Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śakrāgamanaṃ nāma sargaḥ |
dvādaśottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
tāṃ māyāṃ śamamānīya cūḍālā samacintayat |
diṣṭyā bhogecchayā nāyaṃ hriyate vasudhādhipaḥ || 1 ||
[Analyze grammar]

śāntaḥ samasamābhoga eva śakrasamāgame |
asambhramamahelaṃ ca kṛtavānvyavahāritām || 2 ||
[Analyze grammar]

bhūya eva prapañcena vimṛśāmyenamādarāt |
rāgadveṣapradhānena kenacidbuddhihāriṇā || 3 ||
[Analyze grammar]

iti sañcintya sā rātrāvindāvabhyudite vane |
gṛhītamaṇḍanā nūnaṃ kāntā madanikā satī || 4 ||
[Analyze grammar]

vāte vahati puṣpāḍhye madirāmodamāṃsale |
sandhyājapyapare nadyāstīrasaṃsthe śikhidhvaje || 5 ||
[Analyze grammar]

santānakalatāgehaṃ nīrandhraṃ puṣpagucchakaiḥ |
śuddhāntaṃ vanadevīnāṃ praviveśa madānvitā || 6 ||
[Analyze grammar]

tatra saṅkalpite puṣpaśayane mālyamālitā |
kaṇṭhe saṅkalpitaṃ kāntaṃ śiḍgamādāya saṃsthitā || 7 ||
[Analyze grammar]

āgatyānviṣya kuñjān sa pradadarśa śikhidhvajaḥ |
latāgehe madanikākaṇṭhe śiḍgaṃ manoharam || 8 ||
[Analyze grammar]

kuntalāvalitaskandhaṃ samālabdhaṃ ca candanaiḥ |
śayanāvṛttivikṣepaparyākulitaśekharam || 9 ||
[Analyze grammar]

hemābhe dviguṇākāre bālābāhūpadhānake |
magnaikaśravaṇāpāṅgakapolatalakuntalam || 10 ||
[Analyze grammar]

mithunaṃ taddadarśātha mithaḥ prahasitānanam |
anyo'nyavadanāsaktaṃ channaṃ kalpalatāṃśukaiḥ || 11 ||
[Analyze grammar]

ālolamālyaśayanaṃ madanāturamākulam |
aṅgarāgacchalenātmarāgamanyo'nyamarpayat || 12 ||
[Analyze grammar]

ratyunmukhaṃ ghanānandamuddāmamadamanmatham |
parasparāhataṃ puṣpairvakṣobhyāṃ pīḍitastanam || 13 ||
[Analyze grammar]

tadālokyāvikāreṇa cetasā sa tutoṣa ca |
aho sukhaṃ sthitau śiḍgāvityāha sa śikhidhvajaḥ || 14 ||
[Analyze grammar]

tiṣṭhatho'ṅga yathākāmaṃ sukhaṃ śiḍgau yathāsthitam |
vighnaṃ mā kuruthaḥ prītāvityuktvā nirjagāma saḥ || 15 ||
[Analyze grammar]

tato muhūrtamātreṇa prapañcaṃ svamupekṣya sā |
niryayau darśayantī svaṃ ratiyuddhākulaṃ vapuḥ || 16 ||
[Analyze grammar]

upaviṣṭaṃ dadarśainaṃ nṛpaṃ hemaśilātale |
samādhisaṃsthamekānte manāgvikasitekṣaṇam || 17 ||
[Analyze grammar]

taṃ pradeśamupāgatya lajjāvanamitānanā |
tūṣṇīmāsitkṣaṇaṃ khinnā mlānā madanikāṅganā || 18 ||
[Analyze grammar]

kṣaṇācchikhidhvajo dhyānādviratastāmuvāca ha |
prasannamadhuraṃ vākyamidamakṣubdhayā dhiyā || 19 ||
[Analyze grammar]

tanvi kiṃ śīghrameva tvaṃ vighnitānandamāgatā |
ānandāyaiva bhūtāni yatante yāni kānicit || 20 ||
[Analyze grammar]

bhūyastoṣaya taṃ gaccha kāntaṃ praṇayavṛttibhiḥ |
parasparepsitasneho durlabho hi jagattraye || 21 ||
[Analyze grammar]

ahametena cārthena nodvegaṃ yāmi mānini |
yad yadiṣṭatamaṃ loke tad taddeyaṃ vijānatā || 22 ||
[Analyze grammar]

ahaṃ kumbhaśca tanvaṅgi vītarāgāviha sthitau |
durvāsaśśāpajā bālā tvaṃ yadicchasi tatkuru || 23 ||
[Analyze grammar]

madanikā |
evameṣa mahābhāga strīpumbhāvo hi cañcalaḥ |
kāmo hyaṣṭaguṇaḥ strīṇāṃ na kopaṃ kartumarhasi || 24 ||
[Analyze grammar]

abalāhamanenāsmi krāntā gahanakānane |
tvayi sandhyājapapare kiṃ karomi varākikā || 25 ||
[Analyze grammar]

abalā vākyamātreṇa tāvannaranirodhanam |
karoti yāvacchiḍgena nāṅge sve viniveśitā || 26 ||
[Analyze grammar]

striyāḥ sundara yātāyāḥ parapuṃsāṅgasaṅgamam |
manyurniṣedha ākrandaḥ satītvaṃ kiṃ kariṣyati || 27 ||
[Analyze grammar]

abalā strī tathā bālā mūḍhāhamaparādhinī |
kṣantumarhasi māṃ nātha kṣamāvanto hi sādhavaḥ || 28 ||
[Analyze grammar]

śikhidhvajaḥ |
manyurmama na bāle'ntarvidyate kha iva drumaḥ |
kevalaṃ sādhunindyatvānnecchāmi tvāmaham vadhūm || 29 ||
[Analyze grammar]

suhṛttvena vanānteṣu pūrvavatsamamaṅgane |
vītarāgatayā nityaṃ tapasaiva ramāvahe || 30 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃ samatayā tatra sthite tasmiñchikhidhvaje |
cūḍālā cintayāmāsa tatsatyenoditāśayā || 31 ||
[Analyze grammar]

aho bata paraṃ sāmyaṃ bhagavānayamāgataḥ |
vītarāgabhayakrodho jīvanmukto'vatiṣṭhati || 32 ||
[Analyze grammar]

nainaṃ haranti bhogāśā na mahatyo'pi siddhayaḥ |
na sukhāni na duḥkhāni nāpado na ca sampadaḥ || 33 ||
[Analyze grammar]

cintitāḥ sakalā eva prayāntyenamaninditāḥ |
manye maharddhayaḥ kāntā nārāyaṇamivāparam || 34 ||
[Analyze grammar]

ātmavṛttāntamakhilaṃ tadenaṃ smārayāmyaham |
kumbharūpamidaṃ tyaktvā cūḍālaiva bhavāmyaham || 35 ||
[Analyze grammar]

iti sañcintya cūḍālā cūḍālāvapurakṣatam |
darśayāmāsa tatrāśu tyaktvā madanikāvapuḥ || 36 ||
[Analyze grammar]

tasmānmadanikādehāccūḍālā nirgateva sā |
babhāvindvamalā muktā nirgateva samudgakāt || 37 ||
[Analyze grammar]

tāṃ dadarśānavadyāṅgīṃ puraḥ praṇayapeśalām |
kānto madanikāmeva cūḍālāṃ dayitāṃ sthitām || 38 ||
[Analyze grammar]

samuditāmiva mādhavapadminīmupagatāmiva bhūmitalācchriyam |
prakaṭitāmiva ratnasamudgakātparidadarśa nijāṃ dayitāṃ nṛpaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 112

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: