Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cūḍālāprakaṭīkaraṇaṃ nāma sargaḥ |
caturdaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tataḥ samudite sūrye vitamasyambare sthite |
samudgakādiva jaganmaṇāvasminvinirgate || 1 ||
[Analyze grammar]

vikasatyaruṇopānte cakṣuṣīvāmbujākare |
ācāreṣviva lokeṣu prasṛteṣvarkaraśmiṣu || 2 ||
[Analyze grammar]

dampatī tau samutthāya kṛtasandhyākramau sthitau |
pattrāsane mṛdusnigdhe kāntau kāñcanakandare || 3 ||
[Analyze grammar]

athotthāyātra cūḍālā ratnakumbhaṃ karasthitam || 4 ||
[Analyze grammar]

bhāryā bhartāramekānte svarājye'bhiṣiṣeca sā || 5 ||
[Analyze grammar]

saṅkalpopanate saiṃhe svabhiṣiktaṃ suviṣṭare |
sthitaṃ provāca tanvī sā cūḍālā devarūpiṇī || 6 ||
[Analyze grammar]

kevalaṃ maunamutsṛjya tejaśśāntamidaṃ prabho |
aṣṭānāṃ lokapālānāṃ tejāṃsyāhartumarhasi || 7 ||
[Analyze grammar]

cūḍālayeti sa prokto vane rājā śikhidhvajaḥ |
vadannevaṃ karomīti mahārājatvamāyayau || 8 ||
[Analyze grammar]

atha pratīhārapade tiṣṭhantīmāha māninīm |
mahādevīpade rājñi tvāṃ karomyabhiṣekinīm || 9 ||
[Analyze grammar]

ityuktvāsana āsthāpya mahādevīpade tadā |
abhiṣiktāṃ nṛpaḥ kṛtvā meghavāgāha tāṃ priyām || 10 ||
[Analyze grammar]

priye kamalapattrākṣi kṣaṇātsaṅkalpasambhavam |
mahāvibhavamuddāmaṃ sainyamāhartumarhasi || 11 ||
[Analyze grammar]

iti kāntavacaśśrutvā cūḍālā varavarṇinī |
sainyaṃ saṅkalpayāmāsa prāvṛḍghanamivodbhaṭam || 12 ||
[Analyze grammar]

sainyaṃ dadṛśatustattau vājivāraṇasaṅkulam |
patākāpūritākāśanīrandhrīkṛtakānanam || 13 ||
[Analyze grammar]

tūryāravadhvanacchailaguhaṃ gahanakoṭaram |
mattasāmantavalitaṃ vidravadvanavāraṇam || 14 ||
[Analyze grammar]

udyannādamahāsiṃhavidārakaraṇodbhaṭam |
vanebhamadaniṣṣyandagandhodgarjajjayadvipam || 15 ||
[Analyze grammar]

vimānarathasaṅghaṭṭacakracītkārapīvaram |
mauliratnaghanoddyotabhagnadhūlitamaḥpaṭam || 16 ||
[Analyze grammar]

tatra gandhadvipavare kṛtapārthivamandire |
rakṣite dṛptasāmantairārūḍhau nṛpadampatī || 17 ||
[Analyze grammar]

tataśśikhidhvajo rājā mahiṣyā samamiṣṭayā |
padātirathasambādhaṃ karṣannatibalo balam || 18 ||
[Analyze grammar]

cacālācalacālinyā senayā rabhasenayā |
bhinantyā tarasā śailānvātyayevāśu toyadān || 19 ||
[Analyze grammar]

tasmānmahendraśailendrāccalitaḥ sa mahīpatiḥ |
pathi paśyan girīndeśānnadīrgrāmān sajaṅgalān || 20 ||
[Analyze grammar]

darśayaṃśca priyāyāstamātmavṛttāntasañcayam |
prāpālpenaiva kālena svāṃ purīṃ svargaśobhanām || 21 ||
[Analyze grammar]

tatra te tasya sāmantāstadāgamanamādṛtāḥ |
vividurjayaśabdena nirjagmuścoditāśayāḥ || 22 ||
[Analyze grammar]

ekatāṃ samprayātena tāratūryaninādinā |
baladvayena tenāsau viveśa nagaraṃ nṛpaḥ || 23 ||
[Analyze grammar]

lājapuṣpāñjalivrātairāvṛṣṭaḥ paurayoṣitām |
vaṇiṅmārgagato'paśyatpuraṃ paramabhūṣitam || 24 ||
[Analyze grammar]

patākādhvajasambādhaṃ muktājālamanoramam |
nṛttagītaparastrīkaṃ svargaṃ bhūmāviva cyutam || 25 ||
[Analyze grammar]

praviśyātha gṛhaṃ taistaiḥ saṃyutaṃ nṛpamaṅgalaiḥ |
samyaksammānayāmāsa praṇataṃ prakṛtivrajam || 26 ||
[Analyze grammar]

purotsavaṃ bhṛśaṃ kṛtvā dinasaptakamuttamam |
akarod rājakāryāṇi mānitāntaḥpuro nṛpaḥ || 27 ||
[Analyze grammar]

daśavarṣasahasrāṇi rājyaṃ kṛtvā mahītale |
saha cūḍālayā rājā virato dehadhāraṇāt || 28 ||
[Analyze grammar]

dehamutsṛjya nirvāṇamasneha iva dīpakaḥ |
apunarjanmane rāma jagāmeti mahāmatiḥ || 29 ||
[Analyze grammar]

daśavarṣasahasrāṇi samadṛṣṭitayā tayā |
rājyaṃ tathānuśiṣyāsau nirvāṇapadamāptavān || 30 ||
[Analyze grammar]

vigatabhayaviṣādo mānamātsaryamuktaḥ prakṛtasahajakarmā saktanīrāgabuddhiḥ |
iti sa susamadṛṣṭirmṛtyumāryo'tha jitvā daśaśiśirasahasrāṇyekarājyaṃ cakāra || 31 ||
[Analyze grammar]

bhuktvā bhogānanantānbhuvi sakalamahī pālacūḍāmaṇitve sthitvā vai dīrghakālaṃ paramamṛtapadaṃ prāptavāṃstad yathaiṣaḥ |
evaṃ rāmāgataṃ tvaṃ prakṛtamanusaran kāryajātaṃ viśokastiṣṭhottiṣṭha svayatnātprasabhamanubhavanbhogamokṣāgryalakṣmīm || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 114

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: