Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajaprathamabodhanaṃ nāma sargaḥ |
dvuttaraśatatamaḥ sargaḥ |
śikhidhvajaḥ |
cittaṃ nāstīti me bodho yathā yuktyā sphuṭo bhavet |
tāmanyāmanyathā brūhi buddhaṃ na nipuṇaṃ mayā || 1 ||
[Analyze grammar]

kumbhaḥ |
cittaṃ nāstyeva rājarṣe kadācitkiñcana kvacit |
yaccedaṃ cittavadbhāti tadbrahmābhidhamavyayam || 2 ||
[Analyze grammar]

ajñajñātātmakaṃ yatra jagadeva na vidyate |
tatrāhaṃ tvaṃ tadityādikalanākalanāḥ kutaḥ || 3 ||
[Analyze grammar]

nāstyeva jagadevedaṃ yattvidaṃ kiñcanoditam |
brahmaivātmani tadbhāti śṛṇvetadbudhyate katham || 4 ||
[Analyze grammar]

mahāpralayasargādāvevedaṃ noditaṃ jagat |
nirdeśastvayamanyatra tvadbodhāya mayā kṛtaḥ || 5 ||
[Analyze grammar]

upādānātmakādīnāṃ kāraṇānāmabhāvataḥ |
akāraṇaṃ ca bhāvānāmaśeṣāṇāmasambhavāt || 6 ||
[Analyze grammar]

evamajñāvabuddhātma jagad yasmānna vidyate |
tasmād yadidamābhāti bhāsanaṃ brāhmameva tat || 7 ||
[Analyze grammar]

anākhyo'nākṛtirdevaḥ karotīdamiti tvasat |
bhāṣitaṃ nopapattyātma na satyenānubhūyate || 8 ||
[Analyze grammar]

anākhyo'pratighaḥ khātmā nirākāro ya īśvaraḥ |
sa karoti jagantīti hāsāyaiva vaco'dhiyām || 9 ||
[Analyze grammar]

anenaiva prayogeṇa rājaṃśceto na vidyate |
jagadeva na satsādho kutaścittādi tadgatam || 10 ||
[Analyze grammar]

ceto hi vāsanāmātraṃ vāsye tu sati vāsanā |
vāsyaṃ jagattadevāsadataścittāstitā kutaḥ || 11 ||
[Analyze grammar]

yadidaṃ kacati brahma svayamātmātmanātmani |
kṛtaṃ tasyaiva tenaiva cittamityādināmakam || 12 ||
[Analyze grammar]

jagaddṛśyamidaṃ vāsyaṃ tadevotpannameva no |
kāraṇābhāvataḥ pūrvamevātaścittatā kutaḥ || 13 ||
[Analyze grammar]

ataścidvyomamātrātma paramākāśanāmakam |
sphāraṃ vedanamevedaṃ kacatyastīha no jagat || 14 ||
[Analyze grammar]

yatkiñcitparamākāśamīṣatkacakacāyate |
cidādarśe nijācchatvāttaccittaṃ tajjagatkṛtam || 15 ||
[Analyze grammar]

ahaṃ tvaṃ jagadityeṣā pratipattirna vāstavī |
mithyā svapna ivābhātā nūnamapyarthakāriṇī || 16 ||
[Analyze grammar]

vāsyasya jagato'bhāvād yato nāstyeva vāsanā |
atastadātmakaṃ cittaṃ kīdṛśaṃ kva kutaḥ katham || 17 ||
[Analyze grammar]

aprabuddhairavagataṃ caittaṃ dṛśyamidaṃ jagat |
asadeva nirākāraṃ pūrvamutpannameva no || 18 ||
[Analyze grammar]

notpannaṃ kāraṇābhāvātsargādāveva sarvadā |
lokaśāstrānubhavato na ca dṛśyasya vastunaḥ || 19 ||
[Analyze grammar]

anāditvamajatvaṃ vā sthairyaṃ vāpyupapadyate |
sākārasyāsya jagataḥ sthūlasapratighākṛteḥ || 20 ||
[Analyze grammar]

samastakāraṇābhāvāl lokaśāstrānubhūtibhiḥ |
yujyante ca nirākartuṃ na mahāpralayodayāḥ || 21 ||
[Analyze grammar]

śāstrānubhavavedārthasiddhānetāṃśca yo'pi vā |
pralayādīnna santīti vaktyunmattaka eva saḥ || 22 ||
[Analyze grammar]

lokāśśāstrāṇi vedāśca pramāṇaṃ yasya nāmateḥ |
asatyokteḥ sumūḍhasya sa paśustaṃ na saṃśrayet || 23 ||
[Analyze grammar]

na ca sapratighasyāsya dṛśyasyāpratighaṃ kvacit |
kāraṇaṃ bhavituṃ śaktaṃ sākārasya nirākṛtiḥ || 24 ||
[Analyze grammar]

itthamālakṣyamāṇaṃ sanna cedaṃ nāvabhāsate |
na ca nārthakriyākāri na caivetthamidaṃ jagat || 25 ||
[Analyze grammar]

tasmādidaṃ niraṃśasya cidvyomno'pratighākṛteḥ |
nirākṛteranantasya pūrvātpūrvataraṃ sataḥ || 26 ||
[Analyze grammar]

brahmaṇaḥ sarvarūpasya śāntaṃ śāntasya yatsamam |
svata evātmakacanaṃ sargapralayarūpadhṛt || 27 ||
[Analyze grammar]

svakaṃ vapustattenaiva jñātaṃ jagadidaṃ kṣaṇam |
kṣaṇāntare tu buddhaṃ sadbrahmaivāste nijātmani || 28 ||
[Analyze grammar]

brahmaivedamataḥ sarvaṃ kva caittajagadādidhīḥ |
kva cittādi kva dehādi kva dvaitaikyādikalpanāḥ || 29 ||
[Analyze grammar]

sarvaṃ nirālambamajaṃ praśāntamanādimadhyātma yathāsthitaṃ sat |
idaṃ ca nānaiva na cāpi nānā yathāsthitaṃ tiṣṭha sukāṣṭhamaunaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 102

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: