Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

aṇimādiyogopadeśo nāma sargaḥ |
saptāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
aṇimādiguṇaiśvaryayuktā sā nṛpamāninī |
evaṃ babhūva cūḍālā ghanābhyāsavatī satī || 1 ||
[Analyze grammar]

jagāmākāśamārgeṇa viveśāmbudhikoṭaram |
cacāra vasudhāpīṭhe gaṅgevāmalaśītalā || 2 ||
[Analyze grammar]

kṣaṇamapyagatā bharturvakṣasaścetasastathā |
sarveṣūvāsa rājyeṣu lakṣmīriva jagatsu ca || 3 ||
[Analyze grammar]

ākāśagāminī śyāmā vidyudālolabhūṣaṇā |
babhrāma meghalekheva girimālā mahītale || 4 ||
[Analyze grammar]

kāṣṭhaṃ tṛṇopalaṃ bhūmiṃ khaṃ vātamanalaṃ jalam |
nirvighnamaviśatsarvaṃ tanturmuktāphalaṃ yathā || 5 ||
[Analyze grammar]

merorupari śṛṅgāṇi lokapālapurāṇi ca |
digvyomodararandhrāṇi vijahāra yathāsukham || 6 ||
[Analyze grammar]

tiryagbhūtapiśācādyaiḥ saha nāgāmarāsuraiḥ |
vidyādharāpsarassiddhairvyavahāraṃ cakāra sā || 7 ||
[Analyze grammar]

yatnena taṃ ca bhartāramātmajñānāmṛtaṃ prati |
bahuśo bodhayāmāsa mātā bālamivātmajam || 8 ||
[Analyze grammar]

na cāsāvāpa tadbhartā rājā viśrāntimātmani |
muktāphalamasaṃśliṣṭaṃ muktāphala ivātale || 9 ||
[Analyze grammar]

etāvatāpi kālena tāmevaṃguṇaśālinīm |
bālo vidyāmiva nṛpaścūḍālāṃ na viveda saḥ || 10 ||
[Analyze grammar]

kalāvidagdhā mugdhā ca bāleyaṃ gṛhiṇī mama |
ityeva kevalaṃ rājā sa cūḍālāṃ viveda tām || 11 ||
[Analyze grammar]

sāpyalabdhātmaviśrāntestāṃ siddhiśriyamātmanaḥ |
darśayāmāsa no rājñaśśūdrasyeva makhakriyām || 12 ||
[Analyze grammar]

rāmaḥ |
mahatyāḥ siddhayoginyāstasyā api śikhidhvajaḥ |
yatnena prāpa no bodhaṃ budhyate'nyaḥ kathaṃ prabho || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
upadeśakramo nāma vyavasthāmātrapālanam |
jñaptestu kāraṇaṃ śuddhā śiṣyaprajñaiva rāghava || 14 ||
[Analyze grammar]

na śrutena na puṇyena jñāyate jñeyamātmanaḥ |
jānātyātmānamātmaiva sarpaḥ sarpapadāni va || 15 ||
[Analyze grammar]

rāmaḥ |
evaṃ sthite varamune kathametajjanaśrutau |
śrutaṃ gurūpadeśaśca svātmajñānasya kāraṇam || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
atyantaṃ kṛpaṇaḥ kaścitkirāṭo dhanadhānyavān |
āste vindhyāṭavīkacche kuṭumbī vraṇakīṭavat || 17 ||
[Analyze grammar]

tasyaikadā nipatitā gacchato vindhyajaṅgale |
ekā varāṭikā rāma tṛṇajālabusāvṛte || 18 ||
[Analyze grammar]

kārpaṇyātsa prayatnena sarvaṃ tṛṇabusādikam |
kapardikārthamabhito dudhāva divasatrayam || 19 ||
[Analyze grammar]

kapardakāddvau bhavataścatvāro'ṣṭau ca kālataḥ |
tataśśataṃ sahasraṃ ca sahasraṃ ceti cetasā || 20 ||
[Analyze grammar]

kalayañjaṅgale dīno rātrindinamatandritaḥ |
janahāsaṃ sahaṃstrīṇi dināni dhutavānbusam || 21 ||
[Analyze grammar]

tato dinatrayasyānte tena tasmātkujaṅgalāt |
pūrṇendubimbapratimo labdhaścintāmaṇirmahān || 22 ||
[Analyze grammar]

taṃ prāpya tuṣṭahṛdayaḥ samāgatya gṛhaṃ sukhī |
prāptākhilajagadbhūtiśśāntasarvabhayaḥ sthitaḥ || 23 ||
[Analyze grammar]

evaṃ yathā kirāṭena kapardānveṣaṇena tat |
ratnaṃ labdhaṃ jaganmūlyamahorātramakhidyatā || 24 ||
[Analyze grammar]

tathā śrutopadeśena svātmajñānamavāpyate |
anyadanviṣyate cānyal labhyate hi gurukramāt || 25 ||
[Analyze grammar]

brahma sarvendriyātītaṃ śrutādīndriyasaṃvidā |
tenopadeśādanagha nātmatattvamavāpyate || 26 ||
[Analyze grammar]

gurūpadeśaṃ ca vinā nātmatattvāgamo bhavet |
kena cintāmaṇirlabdhaḥ kapardānveṣaṇaṃ vinā || 27 ||
[Analyze grammar]

tattvasyāsya mahārghasya gurūpakathanaṃ gatam |
akāraṇaṃ kāraṇatāṃ maṇeriva kapardakaḥ || 28 ||
[Analyze grammar]

paśya rāghava māyeyaṃ mohanī mahatāmapi |
anyadanviṣyate yatnādanyadāsādyate phalam || 29 ||
[Analyze grammar]

anyatkaroti puruṣaḥ phalamanyadeva prāpnoti vastuniyatiśca vilokyate ca |
tasmādanantavibhavasya jagatkramasya śreyo'tivāhanamasaṅgamavajñayaiva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 87

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: