Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bṛhaspatikacaprabodho nāma sargaḥ |
ṣoḍaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti prāpya paraṃ yogamupadeśamanuttamam |
jīvanmukto babhūvāsau tato devaguroḥ sutaḥ || 1 ||
[Analyze grammar]

nirbhāvo nirahaṅkāraśchinnagranthiḥ praśāntadhīḥ |
kaco yathā sthito rāma tathā tiṣṭhāvikāravān || 2 ||
[Analyze grammar]

ahaṅkāramasadviddhi mainamāśraya mā tyaja |
asataśśaśaśṛṅgasya kila tyāgagrahau kutaḥ || 3 ||
[Analyze grammar]

asambhavatyahaṅkāre kva te maraṇajanmanī |
nabhaḥkṣetratayā vyuptaṃ kena saṅgṛhyate phalam || 4 ||
[Analyze grammar]

niraṃśaṃ śāntasaṅkalpaṃ sarvabhāvātmakaṃ tatam |
paramādapyaṇoḥ sūkṣmaṃ cinmātraṃ tvaṃ nirāmayam || 5 ||
[Analyze grammar]

yathāmbhasastaraṅgādi yathā hemno'ṅgadādi vā |
tadevātadivābhāsaṃ tathāhambhāvanaṃ citaḥ || 6 ||
[Analyze grammar]

abodhena jagatsarvaṃ māyāmayamiva sthitam |
bodhena sakalaṃ brahmarūpaṃ sampadyate'nagha || 7 ||
[Analyze grammar]

dvitvaikatvamatī tyaktvā śeṣasthaḥ sukhito bhava |
mā duḥkhito bhava vyarthaṃ tvaṃ mithyāpuruṣo yathā || 8 ||
[Analyze grammar]

māyeyamatiduṣpārā sāṃsārī sāratāṃ gatā |
śaradā mihikevāśu bodhenāyāti tānavam || 9 ||
[Analyze grammar]

rāmaḥ |
paramāmāgato'smyantastṛptiṃ jñānāmṛtena te |
avagrahabhayākrāntaḥ svāsāreṇeva cātakaḥ || 10 ||
[Analyze grammar]

amṛteneva sikto'hamantargacchāmi śītatām |
uparīva samastānāṃ tiṣṭhāmyatulasampadām || 11 ||
[Analyze grammar]

na tṛptimadhigacchāmi vacasāṃ vadatastava |
aindavīnāṃ marīcīnāṃ cakorastṛṣito yathā || 12 ||
[Analyze grammar]

tṛpto'pi bhūyaḥ pṛcchāmi tvāṃ praśnamimamīśvara |
ko nāma tṛpto'pyagrasthaṃ na pibatyamṛtāsavam || 13 ||
[Analyze grammar]

kimucyate muniśreṣṭha mithyāpuruṣanāmakam |
vastvavastūkṛtajagadvastujātaṃ vadāśu me || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
mithyāpuruṣabodhāya śṛṇu rāghava śobhanām |
imāmākhyāyikāṃ hāsajananīṃ madudīritām || 15 ||
[Analyze grammar]

asti kaścinmahābāho māyāyantramayaḥ pumān |
bālapelavadhīrmūḍho gūḍho maurkhyeṇa kevalam || 16 ||
[Analyze grammar]

sa ekānte kvacijjātaśśūnye tatraiva tiṣṭhati |
keśoṇḍukamiva vyomni mṛgatṛṣṇeva vā marau || 17 ||
[Analyze grammar]

tasmādanyanna tatrāsti yadasti ca sa eva tat |
yaccānyattatsadābhāsaṃ na sa paśyati durmatiḥ || 18 ||
[Analyze grammar]

saṅkalpastasya sañjātastatra vṛddhimupeyuṣaḥ |
khasyāhaṃ khamahaṃ khaṃ me khaṃ rakṣāmīti niścalaḥ || 19 ||
[Analyze grammar]

khaṃ sthāpayitvā rakṣāmi vastviṣṭaṃ rakṣyamādarāt |
iti sañcintayanvyomarakṣārthaṃ so'karodgṛham || 20 ||
[Analyze grammar]

tasya kośe babandhāsthāṃ rakṣitaṃ khaṃ mayetyasau |
gṛhākāśena santuṣṭaḥ sthitaḥ sa raghunandana || 21 ||
[Analyze grammar]

atha kālena tattasya gṛhaṃ nāśamupāyayau |
ṛtvantareṇarturiva vāteneva taraṅgakaḥ || 22 ||
[Analyze grammar]

hā gṛhākāśa naṣṭaṃ tvaṃ hā kva yātamasi kṣaṇāt |
hā hā bhagnamasi svacchamityathaitacchuśoca saḥ || 23 ||
[Analyze grammar]

iti śokaṃ ciraṃ kṛtvā punastatraiva durmatiḥ |
kūpaṃ cakre kharakṣārthaṃ kūpākāśaparo'bhavat || 24 ||
[Analyze grammar]

tato nāśaṃ sa kālena nītaḥ kūpo'pi tasya vai |
kūpākāśamahāśokavidhuro'sau tato'bhavat || 25 ||
[Analyze grammar]

kūpākāśapralāpānte kumbhaṃ tatraiva so'karot |
kumbhākāśaparo bhūtvā svayaṃ nirvṛtimāyayau || 26 ||
[Analyze grammar]

kumbho'pi tasya kālena nāśaṃ nīto raghūdvaha |
yāmeva diśamādatte durbhagaḥ sāpi naśyati || 27 ||
[Analyze grammar]

kumbhākāśapralāpānte kharakṣārthaṃ cakāra saḥ |
kuṇḍaṃ tatraiva tenāsau kuṇḍākāśaparo'bhavat || 28 ||
[Analyze grammar]

kuṇḍamapyasya kālena kānane nāśamāyayau |
tejaseva tamastena kuṇḍākaśāṃ śuśoca saḥ || 29 ||
[Analyze grammar]

kuṇḍakākāśaśokānte kharakṣārthaṃ cakāra saḥ |
catuśśālaṃ mahāśālaṃ tadākāśaparo'bhavat || 30 ||
[Analyze grammar]

tadapyasya jahārāśu kālaḥ kavalitaprajaḥ |
jīrṇaṃ parṇaṃ yathā vātaḥ sa tacchokaparo'bhavat || 31 ||
[Analyze grammar]

catuśśālakhaśokānte kharakṣārthaṃ cakāra ha |
kusūlamambudākāraṃ tadākāśaparaḥ sthitaḥ || 32 ||
[Analyze grammar]

tadapyasya jahārāśu kālo vāta ivāmbudam |
kusūlākāśaśokena tenāsau paryatapyata || 33 ||
[Analyze grammar]

evaṃ gṛhacatuśśālakumbhakuṇḍakusūlakaiḥ |
tasyāparyavasānātmā kālo'yamativartate || 34 ||
[Analyze grammar]

evaṃ sthitaḥ sa śaṭhadhīrgaganaṃ guhāyāṃ gṛhṇan gṛhe na gaganena kilātmabuddhyā |
duḥkhāntaraṃ ghanataraṃ ghanaduḥkhajālādāyāti yāti ca gatergatimaṅga mūḍhaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 116

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: