Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajopākhyānaṃ samāptaṃ nāma sargaḥ |
pañcadaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
etatte sarvamākhyātaṃ śikhidhvajakathānakam |
anena gaccha mārgeṇa na kadācana khidyase || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya rāghavāghavighātinīm |
nityaṃ nīrāgayā buddhyā tiṣṭhāvaṣṭabdhatatpadaḥ || 2 ||
[Analyze grammar]

yathā śikhidhvajo rājyaṃ kṛtavānevamīdṛśaḥ |
rāma vyavaharan rājye bhogamokṣamayo bhava || 3 ||
[Analyze grammar]

śikhidhvajakrameṇaiva yathā bodhamavāptavān |
kaco bṛhaspateḥ putrastathā budhyasva rāghava || 4 ||
[Analyze grammar]

rāmaḥ |
bṛhaspaterbhagavataḥ putro'sau bhagavān kacaḥ |
yathā prabuddho bhagavan samāsena tathā vada || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
śṛṇu rājan kathaṃ śrīmāñchikhidhvajavadeva saḥ |
prabodhaṃ paramaṃ yāto devadaiśikajaḥ kacaḥ || 6 ||
[Analyze grammar]

bālabhāvātsamuttīrṇaḥ saṃsārottaraṇonmukhaḥ |
kacaḥ padapadārthajño bṛhaspatimabhāṣata || 7 ||
[Analyze grammar]

kacaḥ |
bhagavan sarvadharmajña kathaṃ saṃsṛtipañjarāt |
asmānnirgamyate brūhi jantunā jīvatantunā || 8 ||
[Analyze grammar]

bṛhaspatiḥ |
anarthamakarāgārādasmātsaṃsārasāgarāt |
uttīryate nirudvegaṃ sarvatyāgena putraka || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityākarṇya kaco vākyaṃ pituḥ paramapāvanam |
sarvameva parityajya jagāmaikāntakānanam || 10 ||
[Analyze grammar]

bṛhaspatestadgamanaṃ nodvegāya babhūva ha |
saṃyoge ca viyoge ca mahānto hi samāśayāḥ || 11 ||
[Analyze grammar]

atha varṣeṣu yāteṣu triṣu pañcasu cānagha |
punaḥ prāpa mahāraṇye kasmiṃścitpitaraṃ kacaḥ || 12 ||
[Analyze grammar]

paripūjyābhivandyainaṃ samāliṅgitaputrakam |
apṛcchadvākpatiṃ bhūyaḥ sa kacaḥ klāntayā girā || 13 ||
[Analyze grammar]

kacaḥ |
adyedamaṣṭamaṃ varṣaṃ sarvatyāgaḥ kṛto mayā |
tathāpi tāta viśrāntiṃ nādhigacchāmyaninditām || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
evamārtamanasyasmin kace vadati kānane |
sarvameva tyajetyuktvā vākpatirdivamudyayau || 15 ||
[Analyze grammar]

gate tasmin kaco dehādvalkalādyapyaśeṣataḥ |
tatyājāmbudavarṣādi śaradīva nabhastalam || 16 ||
[Analyze grammar]

uvāsaiko diganteṣu śāntaśśūnyavapuśśvasan |
gatendvabhrārkatāreṇa śaradvyomnā samopamaḥ || 17 ||
[Analyze grammar]

punarvarṣatrayeṇaiṣa kasmiṃścitkānanāntare |
dūyamānamanāḥ prāpa tameva pitaraṃ gurum || 18 ||
[Analyze grammar]

kṛtapūjākramo bhaktyā samāliṅgitaputrakam |
apṛcchattamasau bhūyaḥ khedagadgadayā girā || 19 ||
[Analyze grammar]

kacaḥ |
tāta sarvaṃ parityaktaṃ kanthāveṇulatādyapi |
tathāpi nāsti viśrāntiḥ svapade kiṃ karomyaham || 20 ||
[Analyze grammar]

bṛhaspatiḥ |
cittaṃ sarvamiti prāhustattyaktvā putra rājase |
cittatyāgaṃ viduḥ sarvatyāgaṃ tyāgavido janāḥ || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā vākpatiḥ putraṃ pupluve tarasā nabhaḥ |
anviyeṣa kacaścittaṃ parityaktumakhinnadhīḥ || 22 ||
[Analyze grammar]

cintayannapyasau cittaṃ yadā veda na kānane |
tadā sañcintayāmāsa dhiyedamaviṣaṇṇayā || 23 ||
[Analyze grammar]

kacaḥ |
padārthavṛndaṃ dehādi na sarvamiti kathyate |
tadetatkiṃ kva vā vyarthaṃ nirāgaskaṃ tyajāmyaham || 24 ||
[Analyze grammar]

pituḥ sakāśaṃ gacchāmi jñātuṃ cittamahāripum |
jñātvā ca tattyajāmyāśu tatastiṣṭhāmi vijvaram || 25 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti sañcintya sa kaca uttatāra triviṣṭapam |
vākpatiṃ prāpya sasnehaṃ vavande praṇanāma ca || 26 ||
[Analyze grammar]

papraccha cainamekānte kiṃ cittaṃ bhagavanmama |
svarūpaṃ brūhi cittasya yenaitatsantyajāmyaham || 27 ||
[Analyze grammar]

bṛhaspatiḥ |
cittaṃ nijamahaṅkāraṃ viduścittavido janāḥ |
antaryo'yamahambhāvo jantostaccittamucyate || 28 ||
[Analyze grammar]

kacaḥ |
manye'sya duṣkarastyāgo na siddhimupagacchati |
kathameṣa kila tyaktuṃ yujyate yogināṃ vara || 29 ||
[Analyze grammar]

bṛhaspatiḥ |
api puṣpāvadalanādapi locanamīlanāt |
sukaro'haṅkṛtityāgo na kleśo'tra manāgapi || 30 ||
[Analyze grammar]

kacaḥ |
trayastriṃśanmahākoṭīpramāṇasya mahāmate |
guro gīrvāṇavṛndasya kathametadvadāśu me || 31 ||
[Analyze grammar]

bṛhaspatiḥ |
yathaitadeva tanaya tathā śṛṇu vadāmi te |
ajñānamātrasaṃsiddhaṃ vastu jñānena naśyati || 32 ||
[Analyze grammar]

vastuto nāstyahaṅkāraḥ putra mithyābhramo hyasau |
asan sanniva sampanno bālavetālavacchaṭhaḥ || 33 ||
[Analyze grammar]

yathā rajjvāṃ bhujaṅgatvaṃ marāvambumatiryathā |
mithyāvabhāsātsphurati tathā mithyāpyahaṅkṛtiḥ || 34 ||
[Analyze grammar]

asadeva yathā dvitvaṃ mohādindorvilokyate |
tathā sphuratyahaṅkāro nasatyo nāma satyavat || 35 ||
[Analyze grammar]

ekamādyantarahitaṃ cinmātramamalaṃ tatam |
khādapyatitarāmacchaṃ vidyate sarvavedanam || 36 ||
[Analyze grammar]

sarvatra sarvadā sarvaprakāraṃ sarvajantuṣu |
tadevaikaṃ kacatyambu vilolāsviva vīciṣu || 37 ||
[Analyze grammar]

atra ko'yamahambhāvaḥ kuto vā kathamutthitaḥ |
kvābdherjāto rajorāśiḥ kvānalādutthitaṃ jalam || 38 ||
[Analyze grammar]

ayaṃ so'hamiti vyarthaṃ pratyayaṃ tyaja putraka |
tucchaṃ parimitākāraṃ dikkālavivaśīkṛtam || 39 ||
[Analyze grammar]

dikkālādyanavacchinnaṃ svacchaṃ nityoditaṃ tatam |
sarvārthamayamekārthaṃ cinmātramamalaṃ bhavān || 40 ||
[Analyze grammar]

phalakusumadalānāṃ sarvadiksaṃsthitānāṃ rasa iva jagatāṃ tvaṃ saṃsthitaḥ sarvadaiva |
vimalataracidātmā nityamevātyanantaḥ ka iva kila tavāhaṃniścayo bhāvamūrte || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 115

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: