Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajavilāso nāma sargaḥ |
dvyaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ bahūni varṣāṇi mithunaṃ nirbharaspṛham |
reme yauvanalīlābhiranantābhirdine dine || 1 ||
[Analyze grammar]

atha yāteṣu varṣeṣu bahuṣvāvṛttiśāliṣu |
śanairgalati tāruṇye bhinnakumbhādivāmbhasi || 2 ||
[Analyze grammar]

śāradasyeva parṇasya mithunasyāsya kālataḥ |
īṣadvirāgo hṛdayaṃ samyakprāgrasamaspṛśat || 3 ||
[Analyze grammar]

virāgavāsanākrāntamekāntasthamacintayat |
mithunaṃ tajjagadyātrāmimāmitthamaśāśvatīm || 4 ||
[Analyze grammar]

kiṃ nāmeha manohāri saṃsārakuharabhrame |
taraṅganikarākārabhaṅguravyavahāriṇi || 5 ||
[Analyze grammar]

pātaḥ pakvaphalasyeva maraṇaṃ durnivāraṇam |
himāśanirivāmbhoje jarā nipatanonmukhī || 6 ||
[Analyze grammar]

āyurgalatyavirataṃ jalaṃ karatalādiva |
prāvṛṣīva latātumbī tṛṣṇaikā dīrghatāṃ gatā || 7 ||
[Analyze grammar]

śailanadyā raya iva samprayātyeva yauvanam |
indrajālamivāsatyaṃ jīvitaṃ kṣaṇasaṃsthiti || 8 ||
[Analyze grammar]

sukhāni prapalāyante śarā iva guṇacyutāḥ |
patanti ceto duḥkhāni dhṛṣṭā gṛdhrā ivāmiṣam || 9 ||
[Analyze grammar]

budbudaḥ prāvṛṣīvāpsu śarīraṃ kṣaṇabhaṅguram |
rambhāgarbha ivāsāro vyavahāro virāgadaḥ || 10 ||
[Analyze grammar]

satvaraṃ yuvatā yātā kāntevāpriyakāminaḥ |
balādaratirāyātā vairasyamiva pādapam || 11 ||
[Analyze grammar]

tadiha syātkusaṃsāre kiṃ nāma bata śobhanam |
yadāsādya punaśceto daśāsu na vidūyate || 12 ||
[Analyze grammar]

iti nirṇīya yugmaṃ tatsaṃsāravyādhibheṣajam |
ciraṃ vicārayāmāsa śāstramadhyātma sammatam || 13 ||
[Analyze grammar]

ātmajñānaikamantreṇa saṃsṛtyākhyā viṣūcikā |
saṃśāmyatīti niścitya tāvāstāṃ tatparāyaṇau || 14 ||
[Analyze grammar]

taccittau tadgataprāṇau tatkathau tadvidāśrayau |
tadvidekārcanaparau tadīhau tau babhūvatuḥ || 15 ||
[Analyze grammar]

tatraivātighanābhyāsau bodhayantau parasparam |
tatprītau tatsamārambhau cirakālaṃ babhūvatuḥ || 16 ||
[Analyze grammar]

atha sāvirataṃ bālā ramaṇīyapadakramān |
śrutvādhyātmavidāṃ vaktrācchāstrārthāṃstāraṇakṣamān || 17 ||
[Analyze grammar]

itthaṃ vicārayāmāsa svamātmānamaharniśam |
avyāpṛtā vyāpṛtā ca dhiyā dhavalayāśaye || 18 ||
[Analyze grammar]

prekṣe tāvatsvamātmānaṃ kimidaṃ syāmiti svayam |
kasyāyaṃ jāgato mohaḥ kathamabhyutthitaḥ kva vā || 19 ||
[Analyze grammar]

dehastāvajjaḍo mūko nāhamityeva niścayaḥ |
ābālametatsaṃsiddhaṃ mṛtau caivānubhūyate || 20 ||
[Analyze grammar]

karmendriyagaṇaścāsya na bhinno'vayavātmakaḥ |
avayavāvayavinorabhedājjaḍa eva ca || 21 ||
[Analyze grammar]

buddhīndriyagaṇo'pyevaṃ jaḍa eveti dṛśyate |
preryate manasā yasmād yaṣṭyeva bhuvi loṣṭakaḥ || 22 ||
[Analyze grammar]

manaścaiva jaḍaṃ manye saṅkalpātmakaśaktimat |
kṣepaṇairiva pāṣāṇaḥ preryate buddhiniścayaiḥ || 23 ||
[Analyze grammar]

buddhirniścayarūpaivaṃ jaḍāsatyeti niścayaḥ |
khāteneva saritsvairamahaṅkāreṇa vāhyate || 24 ||
[Analyze grammar]

ahaṅkāro'pi nissāro jaḍa evaṃ śavātmakaḥ |
jīvena janyate yakṣo bāleneva bhramātmakaḥ || 25 ||
[Analyze grammar]

jīvaśca kalanākāro vātātmā hṛdaye sthitaḥ |
śukrasāro'ntaranyena kenāpi parijīvati || 26 ||
[Analyze grammar]

āmaho jñātametena cetyollekhakalaṅkinā |
jīvo jīvati jīvena cidrūpeṇātmarūpiṇā || 27 ||
[Analyze grammar]

cetyabhramavatā jīvaścidrūpeṇaiva jīvati |
āmodaḥ pavaneneva khāteneva saridrayaḥ || 28 ||
[Analyze grammar]

asatyajaḍacetyāṃśaśrayaṇāccidvapurjaḍam |
mahājaḍagato hyagnirapi rūpaṃ svamujjhati || 29 ||
[Analyze grammar]

sadvāsadvā yadābhāsi citsamācāmati svataḥ |
svaṃ rūpamalamutsṛjya tadeva bhavati kṣaṇāt || 30 ||
[Analyze grammar]

evaṃ cidrūpamapyetaccetyonmukhatayā svayam |
jaḍaṃ śūnyamasaṅkalpaṃ cetatyanyaprabodhitam || 31 ||
[Analyze grammar]

iti sañcintya cūḍālā kenaiṣā citpracetate |
iti sañcintayāmāsa cirāccetthaṃ vyabudhyata || 32 ||
[Analyze grammar]

aho nu cirakālena jñātaṃ jñeyamanāmayam |
yadvai ciccamitaṃ kṛtvā na kiñciddūyate punaḥ || 33 ||
[Analyze grammar]

ete hi cidvilāsāntā manobuddhīndriyādayaḥ |
asantaḥ santa evāho dvitīyenduvadāsthitāḥ || 34 ||
[Analyze grammar]

mahācidekaivāstīha mahāsatteti yocyate |
niṣkalaṅkā samā śuddhā nirahaṅkārarūpiṇī || 35 ||
[Analyze grammar]

śuddhasaṃvedanākārā śivaṃ cinmātramacyutā |
sakṛdvibhātā vimalā nityodayavatī sthitā || 36 ||
[Analyze grammar]

sadbrahmaparamātmādināmabhiryābhidhīyate |
cetyacetanacittādi nāsyā bhinnaṃ na sā tataḥ || 37 ||
[Analyze grammar]

tayaiṣā cetyate cicchrīḥ saiṣādyā ciditi smṛtā |
acetyaṃ yadidaṃ cittvaṃ tattasyā rūpamakṣatam || 38 ||
[Analyze grammar]

manobuddhīndriyādyartharūpaiḥ saivaṃ vijṛmbhate |
taraṅgakaṇakallolavalanairambvivātmani || 39 ||
[Analyze grammar]

jagadbhūtapadārthānāṃ sattā sphurati sāntare |
yadidaṃ tatparaṃ rūpaṃ tasyāḥ khalu mahāciteḥ || 40 ||
[Analyze grammar]

śuddhasaṃvinmahāsiṃhī seyaṃ samasamoditā |
ananyayaivānyayeva jagajjṛmbhikayā sthitā || 41 ||
[Analyze grammar]

sattā tadvyatirekeṇa nānyā sambhavatīha hi |
vicitrahemabhāṇḍānāṃ nanu hemetarā yathā || 42 ||
[Analyze grammar]

sā yathodeti tadrūpamātmānaṃ cetati svayam |
svacittvena dravatvena taraṅgāditvamambviva || 43 ||
[Analyze grammar]

mahācito jagaccittvādudetīvānudayyapi |
tadātmaiva yathāvarto rūpavāñjaladhau dravāt || 44 ||
[Analyze grammar]

evaṃ cinmātramevāhamanahambhāvamātatam |
na tasya janmamaraṇe na ca staḥ sadasadgatī || 45 ||
[Analyze grammar]

na nāśaḥ sambhavatyasya cinmātranabhasaḥ kvacit |
acchedyo'yamadāhyo'yaṃ cidātmā nityanirmalaḥ || 46 ||
[Analyze grammar]

aho nu cirakālena śāntāsmi parinirvṛtā |
nirvāsitamatirmuktamāse nirmandarābdhivat || 47 ||
[Analyze grammar]

asadābhāsamatyacchamanantamajamacyutam |
ātmākāśamanāyāsamavalambya rame ciram || 48 ||
[Analyze grammar]

anantamidamākāśaṃ bhūtaughaścācalādikaḥ |
surāsurayutaṃ viśvametanmayamakṛtrimam || 49 ||
[Analyze grammar]

pustakarmamayī senā sarvā mṛṇmātrakaṃ yathā |
draṣṭṛdṛśyadṛśāṃ sattā cinmātraikamayī tathā || 50 ||
[Analyze grammar]

idamaikyamidaṃ dvitvamahaṃ nāhamitīti ca |
ka iha bhramasammohaḥ kathaṃ kasya kutaḥ kva vā || 51 ||
[Analyze grammar]

tadanantamanāyāsamupaśāntāsmi khaṃ sthitā |
nirvāmi parinirvāṇā satyamāse gatajvaram || 52 ||
[Analyze grammar]

acetanaṃ cetanaṃ vā yo yo nāmābhicetati |
sattāmātrātma tadrūpaṃ svaṃ mahāciti saṃsthitam || 53 ||
[Analyze grammar]

teneha nāhaṃ nānyaśca na bhāvābhāvasambhavaḥ |
śāntaṃ sarvaṃ nirālambaṃ kevalaṃ saṃsthitaṃ param || 54 ||
[Analyze grammar]

itthaṃ vicāraṇaparā paramāvabodhādbuddhvā yathāsthitamidaṃ paramātmatattvam |
saṃśāntarāgabhayamohamanovilāsā śāntā babhūva śaradambaralekhikeva || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 82

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: