Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramamahāmārtāṇḍavarṇanaṃ nāma sargaḥ |
ṣaṭsaptatitamaḥ sargaḥ |
rājā |
kālasattā nabhassattā spandasattā ca cinmayī |
śuddhacetanasattātha sarvamityādi pāvanam || 1 ||
[Analyze grammar]

paramātmamahāvāyau rajaḥ sphurati cañcalam |
kusumāntarivāmodastadatadrūpakaṃ svataḥ || 2 ||
[Analyze grammar]

jagadākhye mahāsvapne svapnātsvapnāntaraṃ vrajet |
rūpaṃ tyajati no śāntaṃ brahma śāntatvabṛṃhitam || 3 ||
[Analyze grammar]

saṅkalpaparibṛṃheyamanantasphuraṇā svataḥ |
yathā yathābhibṛṃhābhirbṛṃhatyābṛṃhitā tathā || 4 ||
[Analyze grammar]

saṅkalpaśca parādasmānmanāgapi na bhidyate |
cinmayatvāttataḥ kiñcinna bṛṃhāsti na bṛṃhaṇam || 5 ||
[Analyze grammar]

rambhāstambho yathā pattramātramevāntarāntarā |
antarantastathedaṃ hi viśvaṃ brahma vivartyatha || 6 ||
[Analyze grammar]

sabrahmātmādibhiśśabdairyadetairabhidhīyate |
śūnyamavyapadeśyaṃ tanna nakiñcinna kiñcana || 7 ||
[Analyze grammar]

yā yā vibhāvyate sattā sā sānubhavanirmitā |
rambhāstambhavadevātaścinmātramamalaṃ tatam || 8 ||
[Analyze grammar]

sūkṣmatvādapyalabhyatvātparamātmā paro'ṇukaḥ |
anantatvādasāveva prokto mervādidhūlimān || 9 ||
[Analyze grammar]

aṇorapyatyanantasya puro'sya jagadādyapi |
paramāṇuvadābhāti pramitatvādarūpavat || 10 ||
[Analyze grammar]

paro'ṇureṣo'labhyatvātpūrakatvānmahāgiriḥ |
sarvāvayavarūpo'pi nirastāvayavaḥ pumān || 11 ||
[Analyze grammar]

asya vijñaptimātrasya majjāmātraṃ jagattrayī |
vijñānamātramadhyaṃ hi sādho viddhi jagattrayam || 12 ||
[Analyze grammar]

vijñānamātramakalākalitaṃ jaganti śāntaṃ svabhāvasukumāramanantarūpam |
vetālabālaka padaṃ tadalaṅghanīyamevaṃsmayaḥ samanubhāvaya śāntamāssva || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 76

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: