Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajabodho nāma sargaḥ |
ṣaḍuttaraśatatamaḥ sargaḥ |
kumbhaḥ |
iti te kathitaṃ sarvaṃ śikhidhvaja mahīpate |
yathedamutthitaṃ sarvaṃ yathā ca pravilīyate || 1 ||
[Analyze grammar]

etacchrutvā ca buddhvā ca matvā ca munināyaka |
yathecchasi tathā tiṣṭha dṛṣṭaspaṣṭapadaḥ pade || 2 ||
[Analyze grammar]

svargaṃ gacchāmyahaṃ tatra kāle'sminnārado muniḥ |
brahmalokātsamāyāto bhavatyamarasaṃsadam || 3 ||
[Analyze grammar]

na māṃ paśyati cettatra tatkopamupagacchati |
nodvejanīyā bhavyena guravo hi kadācana || 4 ||
[Analyze grammar]

tyaktasaṅkalpalekhena na kiñcidabhivāñchatā |
tvayātmanyeva vastavyaṃ dṛṣṭireṣaiva pāvanī || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti yāvatprativacaḥ puṣpahastaśśikhidhvajaḥ |
praṇāmāya dadātyeṣa tāvadantardhimāyayau || 6 ||
[Analyze grammar]

pratibhāsagataṃ vastu yathaivāgre na dṛśyate |
na dṛṣṭavāṃstathā kumbhamagre rājā śikhidhvajaḥ || 7 ||
[Analyze grammar]

gate kumbhe mahīpālaḥ paraṃ vismayamāyayau |
tadeva cintayaṃścitraṃ citrārpita ivābhavat || 8 ||
[Analyze grammar]

iti sañcintayāmāsa citraṃ vilasitaṃ vidheḥ |
yatkumbhavyapadeśena bodhito'smi cirādayam || 9 ||
[Analyze grammar]

kva nāradasutaḥ kumbhaḥ kvāhaṃ nāma śikhidhvajaḥ |
kevalaṃ kālayuktyaivamahaṃ sampratibodhitaḥ || 10 ||
[Analyze grammar]

aho nu samyakkathitaṃ devaputreṇa yuktimat |
aho nu samprabuddho'smi mohanidrākulaścirāt || 11 ||
[Analyze grammar]

kvāhamāsaṃ vinirmagnaḥ kriyājālakukardame |
idaṃ kāryamidaṃ neti mithyāvibhramamācaran || 12 ||
[Analyze grammar]

aho nu śītalā śuddhā śānteyaṃ padavī nijā |
rasāyanadravākārā sattvaṃ śītayatīva me || 13 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhamāse ca kevalam |
cinmātramapi necchāmi saṃsthito'smi yathāsthitam || 14 ||
[Analyze grammar]

evaṃ sañcintayan rājā evaṃnirvāsanāśayaḥ |
śailādiva samutkīrṇo maunamevātha tasthivān || 15 ||
[Analyze grammar]

tasminneva tato maunī nissaṅkalpe nirāmaye |
pratiṣṭhāṃ niścalāṃ prāpya sa tasthau giriśṛṅgavat || 16 ||
[Analyze grammar]

sa tatra saṃśāntabhayo mahātmā cireṇa viśrāntimitaḥ samātmā |
cireṇa samprāptanijāmalātmā yogena suṣvāpa tadā cidātmā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 106

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: