Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mokṣasvarūpanirūpaṇaṃ nāma sargaḥ |
saptaviṃśatyuttaraśatatamaḥ sargaḥ |
manuḥ |
ātmanaivātmano lepaḥ ka iva syātkathaṃ kila |
ato nirlepa evātmā dvitīyasyātyasambhavāt || 1 ||
[Analyze grammar]

vāsanādivikalpo'sti vyatiriktaśca nātmanaḥ |
ātmaiva vāsanāśaktirjalameva yathormayaḥ || 2 ||
[Analyze grammar]

ātmā dehendriyatayā sphuradbhāvavikāritām |
dhatte'bhāvavikāro'pi taraṅgatvaṃ yathā payaḥ || 3 ||
[Analyze grammar]

avikāro'pi saṅkalpya vikārakalanāṃ mudhā |
vikārīva bhavatyuccaiḥ paśyatyuccairvijṛmbhitam || 4 ||
[Analyze grammar]

ātmano dṛśyate rājanyadvikāro'vikāriṇaḥ |
satyaṃ satyamasatyaṃ tatsvayametadvicāraya || 5 ||
[Analyze grammar]

kaṭakādi yathā hemno vivartādi tathātmanaḥ |
na vikāro'vikārasya sambhavatyavināśataḥ || 6 ||
[Analyze grammar]

na vikāro yathormitvaṃ vāra evaṃ jagaccitaḥ |
asatyālokanādbhrāntirdṛṣṭereva na vastunaḥ || 7 ||
[Analyze grammar]

yathāṅgadatvāddaṇḍatvaṃ gate hemni na śocyate |
mṛtamaṅgadahemeti na vikārādyapīti ca || 8 ||
[Analyze grammar]

tathāmbaratvātkuḍyatve sthite cidvyomni śocanam |
na yuktaṃ vyomasaṃvidvai mṛtā satyeva dhīmataḥ || 9 ||
[Analyze grammar]

dehasaṃvitkhasaṃvittvaṃ khasaṃviddehasaṃvidam |
yadi gacchati taddharṣaviṣādānāṃ ka āgamaḥ || 10 ||
[Analyze grammar]

pratyakcetanamābhāsaḥ saṃvidastīti niścaye |
bhāvānāṃ savikārāṇāṃ bhrāntijānāmabhāvanāt || 11 ||
[Analyze grammar]

balena svacamatkṛtyā nūnaṃ nīte cirodayam |
nirvāsanatve hṛdaye kuto jīvasya saṃsṛtiḥ || 12 ||
[Analyze grammar]

svasaṃvinmātravaicitryaṃ sādhye saṃsṛtisaṅkṣaye |
jantūnāṃ citramatyantaṃ yatsaṃrambha upasthitaḥ || 13 ||
[Analyze grammar]

saṃvinmātropaśamanaṃ jīvo yaḥ kurute balāt |
jaḍatvamavrajan svacchaḥ sa tīrṇo bhavasāgaram || 14 ||
[Analyze grammar]

saṃviccāpalajeyaṃ vaḥ saṃsṛtirbhavabandhanī |
śamaṃ tatpraśamādeti tasmāttatpraśamaṃ kuru || 15 ||
[Analyze grammar]

yaiva saṃvicchamaṃ yāti saiva buddhirvilīyate |
yaiva prāleyakaṇikā saiva tāpe vilīyate || 16 ||
[Analyze grammar]

na mriye na ca jīvāmi nāhaṃ sannāpyasanna kham |
ahaṃ nakiñcicciditi matvā jīvo na śocati || 17 ||
[Analyze grammar]

alepako'hamajaro nīrāgaśśāntavāsanaḥ |
nirmalo'smi cidākāśamiti matvā na śocati || 18 ||
[Analyze grammar]

ahamantādirahitaśśuddho buddho'jarāmaraḥ |
śāntaḥ samasamābhāsa iti matvā na śocati || 19 ||
[Analyze grammar]

jagatsarvapadārthānāṃ ciddīpo'haṃ prakāśanam |
ke te me janmamaraṇe iti matvā na śocati || 20 ||
[Analyze grammar]

tṛṇe'gnāvambare bhānau naranāgāmareṣu ca |
yaccidasmi tadeveti matvā ka iva śocati || 21 ||
[Analyze grammar]

tiryagūrdhvamadhastānme vyāpako mahimā citaḥ |
asyānantavilāsasya jñātveti ka iva kṣayī || 22 ||
[Analyze grammar]

upaśāntamahātāpāṃ parāṃ niṣṭhāmahaṃ gataḥ |
atha ko'yamahaṃ nāma mithyaiva pratyayoditaḥ || 23 ||
[Analyze grammar]

ajenātmā kila jñāto yadahaṃ buddha īśvaraḥ |
ātmanātmani viśrāntaṃ jaleneva jalārṇave || 24 ||
[Analyze grammar]

brahma brahmaiva sampannamakṣobhaṃ samatāṃ gatam |
jalamūrmivapustyaktvā svaṃ somyatvamivāgatam || 25 ||
[Analyze grammar]

nirahaṅkārarūpo'smi galito'smyasmi śāśvataḥ |
antaśśīto'smi śāmyāmi mṛgatṛṣṇeva prāvṛṣi || 26 ||
[Analyze grammar]

nirvṛto'smi cirāyaiva jāto'smyajavapurmahān |
iti jānanbhṛśaṃ jīvo baddho'pi na nibadhyate || 27 ||
[Analyze grammar]

na me bandho na me mokṣo nāhamasmi na cetarat |
yathābhūtārthadarśitvāditi paśyanna śocati || 28 ||
[Analyze grammar]

kurvato'pi na bandhāya karma tattvavido bhavet |
bhuñjāno'pi viṣaṃ tajjño na vinaśyati karhicit || 29 ||
[Analyze grammar]

prākśarīrakṛtaṃ karma mūlakāṣeṇa dahyate |
vartamānāvabodhena śuṣkaṃ tṛṇamivāgninā || 30 ||
[Analyze grammar]

baddhavāsanamartho yaḥ sevyate sukhayatyasau |
dadāti ca phalānīti svayamevānubhūyate || 31 ||
[Analyze grammar]

yatsukhāya tadevāśu vastu duḥkhāya nāśataḥ |
avinābhāviniṣṭhatvaṃ prasiddhaṃ sukhaduḥkhayoḥ || 32 ||
[Analyze grammar]

tanuvāsanamartho yaḥ sevyate vā vivāsanam |
nāsau sukhāya naivāto nāśātkālena duḥkhadaḥ || 33 ||
[Analyze grammar]

nirvāsanatayā spandaṃ kurvato'suptabālavat |
karmaṇo yoginastena te na karmaphalānvitāḥ || 34 ||
[Analyze grammar]

kṣīṇavāsanayā buddhyā karma yatkriyate'nagha |
tadbhṛṣṭabījavadbhūyo nāṅkuraṃ pravimuñcati || 35 ||
[Analyze grammar]

dehendriyādinā karma karaṇaughena kalpyate |
ekaḥ kartātra bhoktā vā ka ivāṅgopapadyate || 36 ||
[Analyze grammar]

anyaḥ paśyati bhuṅkte'nyaḥ paro'pyanubhavatyaṇuḥ |
anyasya sukhaduḥkhādi kasyaikasyātra kartṛtā || 37 ||
[Analyze grammar]

ātmā kartāpyakartāyamaudāsīnyena saṃsthitaḥ |
pratibimbeṣvivādarśo manaṣṣaṣṭhendriyātigaḥ || 38 ||
[Analyze grammar]

dehādayo jaḍāḥ sarve tasmādaṅga na kiñcana |
na kaścideva kurute sukṛteṣvapi karmasu || 39 ||
[Analyze grammar]

karma kurvatyapi prājñe tayāsaṃsaktayā dhiyā |
na kaścitkurute kiñciddehaḥ sphurati kevalam || 40 ||
[Analyze grammar]

tūṣṇīmapi sthito mūḍhaścintāsaṃsaktayā dhiyā |
karoti karma śailābhaṃ yad yugairapi na kṣayi || 41 ||
[Analyze grammar]

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā tasyānanteha kartṛtā || 42 ||
[Analyze grammar]

yastvindriyāṇi manasā niyamyārabhate'nagha |
karmendriyaiḥ karmayogamakartaiva sa mokṣabhāk || 43 ||
[Analyze grammar]

nirvāsanaṃ kṛtaṃ karma na kartāraṃ spṛśatyajam |
padmapattraṃ jalamiva nabhastalamivāmbudaḥ || 44 ||
[Analyze grammar]

phalāni nānudhāvanti yadā karmāṇyavāsanam |
tadā jīvaṃ na spṛśati karma janmaikakāraṇam || 45 ||
[Analyze grammar]

karmaṇo janmabījasya rasaḥ sarvatra vāsanā |
sā yadbhavā ca tasyaiva garbhe paśyati dehakam || 46 ||
[Analyze grammar]

jāyate tata evāśu kramādbhramati saṃsṛtau |
tasmādvāsanayaivāntarviyogaste'stu bhūtaye || 47 ||
[Analyze grammar]

bhāvanāḥ sarvabhāvebhyaḥ samutsṛjya samucchritaḥ |
śaśāṅkaśītalaḥ pūrṇo bhāsi bhāseva bhāskaraḥ || 48 ||
[Analyze grammar]

kriyamāṇā kṛtā karmatūlaśrīrdehaśalmaleḥ |
jñānānilasamuddhūtā vilayaṃ kvāpi gacchati || 49 ||
[Analyze grammar]

ātmajñatāṃ prayātasya tīrṇasya bhavasāgarāt |
icchato'pi samāyāti punarnājñatvamātmanaḥ || 50 ||
[Analyze grammar]

yathā dūragatotpattisthānaṃ rayavatī sarit |
na yātyevaṃ matirbuddhā punarmohaṃ na gacchati || 51 ||
[Analyze grammar]

sarvaiva hi kalā jantoranabhyāsena naśyati |
phaladāpi manojñāpi latevāsekavarjitā || 52 ||
[Analyze grammar]

eṣā jñānakalā tvantaḥ sakṛjjātā dine dine |
vṛddhimeti balādeva satāmapyuptaśālivat || 53 ||
[Analyze grammar]

yathā dadhyuddhṛtaṃ naiti punardadhnaikatāṃ ghṛtam |
tathā jñānoddhṛtā jñaptirnāyātyajñānatāṃ punaḥ || 54 ||
[Analyze grammar]

yathā parabhaṭavyūhaṃ vibhidyodeti sadbhaṭaḥ |
tathājñānaṃ vidāryāndhyamudeti jñānabhāskaraḥ || 55 ||
[Analyze grammar]

cidghanaṃ nirmalaṃ brahma śāntaṃ sarvamidaṃ tatam |
advaitaṃ dvaitavadbhāti nityamekamanāmayam || 56 ||
[Analyze grammar]

ekaḥ sphuratyakhilavastuṣu citsvarūpa ātmā paraḥ svajaladhiṣviva toyamaccham |
saṃśāntasaṅkalanabhūrikalāpamekaṃ sattāṃśamātramakhilaṃ jagadaṅga viddhi || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 127

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: