Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sattvasthalakṣaṇakathanaṃ nāma sargaḥ |
dvāviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
bhavatāmādipuruṣa ikṣvākurnāma bhūpatiḥ |
ikṣvākuvaṃśaprabhavo yathā muktastathā śṛṇu || 1 ||
[Analyze grammar]

ikṣvākuriti vikhyāto bhūpo bhāskaravaṃśajaḥ |
āsītpatirmahīpānāṃ pitṝṇāmiva dharmarāṭ || 2 ||
[Analyze grammar]

himaśītasvabhāvo'pi padārthānantaraspṛśan |
madhyāhne sūryakāntādririva jvalati yo'riṣu || 3 ||
[Analyze grammar]

yamabandhutvamariṣu yena pāpāśayeṣu ca |
dīnāristrīdṛśā śyāmavapuṣā prakaṭīkṛtam || 4 ||
[Analyze grammar]

pratāpenārkavaṃśatvaṃ yenāriṣu vyatanyata |
somyatvaṃ tu suhṛdvipravadhūgurvādyabandhuṣu || 5 ||
[Analyze grammar]

yasyānanābjamāśritya lakṣmīrbhrūbhramarī sakhī |
amanyata harervakṣaḥ kṣapākusumapelavam || 6 ||
[Analyze grammar]

yasya śītalaśuklena yaśasā valitaṃ jagat |
karoti cakravākānāṃ pūrṇendūdayavibhramam || 7 ||
[Analyze grammar]

so'khaṇḍaśaktiprasaraṃ svārājyaṃ paripālayan |
kadācidekāntagato manasā samacintayat || 8 ||
[Analyze grammar]

jarāmaraṇasaṅkṣobhasukhaduḥkhabhramasthiteḥ |
asya dṛśyaprapañcasya ko hetuḥ syāditi svayam || 9 ||
[Analyze grammar]

jagato na vivedāsau kāraṇaṃ cintayannapi |
bālo'bhrastanitasyeva tenāsau paryatapyata || 10 ||
[Analyze grammar]

athaikadāpṛcchadasau brahmalokāgataṃ manum |
pūjitaṃ svasabhāsaṃsthaṃ bhagavantaṃ prajāpatim || 11 ||
[Analyze grammar]

ikṣvākuḥ |
saṃyojayati dhārṣṭyena bhagavanbhūritejasam |
bhavatprasāda evāyaṃ bhavantaṃ praṣṭumojasā || 12 ||
[Analyze grammar]

sphuratā hṛdaye nityaṃ dhūmaśyāmena tāpinā |
dahye'haṃ saṃśayenāntarvāḍaveneva vāridhiḥ || 13 ||
[Analyze grammar]

kutaḥ sargo'yamāyātaḥ kiṃsvarūpaśca kathyate |
kathaṃ keṣvavatiṣṭhante jarārtimaraṇāpadaḥ || 14 ||
[Analyze grammar]

ahaṃ kathaṃ vā viṣamādasmātsaṃsṛtivibhramāt |
vimucyeya ghanāstīrṇājjālādiva vihaṅgamaḥ || 15 ||
[Analyze grammar]

tvamevāsya prapañcasya jānāsi sakalā gatīḥ |
gambhīrasyātilolasya varuṇo'mbunidheriva || 16 ||
[Analyze grammar]

sandehavṛkṣaparaśurhārdadhvāntadivākaraḥ |
paramāmṛtaśītāṃśustvamekaḥ parameśvaraḥ || 17 ||
[Analyze grammar]

manuḥ |
aho nu cirakālena viveke pravikāsini |
vitatānarthavicchettā sāraḥ praśnastvayā kṛtaḥ || 18 ||
[Analyze grammar]

saṃsārāmbhodhitaraṇaṃ paraṃ viśramaṇaṃ dhiyaḥ |
dṛśyatṛṇyāmahāvātaṃ yathāpṛṣṭamidaṃ śṛṇu || 19 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcittannāsti nṛpa kiñcana |
rajjvāmiva bhujaṅgatvamasadevedamutthitam || 20 ||
[Analyze grammar]

yathā gandharvanagaraṃ yathā vārimatirmarau |
yathā śuktau rajatatā yathā dvitvaṃ sudhānidhau || 21 ||
[Analyze grammar]

sarvaṃ mithyāvabhāsātma sphuratīdamasanmayam |
pravilolojjvalālātalocanabhramacakravat || 22 ||
[Analyze grammar]

yattu no dṛśyate kiñcid yannakiñciditi smṛtam |
manaṣṣaṣṭhendriyātītaṃ yatkhādapi nakiñcana || 23 ||
[Analyze grammar]

avināśaṃ tadastīha tattadātmeti kathyate |
tattattatparamaṃ brahma tattatsadamalaṃ param || 24 ||
[Analyze grammar]

anantabhūtaparṇāyā jātāyā vyomakānane |
ṛkṣajālakapuṣpāyāḥ sargavallyāstu tad rasaḥ || 25 ||
[Analyze grammar]

tattaccinmātramābhānaṃ yatparisphurati svayam |
akṣubdhāmbhodhijalavattajjagajjālatāṃ gatam || 26 ||
[Analyze grammar]

evaṃ parātsamāyātā rājan sargaparamparāḥ |
tasminneva mahādarśe pratibimbamupāgatāḥ || 27 ||
[Analyze grammar]

tāḥ svabhāvasamutpannā bahvyaḥ sphuraṇaśaktayaḥ |
paścātkāraṇatāṃ yānti mitho jīvādināmabhiḥ || 28 ||
[Analyze grammar]

kāścidbrahmāṇḍatāṃ yānti kāścidgacchanti bhūtatām |
anyannānātvamitarā bhavatyevaṃ jagatsthitiḥ || 29 ||
[Analyze grammar]

gṛhītakalanā brāhmyaśśaktayaḥ svayameva hi |
saṅkalpya mitajīvatvamahaṃjñānātmikāḥ sthitāḥ || 30 ||
[Analyze grammar]

tāḥ kośakārakrimivatsvayaṃ gacchanti bandhanam |
prāptāḥ parimitaṃ rūpaṃ rañjanaṃ sphaṭikā iva || 31 ||
[Analyze grammar]

bandho na sambhavatyeva tāḥ svayaṃ bandhanaṃ gatāḥ |
mugdhā hi bhītyā paśyanti yakṣaṃ mātṛstaneṣvapi || 32 ||
[Analyze grammar]

svabhāvataḥ samutthāya niṣkāraṇamakāraṇam |
mithaḥ kāraṇatāṃ yānti brāhmyaḥ sphuraṇaśaktayaḥ || 33 ||
[Analyze grammar]

na bandho'sti na mokṣo'sti brahmaivāsti nirāmayam |
naikyamasti na ca dvitvaṃ saṃvidbhānaṃ vijṛmbhate || 34 ||
[Analyze grammar]

ekaṃ yathā sphurati vāri taraṅgabhaṅgairevaṃ parisphurati cittamakiñcidetat |
tvaṃ bandhamokṣakalane pravimucya dūre svastho bhavābhayatayodayasāra eva || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 122

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: