Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

agnīṣomavicāropadeśayogo nāma sargaḥ |
ṣaḍaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
aṇutāṃ sthūlatāṃ cāyaṃ yathā gacchati yoginām |
deho rāma tathā samyagvakṣyamāṇamidaṃ śṛṇu || 1 ||
[Analyze grammar]

hṛdyabjapattrakośotthaḥ prasphuratyānalaḥ kaṇaḥ |
hemabhramaravatsāndhye vidyutkaṇa ivāmbude || 2 ||
[Analyze grammar]

sa pravardhanasaṃvittyā vātyayevāśu vardhate |
saṃvidrūpatayā nūnamarkavad yāti codayam || 3 ||
[Analyze grammar]

sandhyābhraprathamārkābho vṛddhimabhyāgataḥ kṣaṇāt |
gālayatyakhilaṃ sāṅgaṃ dehaṃ hema yathānalaḥ || 4 ||
[Analyze grammar]

jalasparśāsaho yuktyā gālayatyupalādyapi |
bāhya evānalaspanda āntarastu viśeṣataḥ || 5 ||
[Analyze grammar]

sa śarīradravaḥ paścādvidhūya kvāpi nīyate |
citkṣobhitena prāṇena nīhāro vātyayā yathā || 6 ||
[Analyze grammar]

ādhāranāḍinirhīnā vyomasthaivāvaśiṣyate |
śaktiḥ kuṇḍalinī vahnerdhūmalekheva nirgatā || 7 ||
[Analyze grammar]

kroḍīkṛtamanobuddhimayajīvādyahaṅkṛtiḥ |
antassphuraccamatkārā dhūmalekheva tāgarī || 8 ||
[Analyze grammar]

bisavālavraṇe bhittāv upale divi bhūtale |
sā yathā yojyate yatra tena niryātyalaṃ tathā || 9 ||
[Analyze grammar]

saṃvittiḥ saiva yadyaṅga rasādānād yathākramam |
rasenāpūrṇatāmeti tannīhāra ivāmbunā || 10 ||
[Analyze grammar]

rasapūrṇā yamākāraṃ bhāvayatyāśu tattathā |
dhatte citrakṛto buddhau rekhā rāma yathākṛtim || 11 ||
[Analyze grammar]

dṛḍhabhāvavaśādantarasthīnyāpnoti sā tataḥ |
mātṛgarbhaniṣaṇṇeva suṣiktevāṅkurasthitiḥ || 12 ||
[Analyze grammar]

yathābhimatamākāraṃ pramāṇaṃ ceti rāghava |
jīvaśaktiravāpnoti sumervādi tṛṇādi vā || 13 ||
[Analyze grammar]

śrutaṃ tvayā yogasādhyamaṇimādyarthasādhanam |
jñānasādhyamidānīṃ tvaṃ śṛṇu śravaṇabhūṣaṇam || 14 ||
[Analyze grammar]

ekaṃ cinmātramastīha śuddhaṃ somyamalakṣitam |
sūkṣmātsūkṣmataraṃ śāntaṃ nājaganna jagatkriyāḥ || 15 ||
[Analyze grammar]

taccinotyātmanātmānaṃ saṅkalponmukhatāṃ gatam |
yadā tadā jīva iti proktamābilatāṃ gatam || 16 ||
[Analyze grammar]

asatyameva saṅkalpabhrameṇedaṃ śarīrakam |
jīvaḥ paśyati mūḍhātmā bālo yakṣamivoddhatam || 17 ||
[Analyze grammar]

yadā tu jñānadīpena samyagāloka āgate |
saṅkalpamoho jīvasya kṣīyate śaradabhravat || 18 ||
[Analyze grammar]

śāntimāyāti deho'yaṃ sarvasaṅkalpasaṅkṣaye |
tadā rāghava niśśeṣaṃ dīpastailakṣaye yathā || 19 ||
[Analyze grammar]

nidrāvyapagame janturyathā svapnaṃ na paśyati |
jīvo hi bhāvite satye tathā dehaṃ na paśyati || 20 ||
[Analyze grammar]

atattve tattvabhāvena jīvo dehāvṛtaḥ sthitaḥ |
nirdeho bhavati śrīmān sukhī tattvaikabhāvanāt || 21 ||
[Analyze grammar]

anātmani śarīrādāvātmabhāvanamaṅga yat |
sūryādyālokadurbhedaṃ hārdaṃ taddāruṇaṃ tamaḥ || 22 ||
[Analyze grammar]

ātmanyevātmabhāvena sarvavyāpi nirañjanam |
cinmātramamalo'smīti jñānādityena paśyati || 23 ||
[Analyze grammar]

pratimanvantaraṃ rāma buddhatāmanutiṣṭhati |
kalau harirameyātmā kiñcidāśritya kāraṇam || 24 ||
[Analyze grammar]

tasya buddhābhidhānasya munināthasya rāghava |
ye bhaktimanto dhīmanto mokṣamārgābhikāṅkṣiṇaḥ || 25 ||
[Analyze grammar]

śūnyaṃ vijñānamātraṃ vā madhyaṃ vā kiñcidetayoḥ |
astīti hetūpanyāsairbrahma vyapadiśanti te || 26 ||
[Analyze grammar]

teṣāṃ madhye hi vijñānavido dvitve kṣayīkṛte |
jagadbhrāntiparāmarśamātraṃ paśyanti netarat || 27 ||
[Analyze grammar]

madhyaṃ mādhyamikāḥ prāhuḥ kṣaṇabhaṅgavidaḥ pare |
na śūnyaṃ na ca vijñānamidaṃ kiñciditi sthitāḥ || 28 ||
[Analyze grammar]

te śūnyavādinastvanye śūnyatvadṛḍhabhāvanāḥ |
vyomnaśśūnyataraṃ sarvaṃ jagadityāsthayojjhitāḥ || 29 ||
[Analyze grammar]

ekamākāśamevoccairākāśaviśadāśayāḥ |
paśyanti rāma nātmānaṃ jagadādi ca vā pṛthak || 30 ||
[Analyze grammar]

śilākuḍyena niryānti nabhasevānirodhitam |
śastrānilairna bhidyante nabhobhāgā ivācalāḥ || 31 ||
[Analyze grammar]

sumeruvipulākārā apyādityāṃśureṇuṣu |
bisatantuṣu megheṣu tiṣṭhanti paramāṇuvat || 32 ||
[Analyze grammar]

śūnyatvamiva saṃyātāśśūnyatābaddhabhāvanāḥ |
śūnyā iva nabhobhāgāśśūnye tiṣṭhanti vijvaram || 33 ||
[Analyze grammar]

śūnye ca viditātmāno bhāvayanti yathaiva yat |
tattathaivāśu paśyanti dṛḍhabhāvanayā svayā || 34 ||
[Analyze grammar]

dṛḍhabhāvānusandhānādvimūḍhā api rāghava |
viṣaṃ nayantyamṛtatāmamṛtaṃ viṣatāmapi || 35 ||
[Analyze grammar]

evaṃ yathā yathaiveha bhāvyate dṛḍhabhāvanam |
bhūyate hi tathaivāśu tadetyālokitaṃ punaḥ || 36 ||
[Analyze grammar]

satyabhāvena dṛṣṭo'yaṃ deho deho bhavatyalam |
dṛṣṭastvasatyabhāvena vyomatāṃ yāti dehakaḥ || 37 ||
[Analyze grammar]

aṇimādipadaprāptau jñānayuktiriti śrutā |
bhavataiṣādhunā rāma yuktimanyāmimāṃ śṛṇu || 38 ||
[Analyze grammar]

recakābhyāsayogena jīvaḥ kuṇḍalinīgṛhāt |
uddhṛtya yojyate vāyāvāmodaḥ kusumādiva || 39 ||
[Analyze grammar]

tyajyate vigataspando deho'yaṃ kāṣṭhaloṣṭavat |
dehe vijīve vimaṇau vaṃśe ca ka ivādaraḥ || 40 ||
[Analyze grammar]

sthāvare jaṅgame vāpi yathābhimatayecchayā |
bhoktuṃ tatsampadaṃ samyagjīvo'ntarviniveśyate || 41 ||
[Analyze grammar]

iti siddhiśriyaṃ bhuktvā sthitaṃ cettadvapuḥ punaḥ |
praviśyate svamanyadvā yad yathātrābhirocate || 42 ||
[Analyze grammar]

dehādayātayā viṣvagvyāptavatyā ca khānilam |
saṃvidā jagadāpūrya sampūrṇaṃ sthīyate'tha vā || 43 ||
[Analyze grammar]

jñātvā sadābhyuditamujjhitadoṣamīśaṃ yad yad yathā samabhivāñchati citprakāśaḥ |
prāpnoti tattadacireṇa tathaiva rāma sampatpadaṃ viduranāvaraṇatvameva || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 86

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: