Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

muktapuruṣasvarūpavarṇanaṃ nāma sargaḥ |
triṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
evamuktvā sa bhagavānmanustūṣṇīmavasthitaḥ |
ikṣvākunā nṛpendreṇa muditenābhipūjitaḥ || 1 ||
[Analyze grammar]

jagāmākāśamāviśya śrīmānpaitāmahaṃ gṛham |
etāṃ dṛṣṭimavaṣṭabhya rāmātmārāmatāṃ vraja || 2 ||
[Analyze grammar]

rāmaḥ |
evaṃ sthite he bhagavañjīvanmuktasya sanmateḥ |
apūrvo'tiśayaḥ ko'sau bhavatyātmavidāṃ vara || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
jñasya kasmiṃścidevāṅga bhavatyatiśaye na dhīḥ |
nityatṛptaḥ praśāntātmā sa ātmanyeva tiṣṭhati || 4 ||
[Analyze grammar]

apūrvo'tiśayaḥ ko vā sādhorjagati vidyate |
sarve hyatiśayā loke śataśaḥ pūrvatāṃ gatāḥ || 5 ||
[Analyze grammar]

dhūrtaiḥ siddhaiśca tajjñaiśca tathānyairmṛgapakṣibhiḥ |
kṛtamākāśayānādi kā tasya syādapūrvatā || 6 ||
[Analyze grammar]

kevalaṃ śāntasaṃrambhaṃ prakṛtavyavahāravān |
tajjñaḥ saṅkṣapayandehaṃ svastha ātmani tiṣṭhati || 7 ||
[Analyze grammar]

nottamaṃ na ca sāmānyaṃ nāśrutaṃ na bahuśrutam |
na suvṛttaṃ na durvṛttaṃ jñaṃ vidanti janā ime || 8 ||
[Analyze grammar]

rāmaḥ |
lokācāragatasyāpi lokavatsaṃsthitasya ca |
brahmanviditavedyasya brūhi cihnaṃ manāgapi || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
na kiñcidapyapūrvatvaṃ janāttasyāṅga lakṣyate |
yacca syādasya vā citraṃ tadanyatrāpi lakṣyate || 10 ||
[Analyze grammar]

tattvajñasyeha he rāma na lokālokanakṣamam |
vidyate lakṣaṇaṃ sākṣādaṇimādyapadādi vā || 11 ||
[Analyze grammar]

vyavahārī yathaivājñastajjño loke tathaiva hi |
vyavahāravaśaprāpte sukhe duḥkhe ca tiṣṭhati || 12 ||
[Analyze grammar]

eka eva viśeṣo'tra sa cādṛśyo janasthitau |
sati vāsati vā dehe yadantaḥkṣīṇaduḥkhatā || 13 ||
[Analyze grammar]

svānubhūtyātmakādasmānnirduḥkhatvādṛte paraḥ |
śiraśśṛṅgādi tajjñasya cihnamanyanna vidyate || 14 ||
[Analyze grammar]

mahākartā mahābhoktā mahātyāgī sa yadyapi |
tajjño bhavati tad rāma te'pi sādhāraṇā guṇāḥ || 15 ||
[Analyze grammar]

prāyo'jñasyāpi vai dṛṣṭaṃ kāmalobhāditānavam |
tapodānaṃ yaśaścaiva naitajjñatvasya lakṣaṇam || 16 ||
[Analyze grammar]

nityamevottamānandādanyatsvānubhavasthitāt |
kṣayātiśayanirmuktāccihnaṃ tajjñasya nāsti vai || 17 ||
[Analyze grammar]

mahākartṛtvamatha vā cihnaṃ tajjñasya dṛśyate |
tatsādho sādhu sāmānyamuktaṃ ca bahudhā mayā || 18 ||
[Analyze grammar]

etāvadeva khalu liṅgamaliṅgamūrteḥ saṃśāntasaṃsṛticirabhramanirvṛtasya |
tajjñasya yanmadanakopaviṣādamohalobhāpadāmanudinaṃ nipuṇaṃ tanutvam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 130

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: