Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vetālapraśnabhedo nāma sargaḥ |
saptasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
iti rājamukhācchrutvā vetālaśśāntimāyayau |
bhāvitātmatayā tatra vicāroditayā dhiyā || 1 ||
[Analyze grammar]

upaśāntavapurbhūtvā gatvaikāntamaninditaḥ |
babhūvāvicaladhyānī vismṛtya viṣamāṃ kṣudham || 2 ||
[Analyze grammar]

etad rāma mayoktaṃ te vetālapraśnajālakam |
evaṃkrameṇa cidaṇāvevedaṃ saṃsthitaṃ jagat || 3 ||
[Analyze grammar]

cidaṇoḥ kośagaṃ viśvaṃ vicāreṇa vilīyate |
kopo vetālakasyeva śiṣyate yatparaṃ tu tat || 4 ||
[Analyze grammar]

saṃhṛtya sarvataścittaṃ stimitenāntarātmanā |
pravāhāpatitaṃ kurvanniricchastiṣṭha śāntadhīḥ || 5 ||
[Analyze grammar]

ākāśaviśadaṃ kṛtvā manasaiva mano muniḥ |
tiṣṭhaikaśamaśāntātmā vyomavadviśadāśayaḥ || 6 ||
[Analyze grammar]

sthirabuddheramūḍhasya yathāprāptānuvartinaḥ |
rājño bhagīrathasyeva dussādhamapi sidhyati || 7 ||
[Analyze grammar]

sampūrṇaśāntamanasaḥ paritṛptavṛtternityaṃ same susamamātmani tiṣṭhato'ntaḥ |
sidhyanti durlabhatarā api vāñchitārthā gaṅgāvatāra iva sāgarakhātṛnaptuḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 77

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: