Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhagīrathanirvāṇaṃ nāma sargaḥ |
aśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
athaikadā puraśreṣṭhe kasmiṃścinmaṇḍalāntare |
anapatyaṃ nṛpaṃ mṛtyuraharatsvamivāmiṣam || 1 ||
[Analyze grammar]

tatra prakṛtayaḥ khinnā naṣṭadeśakramā nṛpam |
anviṣyanti sma saṃyuktaṃ guṇalakṣmyā viśālayā || 2 ||
[Analyze grammar]

tā bhagīrathamāsādya sthitaṃ bhikṣāśanaṃ pure |
parijñāya samānīya sainyaṃ cakrurmahīpatim || 3 ||
[Analyze grammar]

bhagīrathaḥ kṣaṇenaiva prāvṛṣīvāmbunā saraḥ |
dhūlitaḥ senayā gurvyā jhagityāropito gaje || 4 ||
[Analyze grammar]

bhagīratho jagannātho jayatīti ghanāravaiḥ |
nīrandhratāmupājagmurgirīndrāṇāṃ mahāguhāḥ || 5 ||
[Analyze grammar]

tatra tatpālayantaṃ taṃ rājyaṃ rājānamādṛtāḥ |
ājagmuḥ prākprakṛtayaḥ prāhuritthaṃ mṛtādhipāḥ || 6 ||
[Analyze grammar]

prakṛtayaḥ |
rājannasmākamadhipo yastvayā sa purā kṛtaḥ |
mṛtyunā vinigīrṇo'sau matsyenevāmiṣaṃ mṛdu || 7 ||
[Analyze grammar]

tattatpālayituṃ rājyaṃ prasādaṃ kartumarhasi |
aprārthitopapannānāṃ tyāgo'rthānāṃ tu nocitaḥ || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti samprārthito rājā tadaṅgīkṛtya tadvacaḥ |
sarvasāgaracihnāyāḥ sa babhūva patirbhuvaḥ || 9 ||
[Analyze grammar]

samaśśāntamanā maunī vītarāgo vimatsaraḥ |
kāryakāryaikakaraṇaratirāhitavismayaḥ || 10 ||
[Analyze grammar]

pātālatalanaṣṭānāṃ sāgarākārakāriṇām |
pitāmahānāṃ gaṅgāmbu śuśrāvottāraṇakṣamam || 11 ||
[Analyze grammar]

tadā kila svarganadī vahati sma na bhūtale |
pitṝṇāṃ durlabhaḥ so'bhūttena gaṅgājalāñjaliḥ || 12 ||
[Analyze grammar]

bhagīrathenātha mahīmavatārayituṃ divaḥ |
gaṅgāṃ gṛhīto niyamastadā prabhṛti bhūbhṛtā || 13 ||
[Analyze grammar]

tato rājyaṃ parityajya mantriṇāṃ bhūpatiśśamī |
tapase kāryakāryeho jagāma gahanaṃ vanam || 14 ||
[Analyze grammar]

tatra varṣasahasraiḥ sa samārādhya punaḥ punaḥ |
brahmāṇaṃ śaṅkaraṃ jahnuṃ bhuvi gaṅgāmayojayat || 15 ||
[Analyze grammar]

tataḥ prabhṛtyamalataraṅgabhaṅginī jagatpateśśaśiviśadāṅgasaṅginī |
nabhastalānnipatati gāṃ trimārgagā mahātmanāmiva bahupuṇyasantatiḥ || 16 ||
[Analyze grammar]

sphurattaraṅgabhaṅginī svaphenapuñjahāsinī prasannapuṇyamañjarī druteva dharmasantatiḥ |
bhagīrathe mahīpatau yaśaḥpracāravīthikā tadādi sā trimārgagā mahītale babhūva ha || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 80

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: