiva khagāḥ methyāmiva ca tarṇakāḥ || 72 ||
[Analyze grammar]

manasaiva mano rāma cchedanīyaṃ vijānatā |
vivekatīkṣṇenātaptamayaseva balādayaḥ || 73 ||
[Analyze grammar]

ananyadavikārādijanitaṃ svasvabhāvajam |
vaicitryaṃ śikhipiñchasya yathā bhāti tathātmanaḥ || 74 ||
[Analyze grammar]

nakiñcitkiñcidapyātmā satyākāro'pyasadvapuḥ |
ākāśādapyalakṣyo'sau jagadrūpo'pyarūpavān || 75 ||
[Analyze grammar]

sālambe'pi nirālambo nirvikāro vikāriṇi |
sābhāse'pi nirābhāso naśyatyarthe na naśyati || 76 ||
[Analyze grammar]

grāhyaṃ ca grāhakaṃ caiva grahaṇaṃ ca raghūdvaha |
yatra sattāmupagataṃ tattvaṃ tatra sthiro bhava || 77 ||
[Analyze grammar]

manasaiva manaśchinddhi saṃsārabhramaśāntaye |
kṣālayanti malenaiva malaṃ kṣālanakovidāḥ || 78 ||
[Analyze grammar]

amanastvaṃ prayātasya na bhūyaste bhavo bhavet |
mananaṃ hi bhavaṃ viddhi svapnād yattanna tatkṣayāt || 79 ||
[Analyze grammar]

sarvaṃ cinmātramātmaiva nāstyanyā kalaneti vā |
buddhvā na jāyase bhūyaḥ sati cāsati cetasi || 80 ||
[Analyze grammar]

sarvaṃ cinmātramātmaiva nāstyanyaditi yā matiḥ |
tattvaṃ tadviddhi paramamunmanastvamajanmane || 81 ||
[Analyze grammar]

sati citte'pyacittatvaṃ yadātmatvaikabhāvanāt |
tadacittatvamākāre sati vāsati mokṣadam || 82 ||
[Analyze grammar]

sarvaṃ ciditi bhāvena rāgadveṣadṛśoḥ kṣaye |
citte satyapyacittatve jāte bhūyobhavaḥ kutaḥ || 83 ||
[Analyze grammar]

sukhāśayaiti saṅkalpaṃ jīvo duḥkhaṃ tato vrajet |
jīvo hi yatate bhūtyai samprāpnotyāpadaṃ parām || 84 ||
[Analyze grammar]

mano vicāramāruhya mananānarthamujjhati |
yatkaroti vimūḍhātmā tenaitannaśyati svayam || 85 ||
[Analyze grammar]

vivekaṃ prāpya cetaḥ svān saṅkalpānnāśayatyalam |
pūrvaṃ hi svajanān hanti durjanaḥ prāpya sampadam || 86 ||
[Analyze grammar]

svajanāneva dahati durjanaḥ prathamotthitaḥ |
rūkṣaiścaṭacaṭāsphoṭairveṇūnveṇvanalo yathā || 87 ||
[Analyze grammar]

prasāraṇātpradṛśyante sṛṣṭayo'ntargatāścitaḥ |
kadarkakasya vividhā yathā varṇakapaṅktayaḥ || 88 ||
[Analyze grammar]

samastaśaktikacitamekātma brahma saṃvṛtam |
vivṛtaṃ bhāti nānātve yātrāsviva kadarkakam || 89 ||
[Analyze grammar]

cinmātrālokitaṃ cittaṃ karotīmāṃ jagatsthitim |
nṛpekṣitaḥ pratīhāraḥ sāmantaracanāmiva || 90 ||
[Analyze grammar]

cidrūṣitasya manasaḥ karma saṃsṛtināmakam |
rasāsiktasya bījasya pattrapuṣpaphalaṃ yathā || 91 ||
[Analyze grammar]

atyullasadvividhabhaṅguravastujātaiściccakracañcalatayā samudeti viśvam |
tasyaiva samprati nivāraya cañcalatvaṃ buddhveha satyamatha vā ghanatāṃ nayasva || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 131

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: