Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ikṣvākūpadeśe sargāvabhāsanaṃ nāma sargaḥ |
trayoviṃśatyuttaraśatatamaḥ sargaḥ |
manuḥ |
saṅkalponmukhatāṃ yātāḥ satyāścinmātrasaṃvidaḥ |
āpastaraṅgatvamiva yānti bhūmipa jīvatām || 1 ||
[Analyze grammar]

te jīvāḥ saṃsarantīha saṃsāre pūrvamutthite |
svakarmakaraṇāddeheṣvabjeṣviva madhuvratāḥ || 2 ||
[Analyze grammar]

sarvātmāpi paraṃ brahma kurvadeva karoti no |
jananiṣṭhāni divasakarmāṇīva divākaraḥ || 3 ||
[Analyze grammar]

calatyacetanamayo yathāyaskāntasannidhau |
tathā sphurati sargo'yaṃ svasthite paramātmani || 4 ||
[Analyze grammar]

svaparispandajo vāri yathāvartaḥ pravartate |
tathāyaṃ cinmaye jīve dehaḥ sampadyate svayam || 5 ||
[Analyze grammar]

yathālātaparispandāddhemacakraṃ pradṛśyate |
evaṃ svacetanaspandāddeho'yamavalokyate || 6 ||
[Analyze grammar]

yathā nadanadībhedādbahutvaṃ kalpyate'mbhasaḥ |
evamākārabhedena nānātvaṃ paramātmanaḥ || 7 ||
[Analyze grammar]

sukhaduḥkhadaśāmoho manasyevāsti nātmani |
keyūrakaṭakāditvaṃ saṅkalpe'sti na hemani || 8 ||
[Analyze grammar]

mūḍhe jīve manaścittamityādikalanaṃ viduḥ |
yathābhūtārthatattvajñe sattvametadudāhṛtam || 9 ||
[Analyze grammar]

dehādanantaraṃ sattvaṃ vyomatāmeti kevalam |
na jarāmaraṇārtīnāṃ bhūyo bhavati kāraṇam || 10 ||
[Analyze grammar]

yathāsphuratsphuradiva pratibimbaṃ girerbhavet |
tathākartaiva karteva lakṣyate cetanastanau || 11 ||
[Analyze grammar]

śārīreṣu vilāseṣu somya evāśayeśvaraḥ |
pratibimbaṃ vikāreṣu mukhasyevānuvartate || 12 ||
[Analyze grammar]

yathārkaścañcalo vāri dṛśyate na tu cañcalaḥ |
tathātmā cañcalo dehe dṛśyate na tu cañcalaḥ || 13 ||
[Analyze grammar]

yathā ghaṭeṣu naṣṭeṣu ghaṭākāśaṃ na naśyati |
tathā naṣṭeṣu deheṣu nātmā naśyati kasyacit || 14 ||
[Analyze grammar]

rūpālokamanaskārarahito'rthānurañjanam |
yathāmalo maṇirdhatte dhatte dehaṃ tatheśvaraḥ || 15 ||
[Analyze grammar]

rūpālokamanaskāraiḥ kiṃ vā madhurasastarum |
yathollāsayati proccaistathā ciddṛśyamaṇḍalam || 16 ||
[Analyze grammar]

trailokyavartini yathā madhuradravyasañcaye |
sthitaṃ mādhuryamakhile tathātmā vastujālake || 17 ||
[Analyze grammar]

yathārko gacchato yāti jantostiṣṭhati tiṣṭhataḥ |
mithyaiva na tu satyena tathātmā vapuṣāmiha || 18 ||
[Analyze grammar]

pratibimbavināśeṣu yathā na makurādayaḥ |
naśyanti tadvaddehasya nāśe nātmā vinaśyati || 19 ||
[Analyze grammar]

aṅgārādiṣu dagdheṣu yathā hema na dahyate |
tathā deheṣu naṣṭeṣu cinmātraṃ na vinaśyati || 20 ||
[Analyze grammar]

adṛśyo dṛśyate rāhurgṛhītena yathendunā |
tathānubhavamātrātmā cetyenātmāvalokyate || 21 ||
[Analyze grammar]

yadvatprakaṭatāmeti pratibimbārhatā maṇau |
pratibimbena tadvadvai cittvaṃ cetyena cetyate || 22 ||
[Analyze grammar]

saṅkalpajālamuktāyāścito yatsvasthamāsthitam |
kṣayātiśayanirmuktaṃ tadviddhi paramaṃ padam || 23 ||
[Analyze grammar]

sattvasthe buddhitattve'ntaḥ svayamātmopalabhyate |
ādarśe malamukte hi pratibimbaṃ pravartate || 24 ||
[Analyze grammar]

na śāstrairnāpi guruṇā dṛśyate parameśvaraḥ |
dṛśyate svayamevātmā svayā sattvasthayā dhiyā || 25 ||
[Analyze grammar]

ime dehādayaḥ sarve bhāvāḥ prakṛtirūpiṇaḥ |
nāpyasanto na santo'pi bhramamātrādṛte'nagha || 26 ||
[Analyze grammar]

pathikāḥ pathi dṛśyante rāgadveṣavimuktayā |
yathā dhiyā tathaivaite draṣṭavyāḥ svendriyādayaḥ || 27 ||
[Analyze grammar]

eteṣu nādaraḥ kāryaḥ satā naivāvadhīraṇam |
padārthamātratāniṣṭhāstiṣṭhantvete yathāsthitam || 28 ||
[Analyze grammar]

yadasti tanmayenaiva bhavitavyaṃ vijānatā |
ātmaiva jagatāmasti na dehādyarthajālakam || 29 ||
[Analyze grammar]

padārthajātaṃ dehādi vidā santyajya dūrataḥ |
āśītalāntaḥkaraṇo nityamātmamayo bhava || 30 ||
[Analyze grammar]

ātmaiva hyātmano bandhurātmanyātmaiva vidyate |
ātmātmanaivāhriyate sarvātmātmānubhūtitaḥ || 31 ||
[Analyze grammar]

yathā jalādṛte nāsti samudratvaṃ mahāmbudheḥ |
ātmatattvādṛte nāsti jagattvaṃ jagatastathā || 32 ||
[Analyze grammar]

yathārkaḥ kumbhalakṣeṣu tathātmā dehapaṅktiṣu |
nāstameti na codeti naṣṭānaṣṭāsu tāsvasau || 33 ||
[Analyze grammar]

anātmadhīḥ kvacidapi śuktau rajatatā yathā |
yodetyanagha mithyā sā sarvagatvādihātmanaḥ || 34 ||
[Analyze grammar]

deho'hamiti yā buddhiḥ sā saṃsāranibandhanī |
dehaduḥkhānupātitvādasāratvācca vastunaḥ || 35 ||
[Analyze grammar]

nakiñcinmātrarūpo'smi yathaite gaganādayaḥ |
iti yā śāśvatī buddhiḥ sā na saṃsārabandhanī || 36 ||
[Analyze grammar]

yathā vimalatoyāntarbahirantaśca bhānujam |
tejastiṣṭhati sarvatra tathātmā sarvavastuṣu || 37 ||
[Analyze grammar]

bhittau nabhasi pātāle puro dūre ca saṃsthitaḥ |
ātmā triṣvapi kāleṣu nāsau naśyati karhicit || 38 ||
[Analyze grammar]

chedādīnāmagamyaṃ khaṃ yathaivātmā tathaiva hi |
etāvanmātrako bhedo yaccinmātrātmatātmani || 39 ||
[Analyze grammar]

sanniveśāṃśavaicitryaṃ yathā hemno'ṅgadāditā |
ātmanastadatadrūpaṃ tathaiva jagadāditā || 40 ||
[Analyze grammar]

saritāmāsamudrāntaṃ yathaivāmbu vivartate |
utpannadhvaṃsinājasraṃ taraṅgaughena vāriṇi || 41 ||
[Analyze grammar]

ātmanyātmasamullāsastathaivāyaṃ vilokyate |
nānāpadārthajālena vināśābdhiṃ pradhāvatā || 42 ||
[Analyze grammar]

vināśavāḍavākrāntaṃ bhīmaṃ kālamahārṇavam |
jagajjālataraṅgiṇyo yānti sargataraṅgakāḥ || 43 ||
[Analyze grammar]

tasyāpyadyāpyapūrṇasya yaḥ pātā kālavāridheḥ |
tamātmānaṃ mahāgastyaṃ rājanbhāvaya vindhyavat || 44 ||
[Analyze grammar]

śāstrasaṃvyavahārārthaṃ saṃsārocchedanodyataiḥ |
ātmādikāḥ kṛtāḥ sañjñā vāgatītasya vastunaḥ || 45 ||
[Analyze grammar]

na rajjvāmasti sarpatvaṃ tanmithyā kaḥ prapaśyati |
nātmano'sti kvacidbandho mā mohādbhāvayāṅga tam || 46 ||
[Analyze grammar]

mohastadbhāvanāmātramāhurmohaharā narāḥ |
tameva bhāvanātyāgāttyaktvā vijvaratāṃ vraja || 47 ||
[Analyze grammar]

eṣa evāndhakāro'sāvetadeva paraṃ malam |
prāgabaddhasya bandhena saṅkalpo yaḥ kilātmanaḥ || 48 ||
[Analyze grammar]

anātmanyātmatāmasmindehādau dṛśyajālake |
tyaktvā sattvamupārūḍho gūḍhastiṣṭha yathāsukham || 49 ||
[Analyze grammar]

kucakoṭarasaṃsuptaṃ vismṛtya jananī sutam |
yathā roditi putrārthaṃ tathātmārthamayaṃ janaḥ || 50 ||
[Analyze grammar]

ajarāmaramātmānamabuddhvā pariroditi |
hā hato'hamanātho'haṃ naṣṭo'smīti jano mudhā || 51 ||
[Analyze grammar]

deśakālakriyābhede dehasthe maraṇābhidhe |
loko'nuśocatyātmānamaho nu khalu mūḍhatā || 52 ||
[Analyze grammar]

deśakālakriyābhedaṃ yadi deho'nudhāvati |
tadanāderanāśasya kimasyāgatamātmanaḥ || 53 ||
[Analyze grammar]

anyadbhuktaṃ vāntamanyadidaṃ tad yajjanavrajaiḥ |
dehasya nāśino nāśe ātmanāśo'nuśocyate || 54 ||
[Analyze grammar]

dehātmanormahīpāla savikārāvikārayoḥ |
suvarṇabhasmopamayoḥ sambandhaḥ ka ivaitayoḥ || 55 ||
[Analyze grammar]

nānākāravikārākhyaiḥ svavilāsairananyagaiḥ |
līlayaiva svamātmānamātmāyaṃ gopayan sthitaḥ || 56 ||
[Analyze grammar]

sarganirmāṇasaṃhārairmithaḥ kāraṇatāṃ gataiḥ |
akāraṇasvabhāvena vitsphuratyātmanātmani || 57 ||
[Analyze grammar]

krīḍatyātmā śiśuriva saṅkalpairlīlayombhitaiḥ |
tṛṇairmaṇimivātmānaṃ svacchamācchādya cañcalaiḥ || 58 ||
[Analyze grammar]

spandaprabhāṃ cidādityaḥ prasāryālokakāriṇīm |
jagaddināni racayanna kadācana khidyate || 59 ||
[Analyze grammar]

spandamātrātmaciddhātordeha eva jagatkramaḥ |
sanniveśo'pyabhinnātmā padārthasyeva saṃsthitaḥ || 60 ||
[Analyze grammar]

spandamātrātsvabhāvena citkaroti jagatkriyām |
saṃharatyaparispandādvārvīciracanāmiva || 61 ||
[Analyze grammar]

padārthānavibhāgena paśyanbuddhyādivarjitaḥ |
cinmātrabālo ramate sargakrīḍanakaiḥ svayam || 62 ||
[Analyze grammar]

bālaḥ krīḍanake jātaratiśśocati tatkṣaye |
svarūpe vismṛte yadvattadvadātmeha saṃsṛtau || 63 ||
[Analyze grammar]

nisspandāspandasaṃvitteḥ svayaṃ sā smaraṇena cit |
vittvamasyā viduḥ spandaṃ yadi vedyonmukhaṃ ca tat || 64 ||
[Analyze grammar]

aspandā spandavidbhrāntyā cidvismṛtyaiva śocati |
jhagityaspandanāmānaṃ mokṣametyopaśāmyati || 65 ||
[Analyze grammar]

nijamaspandanaṃ turyaṃ jāgratsvapnasuṣuptakaiḥ |
ācchādya śocati mudhā tadakṛtvā na śocati || 66 ||
[Analyze grammar]

jagajjālāya citspandā manobuddhīndriyādayaḥ |
samudyanti jalaspandā ivormyoghakaṇādayaḥ || 67 ||
[Analyze grammar]

saṅkalpanaṃ hi citspando'spando'saṅkalpanaṃ smṛtam |
brahmāsaṅkalpanaṃ viddhi nakiñcidiva yacca tat || 68 ||
[Analyze grammar]

yathā vāri parispandānnānākāraṃ vilokyate |
tadadvitīyamevaivaṃ cidbrahma paribṛṃhitam || 69 ||
[Analyze grammar]

cito'spandastvasaṅkalpastatturyaṃ brahma tadbhavet |
taṃ mokṣamāhustasmiṃstvaṃ nṛpa baddhapado bhava || 70 ||
[Analyze grammar]

saṅkalpena vihīnaścetspanda eva citernṛpa |
sā tadaspandanā citsyātsaṅkalpaḥ spanda ucyate || 71 ||
[Analyze grammar]

saṃsthāpya saṅkalpavikalpamuktaṃ cittattvamātmanyupaśāntaśaṅkaḥ |
spande'pyapaspandacidīśvarātmā svasthaḥ sukhī rājyamidaṃ praśādhi || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 123

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: