Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kalpanānirāso nāma sargaḥ |
ekaviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
rāmāhaṅkārasattāntaḥ prasūte saṃsṛtibhramam |
bālasya bhāvitā yakṣabhāvanevograyakṣakam || 1 ||
[Analyze grammar]

ahaṅkāropaśāntau tu śāmyatīyaṃ hi saṃsṛtiḥ |
mohadā mihikevāṅga prāvṛṭkālaparikṣaye || 2 ||
[Analyze grammar]

rajjvāṃ sarpabhramo bandhorvākyenaiti yathā kṣayam |
na sarpo'yamiyaṃ rajjurityādyena janasya vai || 3 ||
[Analyze grammar]

tathā gurorgirā śāntimetyahambhāvavibhramaḥ |
māhaṅkāramasadrūpaṃ bhāvayetyādirūpayā || 4 ||
[Analyze grammar]

abhyāsājjñānaśāstrāṇāṃ satsaṅgamakathākramaiḥ |
ahambhramaśśamaṃ yāti jantorāndhyamivāñjanaiḥ || 5 ||
[Analyze grammar]

vidyamānamapi sthūlaṃ yattatkṣayi nigharṣaṇaiḥ |
udapānaśilāpyaṅga kṣīyate ghaṭagharṣaṇaiḥ || 6 ||
[Analyze grammar]

ahaṅkṛteravidyāyā bhāvitāyā akāraṇam |
nāśe ka iva sandeho vicārairnāśahetubhiḥ || 7 ||
[Analyze grammar]

rāmaḥ |
bhagavan sarvatattvajña citte'haṅkāranāmani |
galite vā galadrūpe liṅgaṃ sattvasya kiṃ bhavet || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
vivekābdodayenāṅga śāmyantyāṃ dehadhanvani |
svacittamṛgatṛṣṇāyāṃ na saṃsṛtyātapo bhavet || 9 ||
[Analyze grammar]

uravo'pi hi sañjātā na spṛśantyāśayaṃ sitam |
lobhamohādayo doṣāḥ payāṃsīva saroruham || 10 ||
[Analyze grammar]

muditādyāśśriyo vaktraṃ na muñcanti kadācana |
saubhāgyasukhadāyinyaḥ puṣpalakṣmyo madhuṃ yathā || 11 ||
[Analyze grammar]

kathaṃ saṃsṛtirityeva vicāre muditodaye |
udeti sattvaṃ cittaṃ ca galanāya pravartate || 12 ||
[Analyze grammar]

galatyahaṅkāramaye citte calati duṣkṛte |
vāsanāgranthayaḥ khinnā iva truṭyantyalaṃ śanaiḥ || 13 ||
[Analyze grammar]

kopastānavamāyāti śaradīva payodharaḥ |
moho māndyamupādatte prabhāte timiraṃ yathā || 14 ||
[Analyze grammar]

kāmaḥ klamaṃ gacchati ca dīrghādhvaga ivātape |
lobhaḥ palāyate kvāpi vyālo dṛṣṭveva barhiṇam || 15 ||
[Analyze grammar]

nollasantīndriyāṇyuccairahanīva niśācarāḥ |
na sphuratyuccakaiḥ khedaḥ prāvṛṣīvākulaṃ rajaḥ || 16 ||
[Analyze grammar]

na duḥkhānyupagarjanti gajā iva viyauvanāḥ |
na sukhānyupadhāvanti payāṃsīvograsetunā || 17 ||
[Analyze grammar]

sukhaduḥkhādayaścaite dṛśyante yadi vā mukhe |
dṛśyante eva tatsādho na tu limpanti te manaḥ || 18 ||
[Analyze grammar]

citte galati gīrvāṇagaṇasya spṛhaṇīyatām |
sādhurgacchatyudetyasya samatāśītacandrikā || 19 ||
[Analyze grammar]

idaṃ śāntaṃ ca kāntaṃ ca dīptamapratighāti ca |
nibhṛtaṃ corjitaṃ svacchaṃ bhavatīndvamalaṃ vapuḥ || 20 ||
[Analyze grammar]

bhāvābhāvavibhugno'pi vicitro'pi mahānapi |
nānandāya na khedāya satāṃ saṃsṛtivibhramaḥ || 21 ||
[Analyze grammar]

buddhyālokanasādhye'sminvastunyastamitāpadi |
pravartate na yo mohāttaṃ dhigastu narādhamam || 22 ||
[Analyze grammar]

viśrāntimāptumucitāṃ ciramaṅga duḥkharatnākaraṃ jananasāgaramuttitīrṣoḥ |
ko'haṃ kathaṃ jagadidaṃ ca paraśca kaḥ syātkiṃ bhogakairiti matiḥ paramo'bhyupāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 121

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: