Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cintāmaṇilābhakartṛvṛttāntavarṇanaṃ nāma sargaḥ |
pañcanavatitamaḥ sargaḥ |
cūḍālā |
idānīṃ rājaśārdūla vastusampratipattaye |
śṛṇu vindhyebhavṛttāntavivṛtiṃ smayakāriṇīm || 1 ||
[Analyze grammar]

yo'sau vindhyavane hastī so'sminbhūmitale bhavān |
yau vairāgyavivekau te tau tasya daśanau śitau || 2 ||
[Analyze grammar]

yaścāsau vāraṇākrāntitatparo hastipaḥ sthitaḥ |
tadajñānaṃ tvadākrāntitatparaṃ tava duḥkhadam || 3 ||
[Analyze grammar]

atiśakto'pyaśaktena duḥkhādduḥkhaṃ bhayādbhayam |
hastī hastipakeneva rājanmaurkhyeṇa nīyase || 4 ||
[Analyze grammar]

yal loharajjusāreṇa vāraṇaḥ pariyantritaḥ |
tadāśāpāśajālena bhavānāpadamāgataḥ || 5 ||
[Analyze grammar]

āśā hi loharajjubhyo viṣamā vipulā dṛḍhā |
kālena kṣīyate lohaṃ tṛṣṇā tu parivardhate || 6 ||
[Analyze grammar]

yadbaddhaṃ prekṣate vairī gajamārādalakṣitaḥ |
prekṣate tvāṃ tadajñānaṃ krīḍārthaṃ baddhamekakam || 7 ||
[Analyze grammar]

yadbabhañja gajaśśastraśṛṅkhalājālabandhanam |
tattatyāja bhavānbhogabhūmiṃ rājyamakaṇṭakam || 8 ||
[Analyze grammar]

kadācitsukaraṃ śastraśṛṅkhalājālabhedanam |
na tvasya manasaḥ sādho bhogāśāvinivāraṇam || 9 ||
[Analyze grammar]

yadibhe pāṭayatyuccairbandhaṃ hastipako'patat |
tvayi tyajati tad rājyamajñānaṃ patitaṃ kṣatam || 10 ||
[Analyze grammar]

yadā viraktaḥ puruṣo bhogāśāṃ tyaktumicchati |
tadā prakampate'jñānaṃ chedyavṛkṣapiśācavat || 11 ||
[Analyze grammar]

yadā vivekī puruṣo bhogān santyajya tiṣṭhati |
tadā palāyate'jñānaṃ chinnavṛkṣapiśācavat || 12 ||
[Analyze grammar]

bhogaughe nūnamunmukte patatyajñānamasthiti |
pādape krakacacchinne kulāyastadgato yathā || 13 ||
[Analyze grammar]

yadā vanaṃ prayātastvaṃ tadājñānaṃ kṣataṃ tvayā |
patitaṃ sanna vihataṃ manastyāgamahāsinā || 14 ||
[Analyze grammar]

tena bhūyaḥ samutthāya smṛtvā paribhavaḥ kṛtaḥ |
tapaḥprapañcakhāte'smin gahane tvaṃ niyojitaḥ || 15 ||
[Analyze grammar]

tadaivāghātayiṣyastvaṃ yadyajñānaṃ yadā patat |
rājyatyāgavidhau tattvāṃ nāhaniṣyatkṣayaṃ gatam || 16 ||
[Analyze grammar]

yatkhātavalayastena vairiṇā hastinaḥ kṛtaḥ |
tattapoduḥkhamatulamajñānena tavārpitam || 17 ||
[Analyze grammar]

yāṃ tasya rājasāmagrīṃ gajārerāharannṛpaḥ |
sā tvadajñānanṛpateścittabhūtirvisāriṇī || 18 ||
[Analyze grammar]

tvaṃ gajendrastapaḥkhāte dīrghe vanagato'pi san |
ajñānavairiṇā tena nikṣiptastarasāciti || 19 ||
[Analyze grammar]

yatkhātavalayo bālalatābhiravaguṇṭhitaḥ |
āvṛtaṃ tattapoduḥkhamīṣatsajjanavṛttibhiḥ || 20 ||
[Analyze grammar]

ityadyāpi tapaḥkhāte duḥkhe hyasmin sudāruṇe |
sthito'si pātālatale nṛpa baddho yathā baḍiḥ || 21 ||
[Analyze grammar]

gajastvamāśā nigaḍāni vairī moho nikhātaḥ punarugrabandhaḥ |
mahītalaṃ vindhya udanta itthaṃ tvadīya uktaḥ kuru yatkaroṣi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 95

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: