Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajaparamārthabodho nāma sargaḥ |
pañcottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti kumbhavaco rājā bhāvayaṃstadakṛtrimam |
sva evātmapade tasmin kṣaṇaṃ pariṇato'bhavat || 1 ||
[Analyze grammar]

babhūvāmīlitamanolocanaśśāntavāgabhīḥ |
śilātalādivotkīrṇo nisspandāvayavākṛtiḥ || 2 ||
[Analyze grammar]

tato muhūrtamātreṇa prabuddhaṃ sphāritekṣaṇam |
tamuvāca mahābāho cūḍālā kumbharūpiṇī || 3 ||
[Analyze grammar]

kumbhaḥ |
kaccidasminpade sphāre śuddhe mṛduni nirmale |
sutalpe nirvikalpānāṃ sukhaṃ viśrāntavānasi || 4 ||
[Analyze grammar]

kaccidantaḥ prabuddho'si kaccidbhrāntistvayojjhitā |
kaccijjñeyaṃ parijñātaṃ dṛṣṭaṃ draṣṭavyameva vā || 5 ||
[Analyze grammar]

śikhidhvajaḥ |
bhagavaṃstvatprasādena mahāvibhavabhūṣitā |
mahatī padavī dṛṣṭā sarvasyordhve sthitā mayā || 6 ||
[Analyze grammar]

satāṃ viditavedyānāmaho bata mahātmanām |
apūrvaikāmṛtamayaḥ saṅgaḥ sāraphalapradaḥ || 7 ||
[Analyze grammar]

janmanāpi mayā labdhaṃ yannāma na mahāmṛtam |
tadadya tvatsamāsaṅgātkṣaṇenāsāditaṃ svayam || 8 ||
[Analyze grammar]

anantamādyamamṛtametatkamalalocana |
kathaṃ nāsāditamabhūdetadātmapadaṃ mayā || 9 ||
[Analyze grammar]

kumbhaḥ |
manasyupaśamaṃ yāte tyaktabhogaiṣaṇe sthite |
kaṣāyapāke nirvṛtte sarvendriyagaṇasya ca || 10 ||
[Analyze grammar]

yānti cetasi viśrāntiṃ vimalā daiśikoktayaḥ |
yathā sitāṃśuke śuddhe bindavaḥ kuṅkumāmbhasaḥ || 11 ||
[Analyze grammar]

kaṣāyāṇāmanantānāṃ sambhṛtānāṃ śarīrake |
svavāsanāsvarūpāṇāmadya pākastavoditaḥ || 12 ||
[Analyze grammar]

dehānmalāni sarvāṇi kālena kamalekṣaṇa |
sādho vṛkṣātphalānīva pākena vigalantyadhaḥ || 13 ||
[Analyze grammar]

vāsanātmasu yāteṣu maleṣu vilayaṃ sakhe |
yadvakti gururantastadviśatīṣuryathā bile || 14 ||
[Analyze grammar]

kaṣāyapāke sampanne tvaṃ mayādya vibodhitaḥ |
tenādyaiva tavājñānakṣayo jāto mahāmate || 15 ||
[Analyze grammar]

adya pakvakaṣāyastvamadyaivājñānasaṅkṣayī |
adyaiva sopadeśyastvamadyaivāsi prabuddhavān || 16 ||
[Analyze grammar]

śubhāśubhānāṃ sarveṣāṃ karmaṇāmadya saṅkṣayaḥ |
satsaṅgavyapadeśena tava niṣpattimāgataḥ || 17 ||
[Analyze grammar]

yāvadasya dinasyaiṣa pūrvo bhāgo mahīpate |
tāvacceto hyahamiti tavājñānaṃ babhūva ha || 18 ||
[Analyze grammar]

idānīṃ madvacobodhāccetasi kṣayamāgate |
hṛdayātsamparityakte samprabuddho'si bhūpate || 19 ||
[Analyze grammar]

hṛdi yāvanmanassattā tāvadajñānasaṃsthitiḥ |
citte cittatayā tyakte jñānasyābhyudayo bhavet || 20 ||
[Analyze grammar]

dvitvaikatvadṛśau cittaṃ tadevājñānamucyate |
etayoryo layo dṛṣṭyostajjñānaṃ sā parā gatiḥ || 21 ||
[Analyze grammar]

prabuddho'si vimukto'si tyaktaṃ cittaṃ tvayā nṛpa |
sadeva sattayāttaṃ hi tvayā tyaktamasatpadam || 22 ||
[Analyze grammar]

vītaśoko nirāyāso nissaṅgo nityamātmavān |
mahodayo munirmaunī kharūpastiṣṭha nirmalaḥ || 23 ||
[Analyze grammar]

śikhidhvajaḥ |
evaṃ hi bhagavañjantormūrkhasyaivāsti cittabhūḥ |
na prabuddhasya tajjñasya cittamasti kila prabho || 24 ||
[Analyze grammar]

jīvanmuktāsta ete hi viharanti kathaṃ vada |
avidyamānamanaso yuṣmadādyāstathā narāḥ || 25 ||
[Analyze grammar]

iti me kathayāśeṣamanyaiśca vacanāṃśubhiḥ |
hārdaṃ tamo me nipuṇamevamprāyaiḥ pramārjaya || 26 ||
[Analyze grammar]

kumbhaḥ |
yathā vadasi dharmajña tattathaiva hi nānyathā |
cittaṃ hi jīvanmuktānāṃ nāstyaṅkura ivāśmanām || 27 ||
[Analyze grammar]

punarjananayogyā yā vāsanā ghanavāsanā |
sā proktā cittaśabdena na sā tajjñasya vidyate || 28 ||
[Analyze grammar]

yayā vāsanayā tajjñā viharantīha karmasu |
tāṃ tvaṃ sattvābhidhāṃ viddhi punarjananavarjitām || 29 ||
[Analyze grammar]

jīvanmuktā mahātmānaḥ sattvasthāḥ saṃyatendriyāḥ |
viharanti gatāsaṅgaṃ na cittasthāḥ kadācana || 30 ||
[Analyze grammar]

mūḍhaṃ cittaṃ cittamāhuḥ prabuddhaṃ sattvamucyate |
aprabuddhā hi cittasthāḥ sattvasthā hi mahādhiyaḥ || 31 ||
[Analyze grammar]

bhūyaḥ prajāyate cittaṃ sattvaṃ bhūyo na jāyate |
aprabuddhasya bandho'sti na prabuddhasya bhūpate || 32 ||
[Analyze grammar]

sattvavānasi sañjāto mahātyāgī sthito bhavān |
aśeṣeṇa tvayā tyaktaṃ cittamadyeti vedmyaham || 33 ||
[Analyze grammar]

samastavāsanāmukto rājan rājeva rājase |
ākāśasāmyamāyātaṃ manye tava mune manaḥ || 34 ||
[Analyze grammar]

śamaṃ prāpto'si paramaṃ śuddhaḥ samasamasthitiḥ |
mandarāhananonmukto yathā kṣīramahārṇavaḥ || 35 ||
[Analyze grammar]

parityaktā tvayā rājyādvāsanā tapasastathā |
kānanācca śarīrācca śubhāśubhaphalādapi || 36 ||
[Analyze grammar]

nirīho vigatāsaṅgastyaktacitto vivāsanaḥ |
sampannastvaṃ mahābāho mahātyāgipadaṃ gataḥ || 37 ||
[Analyze grammar]

ayaṃ sa hi mahātyāgaḥ sarvaṃ yatra samujjhitam |
svargāpavargacittādi tapodānaphalādyapi || 38 ||
[Analyze grammar]

prabuddhayeddhayā sādho dhiyā paramabodhayā |
tapo nāma kiyanmātraduḥkhakṣayakaraṃ bhavet || 39 ||
[Analyze grammar]

kṣayātiśayanirmuktaṃ yatsukhaṃ samatāmayam |
tatsattadvastu tatkiñcinna tu svargādi bhaṅguram || 40 ||
[Analyze grammar]

bhāvābhāvatulārūḍhaḥ sthitādhivyādhivedhitaḥ |
svargo nāma kimānandaḥ so'pi sandehamāsthitaḥ || 41 ||
[Analyze grammar]

aprāptasvārthasaṃsiddheḥ kriyākāṇḍaśśubho bhavet |
yena nāsāditaṃ hema rītiṃ kiṃ sa parityajet || 42 ||
[Analyze grammar]

cūḍālādisamāsaṅgādbhavejjñatvaṃ sukhena te |
tatkimarthamanarthe'sminnimagnastvaṃ tapomaye || 43 ||
[Analyze grammar]

āśramādivikalpāṃśasādhyasyāsya kukarmaṇaḥ |
ādyantau paśya sumate madhya eva ramasva mā || 44 ||
[Analyze grammar]

yata ete samāyātā yasminpariṇamanti ca |
taporūpā vikalpāṃśāstatra baddhapado bhava || 45 ||
[Analyze grammar]

cidvyomno nabhaso'pyacchātsarve bhāvāḥ samutthitāḥ |
tatraiva ca layaṃ yānti tatraivāssva ramasva ca || 46 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti saṅkalpā brahmabindavaḥ |
bindūñchikhidhvaja tyaktvā pūrṇameghaṃ samāśraya || 47 ||
[Analyze grammar]

iṣṭaṃ me prārthayasveti yathaiva prārthyate sakhī |
striyā tathaiva na kathaṃ dayitaḥ prārthyate svayam || 48 ||
[Analyze grammar]

saṅkalparacitānetānbhāvānāpātabhāsurān |
na gṛhṇanti mahātmānaḥ prājñā jalaravīniva || 49 ||
[Analyze grammar]

svargamokṣādiphaladaṃ yatkiñcitsamameva tat |
tyaktvā samasamābhāso yo'syasāveva vai bhava || 50 ||
[Analyze grammar]

santaṃ sattvena nāśena naśyantaṃ vigataspṛhaḥ |
padārthaughamimaṃ gṛhṇaṃstiṣṭhāspanditacittabhūḥ || 51 ||
[Analyze grammar]

aparispandacittasya saṃsṛtirneha bādhate |
pauruṣaprabhavā sādho vipannītimato yathā || 52 ||
[Analyze grammar]

yāni yānīha duḥkhāni prasphuranti jagattraye |
cetaścāpalajānyeva tāni tāni mahīpate || 53 ||
[Analyze grammar]

sthiraṃ śāntaṃ gataspandaṃ yasya cittamacāpalam |
sa vibhuḥ sa mahānandī sāmrājyasya sa bhājanam || 54 ||
[Analyze grammar]

atha cetasi tattvajña spandāspandau tadekatām |
nītvā tiṣṭha yathākāmamaikyamāgatya śāśvatam || 55 ||
[Analyze grammar]

śikhidhvajaḥ |
kathamaikyavidhiṃ yātaḥ spandāspandāvimau vibho |
sarvasaṃśayavicchedakārinnetadvadāśu me || 56 ||
[Analyze grammar]

kumbhaḥ |
ekaṃ vastu jagatsarvaṃ cinmātraṃ vārivāmbudhiḥ |
tadeva spandate no vā śuddhaṃ vārīva vīcibhiḥ || 57 ||
[Analyze grammar]

brahma cinmātramamalaṃ satyamityādināmabhiḥ |
yadgītaṃ tadidaṃ mūḍhaḥ paśyatyaṅga jagattayā || 58 ||
[Analyze grammar]

nisspanda eva sarvasmin sarge tasmāddhi saṃsṛtiḥ |
parispando hi vīcyādistadaspandaṃ samaṃ param || 59 ||
[Analyze grammar]

citaḥ sa eva cetspandastathāspandaśca bhāvitaḥ |
ekarūpatayā nāma tattadapyacalaṃ śivam || 60 ||
[Analyze grammar]

sargaścitspandamātrātmā samyagdṛṣṭo vilīyate |
udetyasamyagdṛṣṭātmā rajjvāṃ sarpabhramo yathā || 61 ||
[Analyze grammar]

saspandā ciccidabhidhā nisspandā tviyamātatā |
turyātītapadārūḍhā vācā vaktuṃ na pāryate || 62 ||
[Analyze grammar]

śāstrasajjanasamparkasantatābhyāsayogataḥ |
kālenāmalatāṃ yāte cetasīndāvivodite || 63 ||
[Analyze grammar]

etatkevalamābhātaṃ svānubhūtigirātatam |
kathyate svānubhūtestu svayaṃ svaṃ rūpamātmanā || 64 ||
[Analyze grammar]

prāpto'si bhāvaṃ svamanādimadhyamatraiva tiṣṭheṣṭapade niviṣṭaḥ |
nīrūpanirbhedamahācidātmā jāto'si sādho khalu vītaśokaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 105

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: