Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇasvarūpayogopadeśo nāma sargaḥ |
ṣaḍviṃśatyuttaraśatatamaḥ sargaḥ |
manuḥ |
saṃśāntabhavasambandhamarāgadveśavāsanam |
jñasyendriyāṇi spandante yantrehāpaṭacitravat || 1 ||
[Analyze grammar]

veṣṭitonmuktatṛṇavattaraṅgavadavāsanam |
spandante vyavahāreṣu kharūpā vedyavedinaḥ || 2 ||
[Analyze grammar]

arāgadveṣamananamūrmiṇormiranūrmyate |
yathā svaṃ jñena yuddhādi karma nirmīyate tathā || 3 ||
[Analyze grammar]

ūrmiṇormāvanūrmitvaṃ nīte tatsāramakṣatam |
yathāmbvevāmbusampannaṃ yuktaṃ naṣṭaṃ na kiñcana || 4 ||
[Analyze grammar]

jīvenājīvatāṃ jīve nīte tatsāramakṣatam |
tathātmātmaiva sampanno yuktaṃ naṣṭaṃ na kiñcana || 5 ||
[Analyze grammar]

ciccidastu padāṃśe'pi sacetyā tadadhaścyutā |
kadarthaprāpyanirvāṇā bhavatyabhavaniṃ gatā || 6 ||
[Analyze grammar]

cinmātrātmātmaniṣṭhatvātsukhaduḥkhe cinoti no |
asatī eva satyātmā mukto vyavaharannapi || 7 ||
[Analyze grammar]

jīvanmuktatvametāvad yatsthirābhyāsayogataḥ |
na sukhāya na duḥkhāya bhaveccitpratibimbitā || 8 ||
[Analyze grammar]

svasthaḥ pratyāhṛtivaśāccetyaṃ cenna cinoṣi tat |
mukta evāsyasandehaṃ mahāsamatayānayā || 9 ||
[Analyze grammar]

yadbhogasukhaduḥkhāṃśairanātmīkṛtapūrṇadhīḥ |
ātmārāmo munistiṣṭhettanmuktatvamudāhṛtam || 10 ||
[Analyze grammar]

vyavahāryupaśānto vā gṛhastho vātha bhikṣukaḥ |
saśarīro'śarīro vā bhavatvevammatiḥ pumān || 11 ||
[Analyze grammar]

sukhaduḥkhairanālīḍhā saṃvidbhavati cetsamā |
asaṃvidiva taddeho yatkaroti karotu tat || 12 ||
[Analyze grammar]

mṛgatṛṣṇopame dehe'vidyātmani tate kṣate |
bhāvābhāvabhrame'satye sukhaduḥkhakramaḥ kutaḥ || 13 ||
[Analyze grammar]

cinmātramapanāmedamacidābhamanantakam |
ataścāsambhavadvedyamātmānamamalaṃ śrayet || 14 ||
[Analyze grammar]

jāgrato jīvataścetyacayanādaskhalacciteḥ |
sthitiryopalakośābhā sā turyaṃ sā vimuktatā || 15 ||
[Analyze grammar]

cinmūrtiḥ svāntarevedaṃ svasattātmopakalpitam |
jaganmithyānubhavati svapne chinnaśirā iva || 16 ||
[Analyze grammar]

yanmithyā tatkva satyātma kva satyā maruvāritā |
ato'saṃvedanādeva bhramasyāsya parikṣayaḥ || 17 ||
[Analyze grammar]

ahamityeva cayanājjagatsaṃsṛtivibhramaḥ |
asyaivācayanānnāhaṃ na jaganna ca vibhramaḥ || 18 ||
[Analyze grammar]

dravaṃ svamiva śuddhāmbu svāntarlekhā ivopalaḥ |
svamikṣuriva mādhuryaṃ citsvaṃ cetayate jagat || 19 ||
[Analyze grammar]

yathauṣṇyamagnistuhinaṃ ca śaityaṃ spandaṃ nabhasvāndravamabdhirevam |
ananyadapyanyadivātmatattvaṃ vidvettyadastattu na vettyatajjñaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 126

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: