Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gajopākhyānaṃ nāma sargaḥ |
caturnavatitamaḥ sargaḥ |
śikhidhvajaḥ |
maṇisādhanavanyebhabandhanādyamarātmaja |
sūcitaṃ satkathājālaṃ punarme prakaṭīkuru || 1 ||
[Analyze grammar]

cūḍālā |
vākyārthadṛṣṭerniṣpattyā hṛdgṛhe cittabhittiṣu |
śṛṇuṣva satkathācitraṃ citramunmīlayāmi te || 2 ||
[Analyze grammar]

yo'sau śāstrārthakuśalastattvajñāne tvapaṇḍitaḥ |
ratnasaṃsādhane proktaḥ sa tvameva mahīpate || 3 ||
[Analyze grammar]

tajjño bhavasi śāstreṣu ravirmerutaṭeṣviva |
tattvajñāne tu viśrānto na tvaṃ dṛṣadivāmbare || 4 ||
[Analyze grammar]

viddhi cintāmaṇiṃ sādho sarvatyāgamakṛtrimam |
tamantaṃ sarvaduḥkhānāṃ saṃsādhayasi śuddhadhīḥ || 5 ||
[Analyze grammar]

sarvatyāgena śuddhena sarvamāsādyate'nagha |
sarvatyāgo hi sāmrājyaṃ kiṃ cintāmaṇinā bhavet || 6 ||
[Analyze grammar]

siddhaḥ sa sarvasantyāgaḥ sādho saṃsādhitastava |
kharvīkurvañjagadbhūtiṃ vindhyasyātmodayo yathā || 7 ||
[Analyze grammar]

santyaktaṃ bhavatā rājyaṃ sadāradhanabāndhavam |
brahmaṇeva jagatsargavyāpāraḥ svaniśāgame || 8 ||
[Analyze grammar]

svadeśasyātidūrasthamāgato'sīmamāśramam |
bhuvo'ntamiva viśrāntyai vainateyaḥ sakacchapaḥ || 9 ||
[Analyze grammar]

kevalaṃ sarvasantyāge śeṣitāhammatistvayā |
mṛṣṭākhilakalaṅkena svasattevānilena khe || 10 ||
[Analyze grammar]

manomātre hṛdastyakte yāvatte yāti pūrṇatām |
tyāgastāvadvikalpastvāṃ khamambuda ivāvṛṇot || 11 ||
[Analyze grammar]

nāyaṃ sa paramānandaḥ sarvatyāgo mahodayaḥ |
ko'pyuccairanya evāsau cirasādhyo mahāniti || 12 ||
[Analyze grammar]

cintayeti gate vṛddhiṃ saṅkalpagrahaṇe śanaiḥ |
vātyayeva vanaspande tyāgaḥ proḍḍīya te gataḥ || 13 ||
[Analyze grammar]

tyāgitā syātkutastasya cintāmapyāvṛṇoti yaḥ |
pavanaspandayuktasya nisspandatvaṃ kutastaroḥ || 14 ||
[Analyze grammar]

cintaiva cittamityāhuḥ saṅkalpetaranāmakam |
tasyāmeva sphurantyāṃ tu cittaṃ tyaktaṃ kathaṃ bhavet || 15 ||
[Analyze grammar]

citte gṛhīte trijagajjālabījakaṇe kṣaṇāt |
kathaṃ sampadyate sādho sarvatyāgo nirañjanaḥ || 16 ||
[Analyze grammar]

saṅkalpagrahaṇenāntastyāgaḥ proḍḍīya te gataḥ |
śabdasaṃśravaṇenāṅga yathā grāmavihaṅgamaḥ || 17 ||
[Analyze grammar]

niścintatvadhanaṃ sarvaṃ tyāga ādāya te gataḥ |
āmantryāpūjito yāti yaḥ sa duḥkhaṃ karoti hi || 18 ||
[Analyze grammar]

sarvatyāgamaṇāvevaṃ gate kamalalocana |
tapaḥkācamaṇirdṛṣṭastvayā saṅkalpacakṣuṣā || 19 ||
[Analyze grammar]

tvayā tasmiṃstapasyeva duḥkhe dṛṣṭibhramodite |
grāhyaikabhāvanā baddhā jalendau śiśunā yathā || 20 ||
[Analyze grammar]

avāsanamanārabhya kṛtānandā savāsanā |
ādyantamadhyaviṣamā duḥkhāyaiva tapaḥkriyā || 21 ||
[Analyze grammar]

amitānandamutsṛjya susādhaṃ yaḥ pravartate |
mite vastuni dussādhe svātmahā sa śaṭhaḥ smṛtaḥ || 22 ||
[Analyze grammar]

sarvatyāgaḥ samārabhya na viniṣpāditastvayā |
tapoduḥkhaikatajjñena baddhena vanasadmani || 23 ||
[Analyze grammar]

rājyabandhādviniṣkramya gajavadduḥkhapūrite |
vanavāsābhidhe sādho baddho'si dṛḍhabandhane || 24 ||
[Analyze grammar]

dviguṇā eva te cintāśśītavātātapādayaḥ |
bandhanādadhikaṃ manye vanavāsamajānataḥ || 25 ||
[Analyze grammar]

cintāmaṇirmayā prāpta ityalaṃ buddhavānasi |
na labdhavānbhavān sādho sphaṭikasyāpi khaṇḍikām || 26 ||
[Analyze grammar]

ityetadaṅga maṇiyatnakathāsamānaṃ samyaṅ mayā prakaṭitaṃ tava padmanetra |
udbodhya bodhamamalaṃ svayameva buddhyā yadvacmi tatpariṇatiṃ kuru cittakośe || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 94

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: