Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthayogopadeśo nāma sargaḥ |
aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ |
manuḥ |
parasmātkāraṇādeko jīvaḥ prathamamutthitaḥ |
tasmājjīvakaṇā jātāḥ kaṇāstaptāyaso yathā || 1 ||
[Analyze grammar]

te devanāgagandharvavidyādharaśatābhidhāḥ |
sphurantyātmāmṛtāmbhodanirmalāmṛtabindavaḥ || 2 ||
[Analyze grammar]

svairasaṅkalpajālena valitā bandhamāgatāḥ |
svalālayeva tantutvaṃ gatayā kośakārakāḥ || 3 ||
[Analyze grammar]

svasaṅkalpena bhūtāni baddhānīti parasparam |
svatuṣeṇeva dhānyāni duḥkhānyanubhavantyataḥ || 4 ||
[Analyze grammar]

sa svasaṅkalpanatuṣo dahyate jñānavahninā |
yadā tadā bhavantyacchā navā muktākaṇā iva || 5 ||
[Analyze grammar]

bhūyo jagati jāyante na kadācana kecana |
te tatātmapadārūḍhā mūḍhatvāduddhṛtāśayāḥ || 6 ||
[Analyze grammar]

jagadvṛttāvavayavairmithaḥ kāraṇatāṃ gatam |
akāraṇaṃ jagadviddhi nāśotpattyoḥ svabhāvataḥ || 7 ||
[Analyze grammar]

yathāmbukumbheṣu nabho nārpitaṃ nāpyanarpitam |
tathātmā sarvadeheṣu na sthito nāpi cāsthitaḥ || 8 ||
[Analyze grammar]

sati kumbhe sati ca khe kumbhākāśābhidhā yathā |
satyātmani ca dehe ca dehasaṃvedanaṃ tathā || 9 ||
[Analyze grammar]

cetanācetanakalā nṛpa santi na kāścana |
kācidātmābhidhā sattā dehe sphurati kevalam || 10 ||
[Analyze grammar]

yathā dṛṅ nirmale vyomni ciranyastollasatyalam |
tathā sphurati dehābhā sattātmanyātmanāmikā || 11 ||
[Analyze grammar]

pūrvaṃ jīvāḥ svasaṅkalpairye jagatsusthitiṃ gatāḥ |
tatsaṅgādadya jīvatvaṃ yāntyanyā brahmaśaktayaḥ || 12 ||
[Analyze grammar]

yathā taskarasaṃsargādbadhyate'taskaro'pi hi |
tathā prāgjīvasaṃsargātprayātyātmakalā mitim || 13 ||
[Analyze grammar]

yāvatsvatā svadehādau tāvatsaṃsṛtibījatā |
yāvadviṣayabhogāśā jīvākhyā tāvadātmanaḥ || 14 ||
[Analyze grammar]

vivekavaśato jñatvājjāte dvaitaikyayoḥ kṣaye |
ātmā jīvatvamutsṛjya brahmatāmetyanāmayaḥ || 15 ||
[Analyze grammar]

jarājanmamṛtibhrānticakre bhramati mohitā |
vāsanātantubaddheyaṃ janatātāpabhāginī || 16 ||
[Analyze grammar]

na kasyacidahaṃ naiva kaścidevāhamīdṛśaḥ |
naiva kaścinmametyantarniścayāttyaja saṃsṛtim || 17 ||
[Analyze grammar]

sarvaṃ mamāhaṃ sarvasya caiveti dṛḍhaniścayāt |
tyaja saṃsṛtisaṃrambhaṃ svastho bhava bhavātigaḥ || 18 ||
[Analyze grammar]

ūrdhvādadhastvadhastācca punarūrdhvaṃ vrajaṃściram |
mā saṃsārāraghaṭṭasya cintārajjvāṃ ghaṭo bhava || 19 ||
[Analyze grammar]

idaṃ mamāhamasyeti vyavahāraghanabhramam |
ye mohātsanniṣevante te'dhastād yāntyadhaśśaṭhāḥ || 20 ||
[Analyze grammar]

asyāhameṣa me so'yamahamevammayātmani |
mohe buddhyā parityakte ūrdhvādūrdhvaṃ prayāsyajaḥ || 21 ||
[Analyze grammar]

mā sāgare śileva tvamadho'dho gaccha mohitaḥ |
kṣīrārṇavenduvadbodhādūrdhvādūrdhvataraṃ vraja || 22 ||
[Analyze grammar]

jalaphenavadutpannadhvaṃsitāmanubhāvayan |
vīruttṛṇalatāgulmagaṇanāṃ mā prapūraya || 23 ||
[Analyze grammar]

cittejo yaścidādityaḥ prasārayati sarvataḥ |
tena prakaṭitaṃ sārkacandratāraṃ jagadgṛham || 24 ||
[Analyze grammar]

tatprakāśaṃ svamātmānamavalambyāvilambitam |
āssva sampūritākāśaṃ dehādiṃ nṛpa paśya he || 25 ||
[Analyze grammar]

yathā tiṣṭhan svabhāvena sphaṭikaḥ kirati prabhāḥ |
tathā jaganti kirati ciddīptyā ciddivākaraḥ || 26 ||
[Analyze grammar]

yadātmanaiva vimalaṃ cittvena sphuraṇaṃ citaḥ |
tadidaṃ jagadābhogi sampannaṃ sphārasaṃvidaḥ || 27 ||
[Analyze grammar]

yadā brahma paraṃ brahma tatraiva brahma bṛṃhitam |
na tatra sambhavantyetā bhūtābhūtādikalpanāḥ || 28 ||
[Analyze grammar]

sarvaśaktitayā brahma cetastvādatiyātayā |
sattvaśaktyā sthitaṃ yatra jīvanmuktaṃ hi tatra tat || 29 ||
[Analyze grammar]

yatra brahmānantaśakticittaśaktyā vijṛmbhate |
viviktayā tatra narasuranāgāditāṃ gatam || 30 ||
[Analyze grammar]

bhrāntayā mūḍhayā yatra cittaśaktyā laye sthitam |
tatra tiryakpiśācādibhūtatāṃ samupāgatam || 31 ||
[Analyze grammar]

atyantamūḍhayā yatra suṣuptasamayā sthitam |
cittaśaktyā gataṃ tatra tarugulmatṛṇāditām || 32 ||
[Analyze grammar]

kṣīṇadehasahasrasya ciramūḍhasya cetasaḥ |
śilādyavayavaṃ viddhi kasyacitparvatasya vā || 33 ||
[Analyze grammar]

yathāmodena kusumaṃ mādhuryeṇa guḍo yathā |
vyāptaṃ saparvatākāśaṃ cittattvena jagattathā || 34 ||
[Analyze grammar]

kiñcitkṣubdhaṃ payaḥ kiñcitsomyarūpaṃ yathāmbudheḥ |
kiñcidaspandi kiñcicca spandirūpaṃ tathā citaḥ || 35 ||
[Analyze grammar]

yadaivaivaṃ cito rūpaṃ tataṃ buddhamakhaṇḍitam |
tadaiva tīrṇaḥ saṃsāraḥ parameśvaratāṃ gataiḥ || 36 ||
[Analyze grammar]

brahmendraviṣṇuvaruṇā yad yatkartuṃ samudyatāḥ |
tadahaṃ cidvapuḥ sarvaṃ karomītyeva bhāvayet || 37 ||
[Analyze grammar]

yeṣu yeṣu yathā yad yaddarśaneṣu nigadyate |
sarvamevāṅga tatsatyaṃ sarvameva hi sarvagam || 38 ||
[Analyze grammar]

yaṃ yaṃ deśaṃ videśaṃ vā kālaṃ vā kalanāṃ ca vā |
vetsi brahmaiva tatsarvaṃ yathecchasi tathā kuru || 39 ||
[Analyze grammar]

yad yadvibhāvyate rūpaṃ tattāmeti cidīśvaraḥ |
tāṃ tāmicchāṃ pūrayituṃ cintāmaṇivadātataḥ || 40 ||
[Analyze grammar]

yad yadvibhāvyate kiñcittattattena vivasvatā |
kriyate bhūṣyate samyag yojyate cānubhūyate || 41 ||
[Analyze grammar]

cinmātratvaṃ prayātasya tīrṇamṛtyoḥ svacetasaḥ |
yo bhavetparamānandaḥ kenāsāv upamīyate || 42 ||
[Analyze grammar]

sīmāntaḥ sarvaduḥkhānāṃ mṛtyureva jagattraye |
taṃ jitvā yaḥ parānandaḥ sa vaktuṃ kena pāryate || 43 ||
[Analyze grammar]

sarvāsāmeva dṛṣṭīnāṃ sarvāsāmeva sampadām |
parijñāya svamātmānamupari sthīyate ciram || 44 ||
[Analyze grammar]

apyanantā mahānto'pi vajrabhedakarā api |
śuddhaṃ khamiva bādhante tajjñaṃ doṣā na kecana || 45 ||
[Analyze grammar]

jarāmaraṇajanmādyāḥ samastā doṣadṛṣṭayaḥ |
ātmajñānaikaparyantā yathābdhyantāḥ saridrayāḥ || 46 ||
[Analyze grammar]

tāvatprakṛtirālolā yatate duḥkhasaṅkṣaye |
yāvatpaśyati nātmānaṃ tamālokyopaśāmyati || 47 ||
[Analyze grammar]

yathā puṣpaṃ samāsādya naśyanti śaraveṇavaḥ |
tathātmatvaṃ samāsādya manobuddhīndriyādayaḥ || 48 ||
[Analyze grammar]

sarvamādau jagacchūnyaṃ śūnyamante ca bhūpate |
ataśśūnyātmakaṃ hyetadviddhi madhye'pi śūnyakam || 49 ||
[Analyze grammar]

nāntaśśūnaṃ ca śūnyaṃ ca nācidrūpaṃ na cinmayam |
nātmarūpaṃ nānyarūpaṃ bhuvanaṃ bhāvayanbhava || 50 ||
[Analyze grammar]

etatsvarūpamāsādya prakṛtiḥ pariśāmyati |
svabhāvāccalitaṃ vastu kṣobhaṃ kṛtvā kva tiṣṭhatu || 51 ||
[Analyze grammar]

ajñānagranthinirbhedo mokṣa ityucyate'nagha |
na deśo mokṣanāmāsti na kālo netarā sthitiḥ || 52 ||
[Analyze grammar]

ahaṅkṛtervimohasya kṣayeṇeyaṃ vilīyate |
prakṛtirbhāvanānāmnī mokṣaḥ syādeṣa eva saḥ || 53 ||
[Analyze grammar]

eṣa eva śanairdehaṃ gālayitvopaśāmyati |
viveko viṣaye vācāṃ bhavatyabhavaniṃ gataḥ || 54 ||
[Analyze grammar]

yathābhūtamidaṃ jñātvā jāgataṃ vastuvibhramam |
bhāvayitvā yathājñānaṃ jñastiṣṭhati yathāsukham || 55 ||
[Analyze grammar]

praśāntaśāstrārthavicāracāpalo nivṛttanānārasakāvyakautukaḥ |
nirastaniśśeṣavikalpaviplavaḥ samaḥ sukhaṃ tiṣṭhasi śāśvatātmakaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 128

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: