Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaikatāpratipādanaṃ nāma sargaḥ |
dvisaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
suṣuptamaunavānbhūtvā dhūtvā dvitvaikarūpiṇīm |
kalanāṃ kānta cidrūpastiṣṭhāvaṣṭabhya tatpadam || 1 ||
[Analyze grammar]

rāmaḥ |
vāṅmaunamakṣamaunaṃ ca kāṣṭhamaunaṃ ca vedmyaham |
suṣuptamaunaṃ mauneśaṃ brahmanbrūhi kimucyate || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
dvividhaḥ procyate rāma munirmunivarairiha |
ekaḥ kāṣṭhatapasvī ca jīvanmuktastathetaraḥ || 3 ||
[Analyze grammar]

abhāvitātmā śuṣkāyāṃ kriyāyāṃ baddhaniścayaḥ |
haṭhājjitendriyagrāmo muniḥ syātkāṣṭhatāpasaḥ || 4 ||
[Analyze grammar]

yathābhūtamidaṃ buddhvā bhāvitātmātmani sthitaḥ |
lokopamo'pi tṛpto'ntaryaḥ sa muktamuniḥ smṛtaḥ || 5 ||
[Analyze grammar]

etayoryo bhavedbhāvaśśāntayormunināthayoḥ |
cittaniścayarūpātmā maunaśabdena sa smṛtaḥ || 6 ||
[Analyze grammar]

catuṣprakāramāhustanmaunaṃ maunavido janāḥ |
vāṅmaunamakṣamaunaṃ ca kāṣṭhaṃ sauṣuptameva ca || 7 ||
[Analyze grammar]

vāṅmaunaṃ vacasāṃ rodho balādindriyanigrahaḥ |
akṣamaunaṃ parityāgaśceṣṭānāṃ kāṣṭhasañjñakam || 8 ||
[Analyze grammar]

manomaunaṃ pañcamaṃ yattanmṛte kāṣṭhatāpase |
bhavetsuṣuptamaunākhyaṃ jīvanmukte hi jīvati || 9 ||
[Analyze grammar]

triṣu maunaviśeṣeṣu viṣayaḥ kāṣṭhatāpasaḥ |
suṣuptamaunāvasthāyāścaturthyāścaiva muktadhīḥ || 10 ||
[Analyze grammar]

vāṅmaunaṃ maunamityeva siddhaṃ tacca manaḥkalā- |
malinaṃ jīvabandhāya tatrasthāḥ kāṣṭhatāpasāḥ || 11 ||
[Analyze grammar]

haṭhādvā yogayuktyaiva yaḥ svākṣāṇāṃ vinigrahaḥ |
tadakṣamaunamityāhustatrasthāḥ kāṣṭhatāpasāḥ || 12 ||
[Analyze grammar]

asmaran saṃsmaranvāpi dṛśyaṃ vāgdvayamaspṛśan |
apaśyanneva paśyantīṃ kāṣṭhamaunī hi tiṣṭhati || 13 ||
[Analyze grammar]

prasphuraccittakalanametanmaunatrayaṃ smṛtam |
sambhavatyajñamuniṣu na tu tajjñeṣu līlayā || 14 ||
[Analyze grammar]

nātropādeyatā jñānāmetanmaunatrayaṃ kila |
līlayā helayā vāpi tajjñāḥ kurvanti vā na vā || 15 ||
[Analyze grammar]

idaṃ suṣuptamaunaṃ tu jīvanmuktamatisthitam |
apunarjanmane jantośśṛṇu śravaṇabhūṣaṇam || 16 ||
[Analyze grammar]

nātra saṃyamyate vāṇī trividhā nāpi cojjhyate |
nollāsyante na jīyante samastendriyasaṃvidaḥ || 17 ||
[Analyze grammar]

nānātākalaneyaṃ hi na valgati na śāmyati |
ceto na ceto nāceto na sannāsanna khaṃ na gauḥ || 18 ||
[Analyze grammar]

avibhāgamanāyāsaṃ yadanādyantamāsitam |
dhyāyato dhāvataścaiva sauṣuptaṃ maunamaṅga tat || 19 ||
[Analyze grammar]

yathābhūtamimaṃ buddhvā jagannānātvavibhramam |
yadāsitamasaṅgehaṃ sauṣuptaṃ maunamaṅga tat || 20 ||
[Analyze grammar]

anekasaṃvidrūpātma caikamevedamātatam |
ityāsitamanantaṃ yatsauṣuptaṃ maunamaṅga tat || 21 ||
[Analyze grammar]

ākāśaṃ naiva cākāśaṃ sarvamasmi na cāsmi ca |
iti sthitaṃ samaṃ śāntaṃ yattanmaunaṃ suṣuptavat || 22 ||
[Analyze grammar]

sarvaṃ śūnyaṃ nirālambaṃ śāntaṃ vijñaptimātrakam |
na sannāsaditi svasthamāsitaṃ maunamuttamam || 23 ||
[Analyze grammar]

bhāvābhāvadaśonmeṣaviśeṣairvitathotthitaiḥ |
saṃvido yadanāmarśastanmaunaṃ paramaṃ viduḥ || 24 ||
[Analyze grammar]

asataiva satevāntaścetasā vṛttirūpiṇā |
yadanāvartanaṃ saṃvidvṛttestanmaunamakṣayam || 25 ||
[Analyze grammar]

nāhamasmi na cānyo'sti na mano na ca mānasam |
iti saṃvidasaṃvittiravicchinnātimaunatā || 26 ||
[Analyze grammar]

ahamasmi jagaccāsti tvastiśabdārthamātrakam |
sattāsāmānyameveti sauṣuptaṃ maunamucyate || 27 ||
[Analyze grammar]

sattvātsaṃvida evānyāḥ svapnādikalanāḥ kutaḥ |
anantameva sauṣuptaṃ sarvaṃ maunamatastatam || 28 ||
[Analyze grammar]

suṣuptamaunamevedamanantatvātprabodhavat |
turyamevāmalaṃ viddhi turyātītamathāpi vā || 29 ||
[Analyze grammar]

suṣuptaikasamādhānastathā turyasamādhikaḥ |
turyātītasamādhirvā jāgratyapi bhaveta vai || 30 ||
[Analyze grammar]

turyastha eva sakalāmalaśāntavṛttirjāgratyapi vyavaharannipuṇaṃ svapitvā |
nityaṃ sadeha uta vāpi videha eva brāhmaṃ nabho bhava tadeva kilāsi sādho || 31 ||
[Analyze grammar]

omityapāstabhavavāsanamekamāssva na tvaṃ na cāhamiti kiñcidihāsti satyam |
sarvaṃ ca vidyata itīha śilāntarābhaṃ jñastiṣṭha cidgaganakośakalaikaniṣṭhaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 72

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: