Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bodhāntaravismayavarṇanaṃ nāma sargaḥ |
saptatitamaḥ sargaḥ |
vālmīkiḥ |
vasiṣṭhamunisaṃyuktā viśvāmitrādisaṃyutā |
sthitakhecarasiddhaughā viśrāntanṛpanāyakā || 1 ||
[Analyze grammar]

sarāmalakṣmaṇā saiva tathaivātha sabhā babhau |
somyā samasamābhogā śāntavātyeva padminī || 2 ||
[Analyze grammar]

anapekṣyaiva ca praśnamuvācātha munīśvaraḥ |
bodhayanti balādeva sānukampā hi sādhavaḥ || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājan raghukulākāśaśaśāṅka raghunandana |
hyo mayā dhyānanetreṇa sa bhikṣuḥ prekṣitaściram || 4 ||
[Analyze grammar]

dhyānenāhaṃ ciraṃ bhrāntastādṛgbhikṣudidṛkṣayā |
dvīpāni sapta vipulāṃstathaiva kulaparvatān || 5 ||
[Analyze grammar]

yāvatkutaścidapyeva bhikṣurlabdho na tādṛśaḥ |
kathaṃ kila manorājyaṃ bahirapyupalabhyate || 6 ||
[Analyze grammar]

tatastribhāgaśeṣāyāṃ rātrau punarahaṃ dhiyā |
uttarāśāntaraṃ yāto velāvāta ivārṇavam || 7 ||
[Analyze grammar]

cīnanāmātha tatrāsti śrīmāñjanapado mahān |
valmīkopari tatrāsti vihāro jinasaṃśrayaḥ || 8 ||
[Analyze grammar]

tasminvihāre svakuṭīkośe kapilamūrdhajaḥ |
bhikṣurdīrghaśayā nāma sthita evaṃparodayaḥ || 9 ||
[Analyze grammar]

ekaviṃśatirātraṃ ca tasyaivaṃsthitiśālinaḥ |
dṛḍhārgaḍaṃ gṛhaṃ dhyānabhaṅgabhītā viśanti no || 10 ||
[Analyze grammar]

bhṛtyāḥ prāyaḥ kila tathā sa tiṣṭhati subhikṣukaḥ |
adyaivaṃ tasya sampannaṃ niyaterīdṛśī sthitiḥ || 11 ||
[Analyze grammar]

rātrayo dhyānaniṣṭhasya gatāstasyaikaviṃśatiḥ |
sa tu varṣasahasrāṇi tathā citte'nubhūtavān || 12 ||
[Analyze grammar]

kasmiṃścitprāktane kalpe bhikṣurevaṃ purābhavat |
adya tviha dvitīyo'sti tṛtīyo nopalabhyate || 13 ||
[Analyze grammar]

mayā tu punaranviṣṭaścetasā caturātmanā |
tādṛgbhikṣustṛtīyo'nyo jagatpadmodarālinā || 14 ||
[Analyze grammar]

asmātsargāttu no labdhastṛtīyastādṛgāśayaḥ |
athānye līlayā sargā mayā samprekṣitāstataḥ || 15 ||
[Analyze grammar]

yāvatkasmiṃścidākāśakośaśāyini sargake |
tṛtīyo vidyate bhikṣurbrāhmaṇaścedṛśakramaḥ || 16 ||
[Analyze grammar]

evaṃ tenaiva tenaiva sanniveśena bhūriśaḥ |
bhaviṣyantyabhavan santi padārthāḥ sargasantatau || 17 ||
[Analyze grammar]

asyāṃ sabhāyāmapi ye munayo brāhmaṇā nṛpāḥ |
bhāvyamevaṃsamācāraistairanyairapyanekaśaḥ || 18 ||
[Analyze grammar]

nāradenāmunā bhāvyaṃ punaranyena cānagha |
evamevātriṇā bhāvyaṃ punaranyena cādhunā || 19 ||
[Analyze grammar]

evaṃ kalatrakarmabhyāṃ yuktenānena bhūriśaḥ |
evaṃjanmādinā bhāvyaṃ vyāsena ca śukena ca || 20 ||
[Analyze grammar]

janakena punarbhāvyaṃ kratunā pulahena ca |
agastyena pulastyena bhṛguṇāṅgirasāpi ca || 21 ||
[Analyze grammar]

eta eva tathānye ca evaṃrūpakriyāspadam |
cirāccirādbhaviṣyanti māyeyaṃ vitatā yataḥ || 22 ||
[Analyze grammar]

sadṛśācārajanmānasta evānye ca bhūriśaḥ |
bhūyo bhūyo vivartante sargeṣvapsviva vīcayaḥ || 23 ||
[Analyze grammar]

atyantasadṛśāḥ kecitkecidardhasamakramāḥ |
kecidīṣatsamāḥ kecinna kadācitpunastathā || 24 ||
[Analyze grammar]

evameṣātivitatā māyā manasi mohinī |
kṣaṇo nehāsti no kalpaḥ pratipattirhi jṛmbhate || 25 ||
[Analyze grammar]

kvaikaviṃśatyahorātrā anantāḥ kva kuyonayaḥ |
kva tāsāmupalambho'lamaho bhīmā manogatiḥ || 26 ||
[Analyze grammar]

pratibhāmātramevedamitthaṃ vikasitaṃ sitam |
nānākalahakallolacalaṃ prātarivāmbujam || 27 ||
[Analyze grammar]

jātaṃ saṃvedanādeva śuddhādidamaśuddhavat |
saṃsārajālamakhilaṃ vahnirvahnikaṇādiva || 28 ||
[Analyze grammar]

pratyekamevamuditaḥ pratibhāsaṣaṇḍaṣṣaṇḍāntareṣvapi ca tatra vicitraṣaṇḍāḥ |
sarve svayaṃ nanu ca te ca mitho na mithyā sarvātmani sphurati kāraṇakāraṇe'smin || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 70

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: