Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

spandavicāro nāma sargaḥ |
caturviṃśatyuttaraśatatamaḥ sargaḥ |
manuḥ |
sargātmabhirvibhuḥ spandakrīḍitairbālavannijām |
sattāṃ mohayatīvāntaḥ sāvadhāno bhavātra bhoḥ || 1 ||
[Analyze grammar]

saṅkalpyātmā svayaṃ dvaitaṃ ciraṃ śocati yoniṣu |
svayamadvaitasaṅkalpātkālenāyāti nirvṛtim || 2 ||
[Analyze grammar]

svayamasya tathā śaktirudetyābadhyate yathā |
svayamasya tathā śaktirudetyāmucyate yathā || 3 ||
[Analyze grammar]

na labhyate pravacanairna dhiyā na tapaśśrutaiḥ |
yadodayecchāmāyāti tadātmātmānamīkṣate || 4 ||
[Analyze grammar]

aho nu citrā māyeyaṃ bata viṣvagvimohinī |
sarvāṅgaprotamapyātmā yadātmānaṃ na paśyati || 5 ||
[Analyze grammar]

dṛṣṭvā sarvagamātmānamanantamavanīśvara |
nivartate śarīrāsthā tato duḥkhairna lipyate || 6 ||
[Analyze grammar]

candrārkavahnitaptāyoratnādīnāṃ yathārciṣaḥ |
yathā pattrādi vṛkṣāṇāṃ nirjharāṇāṃ yathā kaṇāḥ || 7 ||
[Analyze grammar]

tathedaṃ brahmaṇi sphāre jagadbuddhyādi kalpitam |
duḥkhapradamatajjñānāṃ tadevātadiva sthitam || 8 ||
[Analyze grammar]

yathā vāhavaśādvāri dāmādiracanāṃ vahet |
prakṛtiryāti nānātvaṃ tathā spandavaśādiyam || 9 ||
[Analyze grammar]

yathā saritpayaḥkośe vāhaḥ spandī na lakṣyate |
tathājasraṃ viracayan sargamātmā na lakṣyate || 10 ||
[Analyze grammar]

yathā svacchasya somyasya mahato'vahato'niśam |
vāriṇo'pyaṃśubhinnasya kośaspando na lakṣyate || 11 ||
[Analyze grammar]

tathā sarvagatasyāpi dāmni vyomnyatha vāśmani |
anāvṛtasyānantasya sataḥ sattā na lakṣyate || 12 ||
[Analyze grammar]

somyasyāvahato vāreḥ kośaspando yathātmagaḥ |
na sannāsanna ca pṛthaksattā cidvapuṣastathā || 13 ||
[Analyze grammar]

svasaṅkalpātmikāṃ yatra sarvaśaktitayā svayam |
cittatāmeti tatraitattatprasphuradiva sthitam || 14 ||
[Analyze grammar]

svasaṅkalpātmikāṃ yatra sarvaśaktitayā svayam |
jahāti cittatāṃ tatra satsaṃśāntamiva sthitam || 15 ||
[Analyze grammar]

ikṣvākuḥ |
evaṃ cettanmahābhāga dṛṣadādirmahākṛtiḥ |
pārthivo'yaṃ bṛhadbhāgaḥ kimuttho'tha kimātmakaḥ || 16 ||
[Analyze grammar]

manuḥ |
śaktayaḥ sakalā eva cinmātre brahmaṇi sthitāḥ |
vaṭabīje vaṭalatāpattrapuṣpaphalādivat || 17 ||
[Analyze grammar]

jaḍājaḍābhidhe śaktī sarvaśakteḥ sta ātmanaḥ |
śaktīnāmuttame hemni kāṭhinyadravate yathā || 18 ||
[Analyze grammar]

rūpālokamanaskāraviṣayatvamupāgatā |
jāḍyanāmnī tayorekā yāsau bhūmyādirūpiṇī || 19 ||
[Analyze grammar]

naiṣā prajāyate nāpi kadācitpravilīyate |
svāṅgabhūtā sato nityamākāśakośavatsthitā || 20 ||
[Analyze grammar]

brahmaṇo'vyatirikteyamiti yaḥ sarparajjuvat |
asadabhyudito mohaḥ sa bodhena vilīyate || 21 ||
[Analyze grammar]

naiṣā bhāvavikārākhyāmeti śuddhacidātmani |
eṣā kila kaṇormyambu payasīva citi sthitā || 22 ||
[Analyze grammar]

yatsato'sattvamasataḥ sattvaṃ vā vikṛtirhi sā |
atyantānyasvarūpatvānnāsti tatparamātmani || 23 ||
[Analyze grammar]

asattayā sato rājannasataścaiva sattayā |
vinaṣṭākṛtirasyeti vikārādyabhidhīyate || 24 ||
[Analyze grammar]

yattvaṅkure phalāditvaṃ kṣīrādau vā ghṛtāditā |
sattāvabhāsamātraṃ tatsphuratyambviva vīcibhiḥ || 25 ||
[Analyze grammar]

yad yathā dṛśyate yatra tattathā tatra vidyate |
deśakālavibhāgātma tathā saṃvedanātmakaṃ || 26 ||
[Analyze grammar]

deśakālāntaragato'pyeka eva yathā giriḥ |
bījaṃ phalāntamapyevamekamatrānyatāsti no || 27 ||
[Analyze grammar]

vaṭatā vaṭadhānāyāṃ yādṛkkālodayā yathā |
tathā jaḍājaḍeyaṃ śrīḥ saṃsthitā cinmayātmani || 28 ||
[Analyze grammar]

ākārarāśirūpeṇa bhūribhāvavikāriṇā |
ābhāsa eva sphurati svapneneva mano nṛpa || 29 ||
[Analyze grammar]

ikṣvākuḥ |
śailādyākāratā sthūlā yathāsya paramātmanaḥ |
sphuratyasatyā satyā vā tathā vada punarmama || 30 ||
[Analyze grammar]

manuḥ |
iti sarvaṃ samaṃ śāntaṃ cidvyoma tatamavyayam |
aparyantamanābhāsamāsīdasti bhaviṣyati || 31 ||
[Analyze grammar]

yannordhvaṃ nāpyadho nāśā na tamo na prakāśanam |
netaratkiñcidapi ca sarvameva sadaiva ca || 32 ||
[Analyze grammar]

cinmātraikātmanā tena parameṇeśvareṇa naḥ |
ādyantamadhyamuktena saṅkalpaścetitaḥ svayam || 33 ||
[Analyze grammar]

sthitaḥ saṅkalparūpātmā manomūrtirajastataḥ |
tena saṅkalpitaṃ vyoma manasedaṃ bṛhadvapuḥ || 34 ||
[Analyze grammar]

manovyomnorghanatayā sampannaḥ pavanaḥ sphuran |
manovyomānilāśleṣātprakāśaṃ buddhavāṃstataḥ || 35 ||
[Analyze grammar]

tejo'ṃśabhāvasaṅkalparūpaṃ paścātpayaḥ sthitam |
sa catuṣṭayapiṇḍo'tha manaso'ṇḍatayekṣitaḥ || 36 ||
[Analyze grammar]

aṇḍaṃ tatpādmajaṃ bhūtvā sampanne paśya rodasī |
tatra tvavayavābhāsaṃ mervādīdaṃ mahatsthitam || 37 ||
[Analyze grammar]

jagattayeti brahmaiva paripūrṇaṃ vilokyate |
spandairbhāvavikārādyaiḥ savikāramiva sthitam || 38 ||
[Analyze grammar]

ekaivānekarūpeva deśakālāntare yathā |
sarittathaiva vallītve sthitā svasthaiva bījatā || 39 ||
[Analyze grammar]

pālīvatāni tiṣṭhanti yathā kumbhasya koṭare |
tathāpārasya cidvyomno jagantyantaḥ sthitāni hi || 40 ||
[Analyze grammar]

cidbrahmakoṭaragatā imāḥ sargaparamparāḥ |
sphuranti pariṇāminyo jalakośe yathormayaḥ || 41 ||
[Analyze grammar]

yathā patantyā tamasi dṛṣṭyā kimapi dṛśyate |
tathā jagadahaṃ ceti citāsatpratibhāsate || 42 ||
[Analyze grammar]

yathā dṛṣṭyā tamasyandhe cakrakādyapi dṛśyate |
tathādisarge'yamahamityasatyaṃ citohyate || 43 ||
[Analyze grammar]

cidghanasya mahāśakteryadeva pratibhāsanam |
tatprakṛtyādināmeha na sannāsannatacca tat || 44 ||
[Analyze grammar]

bṛṃhitā bharitākārā sattaikā pāramātmikī |
ābhāsaiḥ prasphuratyevamabdhirūrmyādibhiryathā || 45 ||
[Analyze grammar]

cidākāśamayaṃ sarvaṃ jagadityeva bhāvayan |
yastiṣṭhatyupaśāntecchaṃ sa brahmakavacaḥ sukhī || 46 ||
[Analyze grammar]

ahamarthavimuktena bhāvenābhāvarūpiṇā |
sarvaṃ śūnyaṃ nirālambaṃ cicchāntamiti bhāvayet || 47 ||
[Analyze grammar]

idaṃ ramyamidaṃ neti bījaṃ te duḥkhasantateḥ |
tasmin sāmyāgninā dagdhe duḥkhasyāvasaraḥ kutaḥ || 48 ||
[Analyze grammar]

rājanbhāvanamātreṇa ramyāramyavibhāgitā |
pauruṣātiśayenāntaḥ svenaivāśu vilīyate || 49 ||
[Analyze grammar]

abhāvanena bhāvānāṃ kartitvā karmakānanam |
paraṃ sametya rājendra viśokatara āssva bhoḥ || 50 ||
[Analyze grammar]

bharitabhuvanābhogo bhūtvā vibhāgabahiṣkṛto galitakalanollāsollāsī vikāsavilāsavān |
navanavamajo vṛddho'tyantaṃ cirāya nirāmayaḥ samasamasitasvacchābhogo bhavābhayacidvapuḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 124

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: