Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajasamādhānaṃ nāma sargaḥ |
saptottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
nirvikalpasamādhānātkāṣṭhakuḍyopamaḥ sthitaḥ |
evaṃ śikhidhvajo rāma cūḍālāmadhunā śṛṇu || 1 ||
[Analyze grammar]

śikhidhvajaṃ taṃ bhartāraṃ kumbhaveṣena tena sā |
prabodhyāntardhimāgatya tatāra tarasā nabhaḥ || 2 ||
[Analyze grammar]

devaputrākṛtiṃ vyomni jahau māyāvinirmitām |
vidagdhamugdhamākāraṃ straiṇaṃ jagrāha sundaram || 3 ||
[Analyze grammar]

nabhasā svapuraṃ prāpya viveśāntaḥpuraṃ kṣaṇāt |
dṛśyā babhūva lokasya nṛpakarma cakāra sā || 4 ||
[Analyze grammar]

vāsaratritayenāpi punarambarametya sā |
babhūva kumbho yogena śikhidhvajavanaṃ yayau || 5 ||
[Analyze grammar]

tathā tatraiva taṃ bhūpamapaśyadvanabhūmigā |
nirvikalpasamādhisthaṃ samutkīrṇamiva drumāt || 6 ||
[Analyze grammar]

aho nu khalu bho diṣṭyā viśrānto'yamihātmani |
sthitaḥ svasthaḥ samaśśānta ityuvāca puraḥ prabhoḥ || 7 ||
[Analyze grammar]

tadenaṃ tāvadetasmādbodhayāmi parātpadāt |
idānīmeva kiṃ dehatyāgameṣa karoti vai || 8 ||
[Analyze grammar]

kañcitkālaṃ sphuritveha rājyena vipinena vā |
samameva gamiṣyāvastyaktadehāvimau śamam || 9 ||
[Analyze grammar]

tad yāvadeṣo vicalaṃ pariṇāmaṃ na gacchati |
anenābhyāsayogena tāvadābodhayāmyaham || 10 ||
[Analyze grammar]

iti sañcintya cūḍālā siṃhanādaṃ cakāra sā |
bhūyo bhūyaḥ prabhoragre vanecarabhayapradam || 11 ||
[Analyze grammar]

na cacāla śilevādrau yadā nādena tena saḥ |
bhūyo bhūyaḥ kṛtenāpi tadā sā taṃ vyacālayat || 12 ||
[Analyze grammar]

cālitaḥ pātito'pyeṣa yadā na bubudhe nṛpaḥ |
tadā sañcintayāmāsa cūḍālā kumbharūpiṇī || 13 ||
[Analyze grammar]

aho pariṇataḥ sādhuḥ svapade bhagavānayam |
tadenaṃ hi kayā yuktyā sāmprataṃ bodhayāmyaham || 14 ||
[Analyze grammar]

atha vainaṃ mahātmānaṃ kimarthaṃ bodhayāmyaham |
videhaṃ bodhamāsādya tiṣṭhatveṣa yathāsukham || 15 ||
[Analyze grammar]

ahamapyaṅganādehamimaṃ tyaktvā paraṃ padam |
apunarjananāyaiva gacchāmīha hi kiṃ mama || 16 ||
[Analyze grammar]

iti sañcintya dehaṃ svaṃ tyaktumabhyudyatā satī |
punaḥ sañcintayāmāsa cūḍālā sā mahāsatī || 17 ||
[Analyze grammar]

ālokayāmi vai tāvadenaṃ dehaṃ mahīpateḥ |
yadyasya sattvaśeṣo'sti bodhabījaṃ hṛdantare || 18 ||
[Analyze grammar]

tatkālenaiṣa bhagavān samprabodhamupaiṣyati |
mūlakośarasālīnaṃ puṣpajālaṃ madhāviva || 19 ||
[Analyze grammar]

tadeha viharañjīvanmukta eko bhavatyayam |
maiko bhavatveṣa iti manye gacchāmi no śamam || 20 ||
[Analyze grammar]

iti sañcintya cūḍālā sparśena nayanena ca |
patimālokya sāśaṅkamuvāca varavarṇinī || 21 ||
[Analyze grammar]

astyeva sattvaśeṣo'sya hṛdi sambodhakāraṇam |
kāyo'yamagaladrūpo nemaṃ dehaṃ tyajāmyaham || 22 ||
[Analyze grammar]

rāmaḥ |
bhṛśaṃ saṃśāntacittasya kāṣṭhaloṣṭasamasthiteḥ |
sattvaśeṣaḥ kathaṃ brahmañjñāyate dhyānaśālinaḥ || 23 ||
[Analyze grammar]

vasiṣṭhaḥ |
prabodhakāraṇaṃ yasya durlakṣyāṇuvapurhṛdi |
vidyate sattvaśeṣo'ntarbīje puṣpaphalaṃ yathā || 24 ||
[Analyze grammar]

cittaspandavimuktasya tasyāspanditasaccitaḥ |
dvitvaikatvavihīnasya samasyācalasaṃsthiteḥ || 25 ||
[Analyze grammar]

kāyaḥ samasamābhogo na glāyati na hṛṣyati |
nāstameti na codeti samamevāvatiṣṭhate || 26 ||
[Analyze grammar]

dvitvaikatvādiyuktasya yasya praspandate manaḥ |
tasya deho'nyatāmeti nāspandasya kadācana || 27 ||
[Analyze grammar]

cittaspando hi sarveṣāṃ kāraṇaṃ jagataḥ sthiteḥ |
rāma bhāvavikārāṇāṃ kusumānāṃ yathā madhuḥ || 28 ||
[Analyze grammar]

yasminpraspandate dehe cittaṃ sa hi muhurmuhuḥ |
harṣaglapanasammohavaśameti raghūdvaha || 29 ||
[Analyze grammar]

citte praśamamāyāte kāyo yaḥ sattvavān sthitaḥ |
bādhate nāmbarasyeva tasya bhāvavikārabhūḥ || 30 ||
[Analyze grammar]

vīcyādi na yathodeti samāyā jalasantateḥ |
tathā na dṛśyate doṣaḥ samāyāḥ sattvasaṃsthiteḥ || 31 ||
[Analyze grammar]

sattvasyānupalambho'sti nānyaḥ svopaśamādṛte |
yāvadbhāvi samaṃ sattvaṃ kālācchāmyati kevalam || 32 ||
[Analyze grammar]

dehe yasmiṃstu no cittaṃ nāpi sattvaṃ ca vidyate |
sa tāpahimavad rāma pañcatvena vilīyate || 33 ||
[Analyze grammar]

śikhidhvajasya deho'sau niścitaṃ cetasojjhitaḥ |
sattvāṃśena ca saṃyuktastena na mlānibhājanam || 34 ||
[Analyze grammar]

taṃ tathābhūtamālokya bharturdehaṃ varāṅganā |
anujjhitavatī dehaṃ cintayāmāsa satvaram || 35 ||
[Analyze grammar]

cittattvaṃ sarvagaṃ śuddhaṃ praviśyābodhayāmyaham |
bhaviṣyadbodhanaṃ kāntameṣa tatra hi saṃsthitaḥ || 36 ||
[Analyze grammar]

na bodhayāmi yadyenaṃ cirāttadbudhyate svayam |
kimihaikāvatiṣṭhe'hamityenaṃ bodhayāmyaham || 37 ||
[Analyze grammar]

iti sañcintya cūḍālā dehaṃ kāraṇapañjaram |
santyajya prāpa cittattve sthitimādyantavarjite || 38 ||
[Analyze grammar]

tatra sā cetanaspandaṃ kṛtvā sattvavataḥ prabhoḥ |
svaṃ viveśa punardehaṃ khānnīḍamiva pakṣiṇī || 39 ||
[Analyze grammar]

kumbhākṛtirathotthāya niviṣṭā kusumasthale |
sāma gātuṃ pravṛttā sā bhramarīvṛndasasvanā || 40 ||
[Analyze grammar]

taṃ sāmasvanamākarṇya citsattvaguṇaśālinaḥ |
bubudhe bhūpaterdehe vasanta iva padminī || 41 ||
[Analyze grammar]

dṛśaṃ vikāsayāmāsa tāṃ tadārka ivābjinīm |
gṛhītasattvasampattiśśikhidhvajamahīpatiḥ || 42 ||
[Analyze grammar]

apaśyatkumbhamagrasthaṃ sāmagāyanatatparam |
pareṇa vapuṣā yuktaṃ sāmavedamivāparam || 43 ||
[Analyze grammar]

aho bata vayaṃ dhanyāḥ punaḥ prāpto muneḥ sutaḥ |
ityevodāharan rājā kumbhāya kusumaṃ dadau || 44 ||
[Analyze grammar]

diṣṭyā sthitāḥ smo bhagavaṃstava cetasi pāvane |
ke nāma na mahāsattvāḥ prasādeṣvaṅga hi sthirāḥ || 45 ||
[Analyze grammar]

asmatpavitrīkaraṇamekamāgamakāraṇam |
tava pāpāpahaṃ brūhi dvitīyaṃ kataradbhavet || 46 ||
[Analyze grammar]

kumbhaḥ |
yataḥ prabhṛti yāto'smi tvatsakāśādarindama |
tataḥ prabhṛti ceto me tvayaiveha samaṃ sthitam || 47 ||
[Analyze grammar]

na rame svargaraṅgeṣu devodyāneṣu cānagha |
merumandarakūṭeṣu kailāsakuhareṣu ca || 48 ||
[Analyze grammar]

tvatsaṅgameva vāñchāmi subhagācārapeśalam |
amṛtasyandasaṅkāśaṃ madhumāsamiva drumaḥ || 49 ||
[Analyze grammar]

tasmādeveha tiṣṭhāmi samīpe tava sāmpratam |
abhīṣṭaṃ yad yadevāṅga ramyāṇāṃ dhuri tatsthitam || 50 ||
[Analyze grammar]

tvādṛśo bandhurāptaśca suhṛnmitraṃ sakhā tathā |
viśvāsyaścaiva śiṣyaśca manye jagati nāsti me || 51 ||
[Analyze grammar]

śikhidhvajaḥ |
aho nu phalitaṃ puṇyapādapairnaḥ kulācale |
yadbhavānapyasaṅgo'pi vāñchatyasmatsamāgamam || 52 ||
[Analyze grammar]

idaṃ vanamime vṛkṣā bhṛtyo'yamahamādṛtaḥ |
rocate cenna te svargastadiha sthīyatāṃ prabho || 53 ||
[Analyze grammar]

bhavadvitīrṇayā yogayuktyā viśrāntavānaham |
yathā sādho tathā manye svarge viśramaṇaṃ kutaḥ || 54 ||
[Analyze grammar]

tāmeva svasthitiṃ svacchāmavalambya prakāśinīm |
vihareha yathākāmaṃ svarge bhūmitale'tha vā || 55 ||
[Analyze grammar]

kumbhaḥ |
pare pade mahānande kaccidviśrāntavānasi |
idaṃ bhedamayaṃ duḥkhaṃ kaccitsantyaktavānasi || 56 ||
[Analyze grammar]

kaccidāpātaramyebhyaḥ saṅkalpebhyo ratirbhṛśam |
nirmūlatāṃ gatā rājannoghatīralateva te || 57 ||
[Analyze grammar]

heyādeyadaśātītaṃ śāntaṃ samasamasthiti |
yathāprāpteṣvanudvegi kaccittava manaḥ sthitam || 58 ||
[Analyze grammar]

śikhidhvajaḥ |
tvatprasādena bhagavandṛṣṭā dṛśyātigā gatiḥ |
prāptaḥ saṃsārasīmānto labdho labdhavyaniścayaḥ || 59 ||
[Analyze grammar]

cirāyāticireṇaiva viśrāntāḥ smo nirāmayāḥ |
labdhaṃ labdhavyamakhilaṃ tṛptāḥ smaściramakṣatāḥ || 60 ||
[Analyze grammar]

nopadeṣṭavyamasmākaṃ kiñcidapyupayujyate |
sarvatraivātitṛptāḥ smaḥ saṃsthitāḥ smo gatajvaram || 61 ||
[Analyze grammar]

jñātamajñātamaprāptaṃ samprāptaṃ tyaktamāśritam |
tvattvaṃ paratvaṃ mattvaṃ me khasyevāsti na kiñcana || 62 ||
[Analyze grammar]

nissaṃsṛtirvigatamohabhayābhirāmo nityoditaḥ samasamāśayasarvasomyaḥ |
sarvātmakaḥ sakalasaṅkalanāvimukta ākāśakośaviśadaśśamamāsthito'smi || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 107

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: