Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mithyāpuruṣopākhyāne ākāśarakṣaṇaṃ nāma sargaḥ |
saptadaśottaraśatatamaḥ sargaḥ |
rāmaḥ |
mithyānaraprasaṅgena kiṃ māyāpuruṣaḥ prabho |
kathito'yaṃ tvayā vyomarakṣaṇaṃ ca kimucyate || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rāma yathābhūtametatprakaṭayāmi te |
mithyāpuruṣavṛttāntakathanaṃ kathayādhunā || 2 ||
[Analyze grammar]

māyāyantramayaḥ prokto yaḥ pumān raghunandana |
enaṃ taṃ tvamahaṅkāraṃ viddhi śūnyāmbarotthitam || 3 ||
[Analyze grammar]

yasminnākāśakoṇe'smin sādho jagadidaṃ sthitam |
tadanantamasacchūnyaṃ sargādau bhavati svayam || 4 ||
[Analyze grammar]

antassthitasudurlakṣyabrahmavyomno'tha śabdakhāt |
tasmādudetyahaṅkāraḥ pūrvaṃ spanda ivānilāt || 5 ||
[Analyze grammar]

vṛddhiṃ yātaḥ sa gagane kalpayatyātmatāṃ śaṭhaḥ |
anātmātmābhimānena tenāsau yatate tataḥ || 6 ||
[Analyze grammar]

anātmātmaikarakṣārthaṃ dehānnānāvidhānasau |
bhūyo bhūyo'pi nirnaṣṭāndṛṣṭvedaṃ kurute jagat || 7 ||
[Analyze grammar]

sa eva māyāpuruṣo mithyāpuruṣa eva saḥ |
asannevodito vyarthamahaṅkāro'pi māyayā || 8 ||
[Analyze grammar]

gṛhakuṇḍacatuśśālakumbhādīndehakānasau |
kṛtvā rakṣita ātmeti yāti tadvyomni bhāvanām || 9 ||
[Analyze grammar]

ahaṅkārasya tasyāsya nāmānīmāni rāghava |
śṛṇu yairjagadārambhavibhramairmohametyasau || 10 ||
[Analyze grammar]

jīvo buddhirmanaścittaṃ māyā prakṛtirityapi |
saṅkalpaḥ kalanā kālaḥ kalā cetyapi viśrutaiḥ || 11 ||
[Analyze grammar]

evamādyaistathānyaiśca nāmabhirbahutāṃ gataiḥ |
sahasrarūpo'haṅkāraḥ kalpitārthairvijṛmbhate || 12 ||
[Analyze grammar]

bhūtākāśe tate śūnye jagannirmitibhiściram |
sukhaduḥkhānyanubhavanmithyaiva puruṣaḥ sthitaḥ || 13 ||
[Analyze grammar]

yathaiṣa mithyāpuruṣo rakṣanvyomātmaśaṅkayā |
ghaṭākāśādiṣu śliṣṭamevaṃ mā kleśavānbhava || 14 ||
[Analyze grammar]

ākāśādapi vistīrṇaśśuddhaḥ sūkṣmaśśivaśśubhaḥ |
ya ātmā sa kathaṃ kena rakṣyate gṛhyate tathā || 15 ||
[Analyze grammar]

hṛdayākāśamātrasya ghaṭākāśasamasthiteḥ |
vyarthaṃ bhūtāni śocanti naṣṭa ātmeti saṅkṣaye || 16 ||
[Analyze grammar]

ghaṭādiṣu praṇaṣṭeṣu yathākāśamakhaṇḍitam |
tathā deheṣu naṣṭeṣu dehī nityamalopakaḥ || 17 ||
[Analyze grammar]

śuddhacinmātra ātmāyamākāśādapyaṇoraṇuḥ |
svānubhūtyaṃśamātraṃ hi khavad rāma na naśyati || 18 ||
[Analyze grammar]

na jāyate na mriyate kvacitkiñcitkadācana |
jagadvivartarūpeṇa kevalaṃ brahma jṛmbhate || 19 ||
[Analyze grammar]

sarvamekamidaṃ śāntamādimadhyāntavarjitam |
bhāvābhāvavinirmuktamiti matvā sukhī bhava || 20 ||
[Analyze grammar]

sarvāpadāṃ nilayamadhruvamasvatantramāsannapātamavivekamasāramajñam |
bodhādahaṅkṛtipadaṃ sakalaṃ vimucya śeṣe subaddhapada uttamatāṃ prayāsi || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 117

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: