Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sakalaśaṅkānirāsayogopadeśo nāma sargaḥ |
ekonatriṃśaduttaraśatatamaḥ sargaḥ |
manuḥ |
ātmārāmo vītaśoko nityamantarmukhaḥ sukhī |
kurvannapi ca karmāṇi tiṣṭhatyapagatabhramam || 1 ||
[Analyze grammar]

antaśśītalayā nityamanākulatayā tathā |
somyarūpatayā pūrṇaśśaśāṅka iva śobhate || 2 ||
[Analyze grammar]

samaśśāntamanā maunī kṣīṇavādavicāraṇaḥ |
kacatyātmani cittattve dagdhendhana ivānalaḥ || 3 ||
[Analyze grammar]

yena kenacidācchanno yena kenacidāśitaḥ |
yatra kvacana śāyī ca samrāḍiva virājate || 4 ||
[Analyze grammar]

varṇadharmāśramācāraśāstramantrāmayojjhitaḥ |
nirgacchati jagajjālātpañjarādiva kesarī || 5 ||
[Analyze grammar]

vācāmatītaviṣayāṃ viṣayāśādaśojjhitām |
kāmapyupagataśśobhāṃ śaradīva nabhastalam || 6 ||
[Analyze grammar]

gambhīraśca prasannaśca girāviva mahāhradaḥ |
parānandarasakṣīvo ramate svātmanātmani || 7 ||
[Analyze grammar]

yathābhimatavistāro yathābhimatakarmakṛt |
paramāṃ nirvṛtiṃ yāti muktaśāstrārthayantraṇaḥ || 8 ||
[Analyze grammar]

sarvakarmaphalatyāgī nityatṛpto nirāśrayaḥ |
na puṇyena na pāpena netareṇāpi lipyate || 9 ||
[Analyze grammar]

sphaṭikaḥ pratibimbena yathā nāyāti rañjanām |
tajjñaḥ karmaphalenāntastathā nāyāti rañjanām || 10 ||
[Analyze grammar]

hasan rudannapi bhṛśaṃ dehapūjāvikartanaiḥ |
dāhāhlādau na jānāti pratibimbagatāviva || 11 ||
[Analyze grammar]

nisstotro nirvaṣaṭkāraḥ pūjyapūjāvivarjitaḥ |
saṃyuktaśca viyuktaśca sarvācāranayakramaiḥ || 12 ||
[Analyze grammar]

tasmānnodvijate loko lokānnodvijate ca saḥ |
harṣāmarṣabhayakrodhairmukto yuktaśca dṛśyate || 13 ||
[Analyze grammar]

rāgadveṣodayārambhaistyajyate'pi ca yujyate |
īhānīhāvilāsena nāpyate'tha ca bhujyate || 14 ||
[Analyze grammar]

prameye kasyacidapi nārohati mahāśayaḥ |
prameyīkriyate vāpi bālenāpyadurāśayaḥ || 15 ||
[Analyze grammar]

vidhūyānantanānātvaṃ yaḥ kilaikatayoditaḥ |
tamanādyantasaṃvittiṃ ko vā tulayituṃ kṣamaḥ || 16 ||
[Analyze grammar]

tanuṃ tyajati tīrthe vā śvapacasya gṛhe'pi vā |
mā kadācana vā rājanvartamāne'pi vā kṣaṇe || 17 ||
[Analyze grammar]

jñānasamprāptisamaye mukto'sau vigatāmayaḥ |
vītaśokajarāyāso yatkaroti karotu tat || 18 ||
[Analyze grammar]

ahambhrāntirhi bandhāya mokṣo jāte hi tatkṣaye |
yathā bhavati deho'yaṃ tathā bhavatu kā kṣatiḥ || 19 ||
[Analyze grammar]

yatkaroti yadādatte yatropaviśati kṣaṇam |
yatpaśyati spṛśati yattasmai spṛhayati prajā || 20 ||
[Analyze grammar]

sa pūjanīyaḥ sa stutyo namaskāryaḥ sa yatnataḥ |
sa mahātmābhivādyaśca vibhūtyai vibhavaiṣiṇā || 21 ||
[Analyze grammar]

na yajñatīrthairna tapaḥpradānairāsādyate tatparamaṃ pavitram |
āsādyate kṣīṇabhavāmayānāṃ bhaktyā satāmātmavidāṃ yadaṅga || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 129

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: