Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vetālopākhyānaṃ nāma sargaḥ |
vetālopākhyānaṃ samāptaṃ nāma sargaḥ |
aṣṭasaptatitamaḥ sargaḥ |
rāmaḥ |
yathā cittacamatkṛtyā rājño gaṅgāvatāraṇam |
bhagīrathasya sampannaṃ tanme kathaya bhoḥ prabho || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
āsīdbhagīratho nāma rājā paramadhārmikaḥ |
bhuvaḥ samudradvīpāyā maṇḍanātilakopamaḥ || 2 ||
[Analyze grammar]

saṅkalpānantaraṃ prāpuryathābhimatamarthinaḥ |
candraprasannavadanād yasmāccintāmaṇeriva || 3 ||
[Analyze grammar]

sādhūnāṃ yo vyavasthārthaṃ dhanānyavirataṃ dadau |
tṛṇamātramupādatte karaṃ tṛṇamaṇiryathā || 4 ||
[Analyze grammar]

vajrasāramapi protamajvalanneva yo'bhinat |
ayomaṇirayoyantramiva durjanaceṣṭitam || 5 ||
[Analyze grammar]

adhūmo hyadahañchīto vitaikṣṇyo hārdamapyalam |
tamo'harannṛṇāṃ naiśaṃ yo maṇirveśmanāmiva || 6 ||
[Analyze grammar]

kirannagnikaṇāsāramabhitaḥ svapratāpajam |
madhyāhnasūryakāntāgniriva jvalati yo'riṣu || 7 ||
[Analyze grammar]

mṛduśītasukhasparśo yaḥ samāhlādayanmahīm |
sve jane dravati snigdhaḥ sendurindumaṇiryathā || 8 ||
[Analyze grammar]

jagadyajñopavītasya svargapātālavāhinaḥ |
gaṅgāvāhasya yenorvyāṃ tṛtīyaḥ pūrito guṇaḥ || 9 ||
[Analyze grammar]

agastyaśoṣito'mbhodhirgaṅgāpūreṇa pūritaḥ |
yena duṣpūrarūpo'pi mahāsārtho'rthināmiva || 10 ||
[Analyze grammar]

gaṅgāsopānapaddhatyā yena pātālavāsinaḥ |
yojitā brahmaṇo loke bāndhavā lokabandhunā || 11 ||
[Analyze grammar]

brahmāṇaṃ śaṅkaraṃ jahnuṃ tapasārādhayaṃśca yaḥ |
bhūyo bhūyo yayau khedaṃ na mūrtavyavasāyavat || 12 ||
[Analyze grammar]

yauvane vartamānasya tasya bhūmipateratha |
pravicārayato lokayātrāṃ paryākulāmimām || 13 ||
[Analyze grammar]

svavirāgacamatkāravicārakaṇikodabhūt |
cetasyapi sutāruṇye daivādvallī marāviva || 14 ||
[Analyze grammar]

ekānte cintayāmāsa mahīpatirasāvatha |
jagadyātrāmimāṃ nityamasamañjasasaṅkulām || 15 ||
[Analyze grammar]

punardinaṃ punaśśyāmā dānādānāśanaṃ punaḥ |
tadeva śuktavirasaṃ lajjyate karma kurvatā || 16 ||
[Analyze grammar]

yena prāptena loke'sminnāprāptamavaśiṣyate |
tatkṛtaṃ sukṛtaṃ manye śeṣaṃ karmaviṣūcikā || 17 ||
[Analyze grammar]

punaḥ punaḥ paryuṣitaṃ karma kurvanna lajjate |
mūḍhabuddhiramūḍhastu kaḥ kuryātkila bālavat || 18 ||
[Analyze grammar]

athaikadodvignamanāḥ kadācittryuttulaṃ gurum |
ekānte saṃsṛterbhītaḥ samapṛcchadbhagīrathaḥ || 19 ||
[Analyze grammar]

bhagīrathaḥ |
antaśśūnyāsu suciraṃ bhraman saṃsāravṛttiṣu |
araṇyānīṣvivaitāsu bhṛśaṃ khinnā vayaṃ vibho || 20 ||
[Analyze grammar]

jarāmaraṇamohādirūpāṇāṃ bhavakāriṇām |
bhagavan sarvaduḥkhānāṃ kathamantaḥ prajāyate || 21 ||
[Analyze grammar]

tryuttulaḥ |
cirasāmyātmanācchena nirvibhāgavilāsinā |
rājañjñeyāvabodhena pūrṇena bharitātmanā || 22 ||
[Analyze grammar]

kṣīyante sarvaduḥkhāni truṭyanti granthayo'bhitaḥ |
saṃśayāśśamamāyānti sarvakarmāṇi cānagha || 23 ||
[Analyze grammar]

jñeyaṃ tu vidurātmānaṃ saṃśuddhajñaptirūpiṇam |
sa ca sarvagato nityaṃ nāstameti na codayam || 24 ||
[Analyze grammar]

bhagīrathaḥ |
cinmātraṃ sarvagaṃ śāntamasti nirmalamacyutam |
dehādi netaratkiñciditi vedmi munīśvara || 25 ||
[Analyze grammar]

kiṃ tvatra pratipattirme sphuṭatāmeti notarām |
etāvanmātrasaṃvittiḥ syāmahaṃ bhagavan katham || 26 ||
[Analyze grammar]

tryuttulaḥ |
jñānena jñeyaniṣṭhatvameti ceto hṛdantare |
tataḥ sarvavapurbhūtvā bhūyo jīvo na jāyate || 27 ||
[Analyze grammar]

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || 28 ||
[Analyze grammar]

ātmano'nanyayogena sadbhāvanamanāratam |
viviktadeśasevitvamaratirjanasaṃsadi || 29 ||
[Analyze grammar]

adhyātmajñānaniṣṭhatvaṃ tattvajñānārthadarśanam |
etajjñānamiti proktamajñānaṃ yadato'nyathā || 30 ||
[Analyze grammar]

rāgadveṣakṣayākārātsaṃsāravyādhibheṣajāt |
ahambhāvopaśāntau tu rājañjñānamavāpyate || 31 ||
[Analyze grammar]

bhagīrathaḥ |
śarīre'smiṃściraṃ rūḍho girau tarurivoccakaiḥ |
ahambhāvo mahābhogo vada me tyajyate katham || 32 ||
[Analyze grammar]

tryuttulaḥ |
pauruṣeṇa prayatnena tyaktvā bhogaughabhāvanam |
gatvānviṣya citā tattvamahaṅkāro vilīyate || 33 ||
[Analyze grammar]

yantrāṇāṃ pañjaraṃ yāvadbhagnaṃ lajjādi nākhilam |
akiñcanatvaśeṣeṇa sphuṭā tāvadahaṅkṛtiḥ || 34 ||
[Analyze grammar]

sarvameva dhiyastyaktvā yadi tiṣṭhasi niścalaḥ |
tadahaṅkāravilayī tvameva paramaṃ padam || 35 ||
[Analyze grammar]

śāntāśeṣaviśeṣaṇo vigatabhīḥ santyaktasarvaiṣaṇo gatvā nūnamakiñcanatvamariṣu tyaktvā samagrāṃ śriyam |
śāntāhaṅkṛtirastadehakalanasteṣveva bhikṣāmaṭanmāmapyujjhitavānalaṃ yadi bhavasyuccaistaduccairasi || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 78

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: