Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jāraprapañco nāma sargaḥ |
trayodaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha tāṃ dayitāṃ dṛṣṭvā vismayotphullalocanaḥ |
śikhidhvaja uvācedamāścaryākulayā girā || 1 ||
[Analyze grammar]

kā tvamutpalapattrākṣi kutaḥ prāptāsi sundari |
kimīhāsi kiyatkālaṃ kimarthamiha tiṣṭhasi || 2 ||
[Analyze grammar]

aṅgena vyavahāreṇa smitenānunayena ca |
mama jāyā vilāsena cūḍālevopalakṣyase || 3 ||
[Analyze grammar]

cūḍālā |
evameva prabho viddhi cūḍālāsmi na saṃśayaḥ |
akṛtrimena dehena labdho'syadya mayā svayam || 4 ||
[Analyze grammar]

kumbhādidehanirmāṇastvāṃ bodhayitumeṣa me |
prapañcaśśataśākhatvamiha yāto vanāntare || 5 ||
[Analyze grammar]

yadā rājyaṃ parityajya mohena tapase vanam |
tvamagāstatprabhṛtyeva tvadbodhāyāhamudyatā || 6 ||
[Analyze grammar]

anena kumbhadehena mayaivaṃ tvaṃ vibodhitaḥ |
māyayā na tu kumbhādi kiñcitsatyaṃ mahīpate || 7 ||
[Analyze grammar]

buddho viditavedyastvaṃ dhyānenaitadakhaṇḍitam |
sarvaṃ paśyasi tattvajña dhyānenāśvavalokaya || 8 ||
[Analyze grammar]

atha cūḍālayetyukte baddhvā parikaraṃ nṛpaḥ |
ātmodantamaśeṣeṇa dhyānenālamavaikṣata || 9 ||
[Analyze grammar]

ā svarājyaparityāgāccūḍālādarśanāvadhim |
sarvaṃ muhūrtadhyānena svātmodantaṃ dadarśa saḥ || 10 ||
[Analyze grammar]

ā rājyasamparityāgādvartamānakṣaṇakramam |
sarvamālokya bhūpālo virarāma samādhitaḥ || 11 ||
[Analyze grammar]

samādhivirato harṣavikāsinayanāmbujaḥ |
visārya tarasā bāhū pulakojjvalatāṃ gataḥ || 12 ||
[Analyze grammar]

galadaṅgaṃ lasatsnehamudyadbāṣpaṃ sphuratspṛham |
āliliṅga ciraṃ kāntāṃ nakulo nakulīmiva || 13 ||
[Analyze grammar]

tayorāliṅgane tasmiṃstatra bhāvo babhūva yaḥ |
na sa vāsukijihvābhirvaktuṃ varṣairhi śakyate || 14 ||
[Analyze grammar]

citrasthāviva paṅkena kṛtāviva galattanū |
śailādiva samutkīrṇau śliṣṭāvāstāṃ ciraṃ priyau || 15 ||
[Analyze grammar]

muhūrtena galadgharmajālau pulakapīvarau |
bāhū viślathatāmīṣanninyatustau śanaiḥ priyau || 16 ||
[Analyze grammar]

amṛtāpūrṇahṛdayaṃ saṃśūnyahṛdayopamam |
unmuktabhujamāstāṃ tāvalakṣyasthitalocanam || 17 ||
[Analyze grammar]

ghanānandaḥ kṣaṇaṃ sthitvā tūṣṇīṃ praṇayapeśalam |
kāntācibukasaṃlagnakaraḥ provāca bhūpatiḥ || 18 ||
[Analyze grammar]

aho nu madhuraḥ snigdhaḥ kāntaśca kulayoṣitām |
puṇyaścaritaniṣṣyandaḥ svādavānamṛtādapi || 19 ||
[Analyze grammar]

kiyatpramāṇaṃ tanvaṅgi tvayā bālendumugdhayā |
anubhūtaściraṃ kleśo bharturarthena dāruṇaḥ || 20 ||
[Analyze grammar]

evaṃ duruttarādasmātsaṃsārakuharādaham |
uttārito yayā buddhyā sā hi kenopamīyate || 21 ||
[Analyze grammar]

arundhatī śacī gaurī gāyatrī śrīḥ sarasvatī |
samastāḥ pelavāyante tanvyāḥ sattvaguṇaśriyā || 22 ||
[Analyze grammar]

dhīśrīkāntikṣamāmaitrīkaruṇādyāsu sundari |
kāntāsvākārakāntāsu prathamaivāsi lakṣyase || 23 ||
[Analyze grammar]

pareṇādhyavasāyena tvayāhamavabodhitaḥ |
kena pratyupakāreṇa tulāmeṣyanti me guṇāḥ || 24 ||
[Analyze grammar]

mohādanādigahanādanantaviṣamādapi |
patimadhyavasāyinyastārayanti kulastriyaḥ || 25 ||
[Analyze grammar]

śāstrārthagurumantrādi na tathottāraṇakṣamam |
yathaitāḥ snehaśālinyo bhartṝṇāṃ kulayoṣitaḥ || 26 ||
[Analyze grammar]

sakhā bhrātā suhṛdbhṛtyo gururmantro dhanaṃ sukham |
śāstramāyatanaṃ dāsyaḥ sarvaṃ bhartuḥ kulastriyaḥ || 27 ||
[Analyze grammar]

sarvadā sarvayatnena pūjanīyāḥ kulāṅganāḥ |
lokadvayasukhaṃ samyaksarvaṃ tāsu pratiṣṭhitam || 28 ||
[Analyze grammar]

niricchāyāḥ prayātāyāḥ pāraṃ saṃsāravāridheḥ |
kathamasyopakārasya kariṣye te pratikriyām || 29 ||
[Analyze grammar]

manye kulāṅganāloko loke sarvastvayādhunā |
nārīsaujanyacarcāsu vyapadeśyo bhaviṣyati || 30 ||
[Analyze grammar]

tvāṃ nirmitavato dhāturguṇajālātiśāyinīm |
manye prakupitā nūnamarundhatyādikāḥ striyaḥ || 31 ||
[Analyze grammar]

satītvarūpasaujanyaguṇaratnasamudgike |
ehi me tvadguṇotkasya punarāliṅganaṃ kuru || 32 ||
[Analyze grammar]

ityuktvā mṛgaśāvākṣīṃ cūḍālāṃ sa śikhidhvajaḥ |
āliliṅga punargāḍhaṃ nakulo nakulīmiva || 33 ||
[Analyze grammar]

cūḍālā |
deva śuṣkakriyājālapare tvayyākulātmani |
tathābhūvaṃ bhṛśamahaṃ tvadarthaṃ duḥkhitā kila || 34 ||
[Analyze grammar]

tena tvadavabodhātmā svārtha evopapāditaḥ |
mayā tadatra kiṃ devaḥ karoti mayi śaṃsanam || 35 ||
[Analyze grammar]

śikhidhvajaḥ |
tvayā yathā varārohe svārthaḥ sampāditaśśubhaḥ |
tathedānīṃ satāṃ sarvāḥ sādhayantu kulastriyaḥ || 36 ||
[Analyze grammar]

cūḍālā |
buddhyaṃśaikāntaviśrāntajagajjālaka deva he |
adya taṃ prāktanaṃ kaccinmohaṃ samanupaśyasi || 37 ||
[Analyze grammar]

idaṃ karomi nedaṃ tu prāpnomīdamitastviti |
antarhasasi tāṃ kaccidāśāpelavatāṃ dhiyaḥ || 38 ||
[Analyze grammar]

tāstucchatṛṣṇākalanāstāḥ saṅkalpakukalpanāḥ |
tvayi nādyāvalokyante deva vyomnīva parvatāḥ || 39 ||
[Analyze grammar]

kastvamadyāṅgasampannaḥ kiṃniṣṭho'si kimīhase |
kathaṃ paśyasi pāścātyaṃ dehāvasthākramaṃ prabho || 40 ||
[Analyze grammar]

śikhidhvajaḥ |
sumanaḥpūrṇanīlābjamālāsāravilokane |
yasya tvameva tajjñāsi tadevāhamupasthitaḥ || 41 ||
[Analyze grammar]

nirīho'smi niraṃśo'smi nabhassvaccho'smi nisspṛhaḥ |
śāntāhamartharūpo'smi cirāyāhamahaṃ sthitaḥ || 42 ||
[Analyze grammar]

tāṃ daśāmupayāto'smi yataścaṇpakavarṇini |
pratibhānti mahānto'pi śocyā harijinādayaḥ || 43 ||
[Analyze grammar]

nakiñcinmātracinmātraniṣṭho'smi svastha āsthitaḥ |
bhrameṇālaṃ vimukto'smi saṃsāreṇālilocane || 44 ||
[Analyze grammar]

na tuṣṭo'smi na khinno'smi nāyamasmi na cetarat |
na sthūlo'smi na sūkṣmo'smi sarvamasmi ca sundari || 45 ||
[Analyze grammar]

tejobimbātprayātena bhittāvapatitena ca |
kṣayātiśayamuktena prakāśenāsmi vai samaḥ || 46 ||
[Analyze grammar]

śānto'smi sāmyamevāsmi svaccho'smi vigatāmayaḥ |
parinirvāṇa evāsmi sadasmyatisatīvrate || 47 ||
[Analyze grammar]

yattadasti tadevāsmi vaktuṃ śaknomi netarat |
taraṅgataralāpāṅge gurustvaṃ me namo'stu te || 48 ||
[Analyze grammar]

prasādena viśālākṣyāstīrṇo'smi bhavasāgarāt |
punarmalaṃ na gṛhṇāmi śatadhmātasuvarṇavat || 49 ||
[Analyze grammar]

svasthaśśānto mṛdurdānto vītarāgo niraṃśadhīḥ |
sarvātītaḥ sarvagaśca khamivāyamahaṃ sthitaḥ || 50 ||
[Analyze grammar]

evaṃ sthite mahāsattva prāṇeśa hṛdayapriya |
kimidānīṃ prabho brūhi rocate te mahāmate || 51 ||
[Analyze grammar]

śikhidhvajaḥ |
pratiṣedhaṃ na jānāmi na jānāmyabhivāñchanam |
yadācarasi tanvi tvaṃ kadācidvedmi tanna vā || 52 ||
[Analyze grammar]

manmano nāśakalanāṃ tathā sthitikalāṃ priye |
na kāñcidanusandhātuṃ jānātyambarasuvratam || 53 ||
[Analyze grammar]

yadeva kiñcijjānāsi tadeva kuru sundari |
tadeva dhārayiṣyāmi pratibimbaṃ yathā maṇiḥ || 54 ||
[Analyze grammar]

cetasā vigatecchena yathāprāptamanindite |
na staumi na ca nindāmi yadicchasi tadācara || 55 ||
[Analyze grammar]

cūḍālā |
yadyevaṃ tanmahābhāga samākarṇaya manmatam |
ākarṇya jīvanmuktātmaṃstadevāhartumarhasi || 56 ||
[Analyze grammar]

sarvatraikyāvabodhena maurkhyakṣayabhuvādhunā |
niricchāstāvadākāśaviśadāḥ saṃsthitā vayam || 57 ||
[Analyze grammar]

yādṛgeṣaṇamasmākam tādṛgetadaneṣaṇam |
eṣaṇāneṣaṇe bhedaścinmātrollasane hi kaḥ || 58 ||
[Analyze grammar]

tasmādādyantamadhyeṣu ye vayaṃ puruṣottama |
maurkhyameva parityajya ta eveme sthitā iha || 59 ||
[Analyze grammar]

sāmprataṃ prakṛtenemaṃ kālaṃ nītvā krameṇa vai |
videhatāṃ prayāsyāmaḥ prabho kālena kenacit || 60 ||
[Analyze grammar]

śikhidhvajaḥ |
vayamādyantamadhyeṣu kīdṛśāstarale vada |
mohamekaṃ parityajya tiṣṭhāmaḥ kathameva vā || 61 ||
[Analyze grammar]

cūḍālā |
vayamādyantamadhyeṣu rājāno rājasattama |
mohamekaṃ parityajya tiṣṭhāmaḥ punareva te || 62 ||
[Analyze grammar]

sva eva nagare rājā bhava tvaṃ svāsane sthitaḥ |
lalāmabhūtā kāntānāṃ mahiṣī te bhavāmyaham || 63 ||
[Analyze grammar]

sanṛpā mattavāstavyā nṛtyannavavarāṅganā |
sapatākā dhvanattūryā puṣpaprakariṇī purī || 64 ||
[Analyze grammar]

lasadvallyā samañjaryā raṇatṣaṭpadayā samā |
madhumāsavanāvalyā cirādbhavatu naḥ prabho || 65 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti cūḍālayā prokte vihasya sa śikhidhvajaḥ |
provāca madhuraṃ vākyamakṣubdhaṃ vigatatvaram || 66 ||
[Analyze grammar]

śikhidhvajaḥ |
evaṃ cettadviśālākṣi svāyattā nastriviṣṭape |
siddhabhogabhuvastāsu nivasāmo na kiṃ priye || 67 ||
[Analyze grammar]

cūḍālā |
na rājanmama bhogeṣu vāñchā na ca vibhūtiṣu |
svabhāvasya vaśādeva yathāprāpte rame nṛpa || 68 ||
[Analyze grammar]

na sukhāya mama svargo na rājyaṃ nāpi nākitā |
yathāsthitamavikṣubdhaṃ tiṣṭhāmi svasthaceṣṭitā || 69 ||
[Analyze grammar]

idaṃ sukhamidaṃ neti manane kṣayamāgate |
samameva pade śānte tiṣṭhāmīha yathāsukham || 70 ||
[Analyze grammar]

śikhidhvajaḥ |
yuktamuktaṃ viśālākṣi tvayaitatsamayā dhiyā |
ko vārthaḥ kila rājyasya grahe tyāge'pi vā bhavet || 71 ||
[Analyze grammar]

sukhaduḥkhadaśācintāṃ tyaktvā vigatamatsaram |
yathāsaṃsthānamevemau tiṣṭhāvaḥ svasthatāṃ gatau || 72 ||
[Analyze grammar]

iti tatra kathālāpakathanena tayordvayoḥ |
kāntayościradampatyorvāsarastanutāṃ yayau || 73 ||
[Analyze grammar]

athotthāya dinācāraṃ yathāprāptamaninditau |
sotkaṇṭhāvapyanutkaṇṭhau cakratuḥ kāryakovidau |
svargasiddhimanādṛtya tasthatuḥ pūrṇacetasau || 74 ||
[Analyze grammar]

ekasminneva śayane taistaiḥ praṇayaceṣṭitaiḥ |
sā vyatīyāya rajanī tayorjīvadvimuktayoḥ || 75 ||
[Analyze grammar]

tadbhogamokṣasukhamuttamayostayoḥ svamācetatoḥ praṇayavākyavilāsagarbham |
utkaṇṭhitaṃ praṇayinorghanatāṃ nayantī dīrghā muhūrtavadasau rajanī jagāma || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 113

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: